शौनक उवाच॥
सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः । जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥१॥
sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ |janamejayasya ke tvāsannṛtvijaḥ paramarṣayaḥ ||1||
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे । विषादजननेऽत्यर्थं पन्नगानां महाभये ॥२॥
ke sadasyā babhūvuśca sarpasatre sudāruṇe |viṣādajanane'tyarthaṃ pannagānāṃ mahābhaye ||2||
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति । सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥३॥
sarvaṃ vistaratastāta bhavāñśaṃsitumarhati |sarpasatravidhānajñā vijñeyāste hi sūtaja ||3||
सूत उवाच॥
हन्त ते कथयिष्यामि नामानीह मनीषिणाम् । ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥४॥
hanta te kathayiṣyāmi nāmānīha manīṣiṇām |ye ṛtvijaḥ sadasyāśca tasyāsannṛpatestadā ||4||
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः । च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥५॥
tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ |cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ ||5||
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः । ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥६॥
udgātā brāhmaṇo vṛddho vidvānkautsāryajaiminiḥ |brahmābhavacchārṅgaravo adhvaryurbodhapiṅgalaḥ ||6||
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् । उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥७॥
sadasyaścābhavadvyāsaḥ putraśiṣyasahāyavān |uddālakaḥ śamaṭhakaḥ śvetaketuśca pañcamaḥ ||7||
असितो देवलश्चैव नारदः पर्वतस्तथा । आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥८॥
asito devalaścaiva nāradaḥ parvatastathā |ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭastathā ||8||
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् । कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥९॥
vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān |kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ ||9||
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥१०॥
ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ |sadasyā abhavaṃstatra satre pārikṣitasya ha ||10||
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ । अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥११॥
juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau |ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ ||11||
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः । ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥१२॥
vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ |vavau gandhaśca tumulo dahyatāmaniśaṃ tadā ||12||
पततां चैव नागानां धिष्ठितानां तथाम्बरे । अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥१३॥
patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare |aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam ||13||
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् । गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥१४॥
takṣakastu sa nāgendraḥ puraṃdaraniveśanam |gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam ||14||
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः । अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥१५॥
tataḥ sarvaṃ yathāvṛttamākhyāya bhujagottamaḥ |agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram ||15||
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक । भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ॥१६॥
tamindraḥ prāha suprīto na tavāstīha takṣaka |bhayaṃ nāgendra tasmādvai sarpasatrātkathañcana ||16||
प्रसादितो मया पूर्वं तवार्थाय पितामहः । तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥१७॥
prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ |tasmāttava bhayaṃ nāsti vyetu te mānaso jvaraḥ ||17||
एवमाश्वासितस्तेन ततः स भुजगोत्तमः । उवास भवने तत्र शक्रस्य मुदितः सुखी ॥१८॥
evamāśvāsitastena tataḥ sa bhujagottamaḥ |uvāsa bhavane tatra śakrasya muditaḥ sukhī ||18||
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः । अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥१९॥
ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ |alpaśeṣaparīvāro vāsukiḥ paryatapyata ||19||
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् । स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥२०॥
kaśmalaṃ cāviśadghoraṃ vāsukiṃ pannageśvaram |sa ghūrṇamānahṛdayo bhaginīmidamabravīt ||20||
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च । सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥२१॥
dahyante'ṅgāni me bhadre diśo na pratibhānti ca |sīdāmīva ca saṃmohādghūrṇatīva ca me manaḥ ||21||
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च । पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥२२॥
dṛṣṭirbhramati me'tīva hṛdayaṃ dīryatīva ca |patiṣyāmyavaśo'dyāhaṃ tasmindīpte vibhāvasau ||22||
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया । व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥२३॥
pārikṣitasya yajño'sau vartate'smajjighāṃsayā |vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam ||23||
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः । जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥२४॥
ayaṃ sa kālaḥ samprāpto yadarthamasi me svasaḥ |jaratkāroḥ purā dattā sā trāhyasmānsabāndhavān ||24||
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे । प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥२५॥
āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame |pratiṣetsyati māṃ pūrvaṃ svayamāha pitāmahaḥ ||25||
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् । ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥२६॥1.53.26
tadvatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam |mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam ||26||1.53.26
ॐ श्री परमात्मने नमः