Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

पव॑स्व गो॒जिद॑श्व॒जिद्वि॑श्व॒जित्सो॑म रण्य॒जित् । प्र॒जाव॒द्रत्न॒मा भ॑र ॥ ९.०५९.०१ ॥
pavasva gojidaśvajidviśvajitsoma raṇyajit | prajāvadratnamā bhara || 9.059.01 ||

Mandala : 9

Sukta : 59

Suktam :   1



पव॑स्वा॒द्भ्यो अदा॑भ्यः॒ पव॒स्वौष॑धीभ्यः । पव॑स्व धि॒षणा॑भ्यः ॥ ९.०५९.०२ ॥
pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ | pavasva dhiṣaṇābhyaḥ || 9.059.02 ||

Mandala : 9

Sukta : 59

Suktam :   2



त्वं सो॑म॒ पव॑मानो॒ विश्वा॑नि दुरि॒ता त॑र । क॒विः सी॑द॒ नि ब॒र्हिषि॑ ॥ ९.०५९.०३ ॥
tvaṃ soma pavamāno viśvāni duritā tara | kaviḥ sīda ni barhiṣi || 9.059.03 ||

Mandala : 9

Sukta : 59

Suktam :   3



पव॑मान॒ स्व॑र्विदो॒ जाय॑मानोऽभवो म॒हान् । इन्दो॒ विश्वा॑ँ अ॒भीद॑सि ॥ ९.०५९.०४ ॥
pavamāna svarvido jāyamāno'bhavo mahān | indo viśvāँ abhīdasi || 9.059.04 ||

Mandala : 9

Sukta : 59

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In