| |
|

This overlay will guide you through the buttons:

उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥
uditastrayo akraman vyāghraḥ puruṣo vṛkaḥ .hirugghi yanti sindhavo hirugdevo vanaspatirhiruṅnamantu śatravaḥ ..1..

परेणैतु पथा वृकः परमेणोत तस्करः ।परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥
pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ .pareṇa datvatī rajjuḥ pareṇāghāyurarṣatu ..2..

अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।आत्सर्वान् विंशतिं नखान् ॥३॥
akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi .ātsarvān viṃśatiṃ nakhān ..3..

व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥
vyāghraṃ datvatāṃ vayaṃ prathamaṃ jambhayāmasi .ādu ṣṭenamatho ahiṃ yātudhānamatho vṛkam ..4..

यो अद्य स्तेन आयति स संपिष्टो अपायति ।पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥
yo adya stena āyati sa saṃpiṣṭo apāyati .pathāmapadhvaṃsenaitvindro vajreṇa hantu tam ..5..

मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥
mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ .nimrukte godhā bhavatu nīcāyacchaśayurmṛgaḥ ..6..

यत्संयमो न वि यमो वि यमो यन् न संयमः ।इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥
yatsaṃyamo na vi yamo vi yamo yan na saṃyamaḥ .indrajāḥ somajā ātharvaṇamasi vyāghrajambhanam ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In