| |
|

This overlay will guide you through the buttons:

ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥
brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ .sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam ..1..

यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥
yāvatī dyāvāpṛthivī varimṇā yāvatsapta sindhavo vitaṣṭhire .vācaṃ viṣasya dūṣaṇīṃ tāmito niravādiṣam ..2..

सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्।नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥
suparṇastvā garutmān viṣa prathamamāvayat.nāmīmado nārūrupa utāsmā abhavaḥ pituḥ ..3..

यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥
yasta āsyatpañcāṅgurirvakrāccidadhi dhanvanaḥ .apaskambhasya śalyān niravocamahaṃ viṣam ..4..

शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥
śalyādviṣaṃ niravocaṃ prāñjanāduta parṇadheḥ .apāṣṭhācchṛṅgātkulmalān niravocamahaṃ viṣam ..5..

अरसस्त इषो शल्योऽथो ते अरसं विषम् ।उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥
arasasta iṣo śalyo'tho te arasaṃ viṣam .utārasasya vṛkṣasya dhanuṣṭe arasārasam ..6..

ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥
ye apīṣan ye adihan ya āsyan ye avāsṛjan .sarve te vadhrayaḥ kṛtā vadhrirviṣagiriḥ kṛtaḥ ..7..

वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥
vadhrayaste khanitāro vadhristvamasyoṣadhe .vadhriḥ sa parvato giriryato jātamidaṃ viṣam ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In