घेरण्ड उवाच
महामुद्रा नभोमुद्रा उड्डीयानं जलन्धरम् । मूलबन्धं महाबन्धं महावेधश्च खेचरी ॥१॥
mahāmudrā nabhomudrā uḍḍīyānaṃ jalandharam | mūlabandhaṃ mahābandhaṃ mahāvedhaśca khecarī | | 1 | |
विपरीतकरणी योनि वज्रोली शक्तिचालिनी । तडागीमाण्डवीमुद्रा शाम्भवीपञ्चधारणा ॥२॥
viparītakaraṇī yoni vajrolī śakticālinī | taḍāgīmāṇḍavīmudrā śāmbhavīpañcadhāraṇā | | 2 | |
आश्विनी पाशिनी काकी मातंगी च भुजंगिनी । पञ्चविंशति मुद्रावै सिद्धिदाश्चेहयोगिनाम् ॥३॥
āśvinī pāśinī kākī mātaṃgī ca bhujaṃginī | pañcaviṃśati mudrāvai siddhidāścehayoginām | | 3 | |
अथ मुद्राणां फलकथनम्।
मुद्राणां पटलं देवि कथितं तव संनिधौ । येनविज्ञातमात्रेण सरमवसिद्धिः प्रजायते ॥४॥
mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau | yenavijñātamātreṇa saramavasiddhiḥ prajāyate | | 4 | |
गोपनीयं प्रयत्नेन न देयं यस्यकस्यचित् । प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि ॥५॥
gopanīyaṃ prayatnena na deyaṃ yasyakasyacit | prītidaṃ yogināṃ caiva durlabhaṃ marutāmapi | | 5 | |
अथ महामुद्राकथनम्।
पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः । याम्यपादं प्रसार्याथ करेधृत पदांगुलः ॥६॥
pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ | yāmyapādaṃ prasāryātha karedhṛta padāṃgulaḥ | | 6 | |
कण्ठ संकोचनं कृत्वा भ्रुवोर्मध्ये निरीक्षयेत् । महामुद्राभिधामुद्रा कथ्यते चैव सूरिभिः ॥७॥
kaṇṭha saṃkocanaṃ kṛtvā bhruvormadhye nirīkṣayet | mahāmudrābhidhāmudrā kathyate caiva sūribhiḥ | | 7 | |
अथ महामुद्राफलकथनम्।
क्षयकांस गुदावर्त्तं प्लीहाजीर्णज्वरं तथा । नाशयेत्सर्वरागांश्च महामुद्रा च साधनात् ॥८॥
kṣayakāṃsa gudāvarttaṃ plīhājīrṇajvaraṃ tathā | nāśayetsarvarāgāṃśca mahāmudrā ca sādhanāt | | 8 | |
अथ नभोमुद्राकथनम्।
यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा । ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत् पवनं सदा । नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी ॥९॥
yatra yatra sthito yogī sarvakāryeṣu sarvadā | ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā | nabhomudrā bhavedeṣā yogināṃ roganāśinī | | 9 | |
अथ उड्डीयानबन्धः।
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् । उड्डानं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं त्वसो बन्धो मृत्युमातंग केशरी ॥१०॥
udare paścimaṃ tānaṃ nābherūrdhvaṃ tu kārayet | uḍḍānaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ | uḍḍīyānaṃ tvaso bandho mṛtyumātaṃga keśarī | | 10 | |
अथ उड्डीयानबन्धस्य फलकथनम्।
समग्राद् बन्धनाद्धयेतदुड्डीयानं विशिष्यते । उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् ॥११॥
samagrād bandhanāddhayetaduḍḍīyānaṃ viśiṣyate | uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet | | 11 | |
अथ जालन्धर बन्धकथनम्।
कण्ठ संकोचनं कृत्वा चिबुकं हृदयेन्यसेत् । जालन्धरे कृते बन्धे षोडशाधारबन्धनम् । जालन्धरं महामुद्रामृत्योश्चक्षय कारिणीं ॥१२॥
kaṇṭha saṃkocanaṃ kṛtvā cibukaṃ hṛdayenyaset | jālandhare kṛte bandhe ṣoḍaśādhārabandhanam | jālandharaṃ mahāmudrāmṛtyoścakṣaya kāriṇīṃ | | 12 | |
सिद्धं जालन्धरं बन्धं योगिनां सिद्धिदायकम् । षण्मासमभ्यसेद्यो हि स सिद्धो नात्र संशयः ॥१३॥
siddhaṃ jālandharaṃ bandhaṃ yogināṃ siddhidāyakam | ṣaṇmāsamabhyasedyo hi sa siddho nātra saṃśayaḥ | | 13 | |
अथ मूलबन्धकथनम्।
पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः । नाभिग्रंथिमेरुदण्जे संपीड्य यत्नतः सुधीः । १४॥
pārṣṇinā vāmapādasya yonimākuñcayettataḥ | nābhigraṃthimerudaṇje saṃpīḍya yatnataḥ sudhīḥ | 14 | |
मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत् । जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥१५॥
meḍhraṃ dakṣiṇagulphe tu dṛḍhabandhaṃ samācaret | jarāvināśinī mudrā mūlabandho nigadyate | | 15 | |
अथ मूलबन्धस्य फलकथनम्।
संसार समुद्रं तर्तुमभिलषति यः पुमान् । विजनेषु गुप्तो भूत्वा मुद्रामेनां समभ्यसेत् ॥१६॥
saṃsāra samudraṃ tartumabhilaṣati yaḥ pumān | vijaneṣu gupto bhūtvā mudrāmenāṃ samabhyaset | | 16 | |
अभ्यासाद् बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् । साधयेद्यत्नतो तर्हि मौनी तु विजितालसः ॥१७॥
abhyāsād bandhanasyāsya marutsiddhirbhaveddhruvam | sādhayedyatnato tarhi maunī tu vijitālasaḥ | | 17 | |
अथ महाबन्धकथनम्।
वामपादस्य गुल्फेन पायुमूलं निरोधयेत् । दक्षापादेन तद्गुल्फं संपीड्य यत्नतः सुधीः ॥१८॥
vāmapādasya gulphena pāyumūlaṃ nirodhayet | dakṣāpādena tadgulphaṃ saṃpīḍya yatnataḥ sudhīḥ | | 18 | |
शनैः शनैश्चालयेत् पार्ष्णिं योनिमाकुञ्चयेच्छनैः । जालन्धरे धारयेत्प्राणं महाबन्धोनिगद्यते ॥१९॥
śanaiḥ śanaiścālayet pārṣṇiṃ yonimākuñcayecchanaiḥ | jālandhare dhārayetprāṇaṃ mahābandhonigadyate | | 19 | |
अथ महाबन्धस्य फलकथनम्।
महाबन्ध परोबन्धो जरामरणनाशनः । प्रसादादस्य बन्धस्य साधयेत् सर्ववाञ्छितम् ॥२०॥
mahābandha parobandho jarāmaraṇanāśanaḥ | prasādādasya bandhasya sādhayet sarvavāñchitam | | 20 | |
अथ महावेधकथनम्।
रूपयौवनलावण्यं नारीणां पुरुषं विना । मूलबन्धमहाबन्धौ महावेधं विना तथा ॥२१॥
rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā | mūlabandhamahābandhau mahāvedhaṃ vinā tathā | | 21 | |
महाबन्धं समासाद्य उड्डीनकुम्भकं चरेत् । महावेधः समाख्यातो योगिनां सिद्धिदायकः ॥२२॥
mahābandhaṃ samāsādya uḍḍīnakumbhakaṃ caret | mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ | | 22 | |
अथ महावेधस्य फलकथनम्।
महाबन्धमूलबन्धौ महावेधसमन्वितौ । प्रत्यहं कुरुतेयस्तु स योगीयोगवित्तमः ॥२३॥
mahābandhamūlabandhau mahāvedhasamanvitau | pratyahaṃ kuruteyastu sa yogīyogavittamaḥ | | 23 | |
न च मृत्यु भयं तस्य न जरा तस्य विद्यते । गोपनीयः प्रयत्नेन वेधोऽयं योगिपुंगवैः ॥२४॥
na ca mṛtyu bhayaṃ tasya na jarā tasya vidyate | gopanīyaḥ prayatnena vedho'yaṃ yogipuṃgavaiḥ | | 24 | |
अथ खेचरीमुद्राकथनम्।
जिह्वाधोनाडीं संछिन्नां रसनां चालयेत् सदा । दोहयेन्नवनीतेन लोहयन्त्रेण कर्षयेत् ॥२५॥
jihvādhonāḍīṃ saṃchinnāṃ rasanāṃ cālayet sadā | dohayennavanītena lohayantreṇa karṣayet | | 25 | |
एवं नित्यं समाभ्यासाल्लम्बिकादीर्घतां ब्रजेत् । यावद्गच्छेद्भ्रुवोर्मध्ये तथा गच्छति खेचरी ॥२६॥
evaṃ nityaṃ samābhyāsāllambikādīrghatāṃ brajet | yāvadgacchedbhruvormadhye tathā gacchati khecarī | | 26 | |
रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत् । कपालकुहरेजिह्वा प्रविष्टा विपरीतगा । भ्रुवोर्मध्ये गता दृष्टिमुर्द्रा भवति खेचरी ॥२७॥
rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet | kapālakuharejihvā praviṣṭā viparītagā | bhruvormadhye gatā dṛṣṭimurdrā bhavati khecarī | | 27 | |
अथ खेचरीमुद्राफलकथनम्।
न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते । न च रोगो जरामृत्युर्देवदेहं प्रपद्यते ॥२८॥
na ca mūrcchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate | na ca rogo jarāmṛtyurdevadehaṃ prapadyate | | 28 | |
नाग्निनादह्येतेगात्रं न शोषयति मारुतः । न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गमः ॥२९॥
nāgninādahyetegātraṃ na śoṣayati mārutaḥ | na dehaṃ kledayantyāpo daṃśayenna bhujaṅgamaḥ | | 29 | |
लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् । कपाल वक्त्रसंयोगे रसना रसमाप्नुयात् ॥३०॥
lāvaṇyaṃ ca bhavedgātre samādhirjāyate dhruvam | kapāla vaktrasaṃyoge rasanā rasamāpnuyāt | | 30 | |
नाना रससमुद्भूतमानन्दं च दिने दिने । आदौ लवणक्षारं च ततस्तिक्त कषायकम् ॥३१॥
nānā rasasamudbhūtamānandaṃ ca dine dine | ādau lavaṇakṣāraṃ ca tatastikta kaṣāyakam | | 31 | |
नवनीतं धृतं क्षीरं दधितक्रमधूनि च । द्राक्षा रसं च पीयूषं जायते रसनोदकम् ॥३२॥
navanītaṃ dhṛtaṃ kṣīraṃ dadhitakramadhūni ca | drākṣā rasaṃ ca pīyūṣaṃ jāyate rasanodakam | | 32 | |
अथ विपरीतकरणीमुद्राकथनम्।
नाभिमूलेवसेत्सूर्यस्तालुमूले च चन्द्रमाः । अमृतं ग्रसते मृत्युस्ततो मृत्युवशो नरः ॥३३॥
nābhimūlevasetsūryastālumūle ca candramāḥ | amṛtaṃ grasate mṛtyustato mṛtyuvaśo naraḥ | | 33 | |
ऊर्ध्वं च जायते सूर्यश्चन्द्रं च अध आनयेत् । विपरीतकरीमुद्रा सर्वतन्त्रेषुगोपिता ॥३४॥
ūrdhvaṃ ca jāyate sūryaścandraṃ ca adha ānayet | viparītakarīmudrā sarvatantreṣugopitā | | 34 | |
भूमौ शिरश्च संस्थाप्य करयुग्मा समाहितः । ऊर्ध्वपादः स्थिरोभूत्वा विपरीतकरीमता ॥३५॥
bhūmau śiraśca saṃsthāpya karayugmā samāhitaḥ | ūrdhvapādaḥ sthirobhūtvā viparītakarīmatā | | 35 | |
अथ विपरीतकरणीमुद्राकथनम्।
मुद्रेयं साधिता नित्यं जरा मृत्युं च नाशयेत् । स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति ॥३६॥
mudreyaṃ sādhitā nityaṃ jarā mṛtyuṃ ca nāśayet | sa siddhaḥ sarvalokeṣu pralaye'pi na sīdati | | 36 | |
अथ योनिमुद्राकथनम्।
सिद्धासनं समासाद्य कर्णचक्षुर्न सोमुखम् । अंगुष्ठ तर्जनी मध्यानामाभिश्चैव साधयेत् ॥
siddhāsanaṃ samāsādya karṇacakṣurna somukham | aṃguṣṭha tarjanī madhyānāmābhiścaiva sādhayet | |
काकीभिः प्राणं संकृष्य अपाने योजयेत् ततः । षट्चक्राणि क्रमाद्ध्यात्वा हूं हंसमनुना सुधीः ॥३८॥
kākībhiḥ prāṇaṃ saṃkṛṣya apāne yojayet tataḥ | ṣaṭcakrāṇi kramāddhyātvā hūṃ haṃsamanunā sudhīḥ | | 38 | |
चैतन्यमानयेद् देवीं निद्रितां यां भुजङ्गिनीम् । जीवेन सहितांशक्तिं समुत्थाप्यकराम्बुजे ॥३९॥
caitanyamānayed devīṃ nidritāṃ yāṃ bhujaṅginīm | jīvena sahitāṃśaktiṃ samutthāpyakarāmbuje | | 39 | |
शक्तिमयः स्वयंभूत्वा परशिवेन संगमम् । नाना सुखं विहारं च चिन्तयेत् परमं सुखम् ॥४०॥
śaktimayaḥ svayaṃbhūtvā paraśivena saṃgamam | nānā sukhaṃ vihāraṃ ca cintayet paramaṃ sukham | | 40 | |
शिव शक्ति समायोगादेकान्तेभुविभावयेत् । आनन्दं च स्वयं भूत्वा अहं ब्रह्मेति सम्भवेत् ॥४१॥
śiva śakti samāyogādekāntebhuvibhāvayet | ānandaṃ ca svayaṃ bhūtvā ahaṃ brahmeti sambhavet | | 41 | |
ब्रह्महाभ्रणहाचैव सुरापीगुरुतल्पगः । एतैपापैर्निलिप्येत योनिमुद्रानिबन्धात् ॥४२॥
brahmahābhraṇahācaiva surāpīgurutalpagaḥ | etaipāpairnilipyeta yonimudrānibandhāt | | 42 | |
यानि पापानि घोराणि उपपापानि यानि च । तानिसर्वाणि नश्यन्ति योगनिमुद्रानिबन्धात् ॥ तस्मादभ्यासनं कुर्याद्यदि मुक्तिं समिच्छति ॥४३॥
yāni pāpāni ghorāṇi upapāpāni yāni ca | tānisarvāṇi naśyanti yoganimudrānibandhāt | | tasmādabhyāsanaṃ kuryādyadi muktiṃ samicchati | | 43 | |
अथ वज्रोलीमुद्राकथनम्।
धरामवष्टभ्य करयोस्तलाभ्याम् ऊर्ध्वं क्षिवेत्पादयुगंशिरः खे । शक्तिप्रबोधाय चिरजीवनाय वज्रालिमुद्रां कलयो वदन्ति ॥४५॥
dharāmavaṣṭabhya karayostalābhyām ūrdhvaṃ kṣivetpādayugaṃśiraḥ khe | śaktiprabodhāya cirajīvanāya vajrālimudrāṃ kalayo vadanti | | 45 | |
अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् । अयंहितप्रदोयोगो योगिनां सिद्धिदायकः ॥४६॥
ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam | ayaṃhitapradoyogo yogināṃ siddhidāyakaḥ | | 46 | |
एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रवम् । सिद्धे बिन्दौ महायत्ने किं न सिद्ध्यतिभूतले ॥४७॥
etadyogaprasādena bindusiddhirbhaveddhravam | siddhe bindau mahāyatne kiṃ na siddhyatibhūtale | | 47 | |
भोगेन महता युक्तो यदि मुद्रां समाचरेत् । तथापि सकला सिद्धिस्तस्य भवति निश्चितम् ॥४८॥
bhogena mahatā yukto yadi mudrāṃ samācaret | tathāpi sakalā siddhistasya bhavati niścitam | | 48 | |
अथ शक्तिचालनीमुद्राकथनम्।
मूलाधारे आत्मशक्तिः कुण्डली परदेवता । शयिता भुजगाकारा सार्द्धत्रिवलयान्विता ॥४९॥
mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā | śayitā bhujagākārā sārddhatrivalayānvitā | | 49 | |
यावत् सा निद्रिता देहे तावज्जीवः पशुर्यथा । ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत् ॥५०॥
yāvat sā nidritā dehe tāvajjīvaḥ paśuryathā | jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset | | 50 | |
उद्याट्येत् कवाटञ्च यथा कुञ्चिकया हठात् । कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं प्रभेदयेत् ॥५१॥
udyāṭyet kavāṭañca yathā kuñcikayā haṭhāt | kuṇḍalinyāḥ prabodhena brahmadvāraṃ prabhedayet | | 51 | |
नाभिं संवेष्ट्य वस्त्रेण न च नग्नो बहिस्थितः । गोपनीयगृहे स्थित्वा शक्ति चालनमभ्यसेत् ॥५२॥
nābhiṃ saṃveṣṭya vastreṇa na ca nagno bahisthitaḥ | gopanīyagṛhe sthitvā śakti cālanamabhyaset | | 52 | |
वितस्तिप्रमितं दीर्घं विस्तारे चतुरंगुलम् । मृदुलं धवलं सूक्ष्मं वेष्टनाम्बर लक्षणम् ॥५३॥
vitastipramitaṃ dīrghaṃ vistāre caturaṃgulam | mṛdulaṃ dhavalaṃ sūkṣmaṃ veṣṭanāmbara lakṣaṇam | | 53 | |
एवम्बरयुक्तं च कटिसूत्रेणयोजयेत् । भस्मनागात्र संलिप्तं सिद्धासनं समाचरेत् ॥५४॥
evambarayuktaṃ ca kaṭisūtreṇayojayet | bhasmanāgātra saṃliptaṃ siddhāsanaṃ samācaret | | 54 | |
नासाभ्यां प्राणमाकृष्य अपानेयोजयेतवलात् । तावदाकुञ्चयेत् गुह्यं शनैरश्वनिमुद्रया ॥५५॥
nāsābhyāṃ prāṇamākṛṣya apāneyojayetavalāt | tāvadākuñcayet guhyaṃ śanairaśvanimudrayā | | 55 | |
यावद्गच्छेत् सुषुम्नायां वायुः प्रकाशयेत् हठात् । तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी ॥५६॥
yāvadgacchet suṣumnāyāṃ vāyuḥ prakāśayet haṭhāt | tadā vāyuprabandhena kumbhikā ca bhujaṅginī | | 56 | |
बद्धश्वासस्ततोभूत्वा ऊर्ध्वमार्गं प्रपद्यते । शक्तोर्विनाचालनेन योनिमुद्रा न सिध्यति ॥५७॥
baddhaśvāsastatobhūtvā ūrdhvamārgaṃ prapadyate | śaktorvinācālanena yonimudrā na sidhyati | | 57 | |
आदौ चालनमभ्यस्य योनिमुद्रं समभ्यसेत् । इति ते कथितं चण्डकापाले शक्तिचालनम् । ५८॥
ādau cālanamabhyasya yonimudraṃ samabhyaset | iti te kathitaṃ caṇḍakāpāle śakticālanam | 58 | |
गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् । मुद्रेयं परमागोप्याजरामरणनाशिनी ॥५९॥
gopanīyaṃ prayatnena dine dine samabhyaset | mudreyaṃ paramāgopyājarāmaraṇanāśinī | | 59 | |
तस्मादभ्यासनं कार्यं योगिभिः सिद्धिकांक्षिभिः । नित्यं योऽभ्यसेतेयोगी सिद्धिस्तस्य करेस्थिता । तस्यविग्रहसिद्धिः स्याद् रोगाणां संक्षयो भवेत् ॥६०॥
tasmādabhyāsanaṃ kāryaṃ yogibhiḥ siddhikāṃkṣibhiḥ | nityaṃ yo'bhyaseteyogī siddhistasya karesthitā | tasyavigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet | | 60 | |
अथ तडागीमुद्राकथनम्।
उदरं पश्चिमोत्तानं कृत्वा च तडागाकृतिम् । ताडागी सा परामुद्रा जरामृत्यु विनाशिनी ॥६१॥
udaraṃ paścimottānaṃ kṛtvā ca taḍāgākṛtim | tāḍāgī sā parāmudrā jarāmṛtyu vināśinī | | 61 | |
अथ माण्डुकीमुद्राकथनम्।
मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् । शनैर्ग्रसेदमृतं तां माण्डूकीं मुद्रिकां विदुः ॥६२॥
mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet | śanairgrasedamṛtaṃ tāṃ māṇḍūkīṃ mudrikāṃ viduḥ | | 62 | |
वलितं पलितं वैव जायते नित्ययौवनम् । न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम् ॥६३॥
valitaṃ palitaṃ vaiva jāyate nityayauvanam | na keśe jāyate pāko yaḥ kuryānnityamāṇḍukīm | | 63 | |
अथ शाम्भवीमुद्राकथनम्।
नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत् । साभवेच्छाम्भवी मुद्रा सर्वतन्त्रेषुगोपिता ॥६४॥
netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet | sābhavecchāmbhavī mudrā sarvatantreṣugopitā | | 64 | |
अथ शाम्भवीमुद्रायाः फलकथनम्।
वेदशास्त्र पुराणानि सामान्य गणिका इव । इयन्तु शाम्भवीमुद्रा गुप्ताकुलवधूरिव ॥६५॥
vedaśāstra purāṇāni sāmānya gaṇikā iva | iyantu śāmbhavīmudrā guptākulavadhūriva | | 65 | |
स एव आदिनाथश्च न च नारायणः स्वयम् । स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शाम्भवीम् ॥६६॥
sa eva ādināthaśca na ca nārāyaṇaḥ svayam | sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm | | 66 | |
सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वरः । शाम्भवीं यो विजानाति स च ब्रह्म न चान्यथा ॥६७॥
satyaṃ satyaṃ punaḥ satyaṃ satyamuktaṃ maheśvaraḥ | śāmbhavīṃ yo vijānāti sa ca brahma na cānyathā | | 67 | |
अथ पञ्चधारणमुद्राकथनम्।
कथिता शाम्भवी मुद्रा शृणुष्व पञ्चधारणाम् । धारणानि समासाद्य किं न सिध्यतिभूतले ॥६८॥
kathitā śāmbhavī mudrā śṛṇuṣva pañcadhāraṇām | dhāraṇāni samāsādya kiṃ na sidhyatibhūtale | | 68 | |
अनेन नरदेहेन स्वर्गेषुगमनागमम् । मनोगतिर्भवेत्तस्य खेचरत्वं न चान्यथा ॥६९॥
anena naradehena svargeṣugamanāgamam | manogatirbhavettasya khecaratvaṃ na cānyathā | | 69 | |
अथ पार्थिवीधारणामुद्राकथनम्।
यत्तत्वं हरितालदेश रचितं भौमं लकालान्वितं, वेदास्तंकमलासनेनसहितम्कृत्वादिस्थापिनम् । प्राणांस्तत्रविनीय पंचघटिकां चिन्तान्वितां धारयेदेषास्तम्भकरीं ध्रुवंक्षितिजयं कुर्यादधोधारणाम् ॥७०॥
yattatvaṃ haritāladeśa racitaṃ bhaumaṃ lakālānvitaṃ, vedāstaṃkamalāsanenasahitamkṛtvādisthāpinam | prāṇāṃstatravinīya paṃcaghaṭikāṃ cintānvitāṃ dhārayedeṣāstambhakarīṃ dhruvaṃkṣitijayaṃ kuryādadhodhāraṇām | | 70 | |
पार्थिवीधारणामुद्रां य करोति हि नित्यशः । मृत्युञ्जयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि ॥७१॥
pārthivīdhāraṇāmudrāṃ ya karoti hi nityaśaḥ | mṛtyuñjayaḥ svayaṃ so'pi sa siddho vicaredbhuvi | | 71 | |
अथाम्भसीधारणामुद्रा कथनम्।
शंखेन्दु प्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं । तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना । प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा दुःसहतापपापाहरणी स्यादाम्भसी धारणा ॥७२॥
śaṃkhendu pratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ | tatpīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā | prāṇaṃ tatra vilīya pañcaghaṭikāścittānvitaṃ dhārayedeṣā duḥsahatāpapāpāharaṇī syādāmbhasī dhāraṇā | | 72 | |
अथाम्भसीमुद्रायाः फलकथनम्।
आम्भसीं परमां मुद्रां यो जानाति स योगवित् । जले च गंभीरे घोरे मरणं तस्यनोभवेत् ॥७३॥
āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit | jale ca gaṃbhīre ghore maraṇaṃ tasyanobhavet | | 73 | |
इयं तु परमा मुद्रा गोपनीया प्रयत्नतः । प्रकाशात् सिद्धिहानिः स्यात् सत्यं वच्मि च तत्त्वतः ॥७४॥
iyaṃ tu paramā mudrā gopanīyā prayatnataḥ | prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ | | 74 | |
अथाग्नेयीधारणामुद्राकथनम्।
तन्नाभिस्थितमन्द्रगोपसदृशं बीजं त्रिकोणान्वितं तत्त्वं वह्निमयं प्रदीप्तमरुणं रुद्रेणयत्सिद्धिदम् । प्राणांस्तत्रविनीयपञ्चघटिकां चिन्तान्वितां वैश्वानरीधारणा ॥७५॥
tannābhisthitamandragopasadṛśaṃ bījaṃ trikoṇānvitaṃ tattvaṃ vahnimayaṃ pradīptamaruṇaṃ rudreṇayatsiddhidam | prāṇāṃstatravinīyapañcaghaṭikāṃ cintānvitāṃ vaiśvānarīdhāraṇā | | 75 | |
प्रदीप्ते ज्वलिते वह्नौ पतितो यदि साधकः । एतन्मुद्राप्रसादेन स जीवति स मृत्युभाक् ॥७६॥
pradīpte jvalite vahnau patito yadi sādhakaḥ | etanmudrāprasādena sa jīvati sa mṛtyubhāk | | 76 | |
अथ वायवीयधारणमुद्राकथनम्।
यद्भिन्नाञ्जनपुञ्जसन्निभमिदं धूम्रावभासं परे तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता । प्राणांस्तत्र विलीय पञ्चघटिकाश्चित्तान्वितां धारयेदेषा खे गमनं करोति यामिनां स्याद्वायवी धारणा ॥७७॥
yadbhinnāñjanapuñjasannibhamidaṃ dhūmrāvabhāsaṃ pare tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā | prāṇāṃstatra vilīya pañcaghaṭikāścittānvitāṃ dhārayedeṣā khe gamanaṃ karoti yāmināṃ syādvāyavī dhāraṇā | | 77 | |
अथ वायवीयधारणमुद्राफलकथनम्।
इयं तु परमा मुद्रा जरामृत्युविनाशिनी । वायुना म्रियते नापि खे गति प्रदायिनी ॥७८॥
iyaṃ tu paramā mudrā jarāmṛtyuvināśinī | vāyunā mriyate nāpi khe gati pradāyinī | | 78 | |
शठायभक्तिहीनाय न देया यस्यकस्यचित् । दत्तेचसिद्धिहानिः स्यात् सत्यं वच्मिच चण्डते ॥७९॥
śaṭhāyabhaktihīnāya na deyā yasyakasyacit | dattecasiddhihāniḥ syāt satyaṃ vacmica caṇḍate | | 79 | |
अकाशीधारणा
यत्सिद्धौवर शुद्धवारिसदृशं व्योमं परंभासितं तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम् । प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारयेदेषा मोक्षकावाटभेदनकरी कुर्यान्नभोधारणम् ॥८०॥
yatsiddhauvara śuddhavārisadṛśaṃ vyomaṃ paraṃbhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam | prāṇaṃ tatra vilīya pañcaghaṭikāścittānvitaṃ dhārayedeṣā mokṣakāvāṭabhedanakarī kuryānnabhodhāraṇam | | 80 | |
अथाकाशीधारणामुद्रायाः फलकथनम्।
आकाशीधारणां मुद्रां यो वेत्ति स च योगवित् । न मृत्युर्जायते तस्य प्रलये नावसीदति ॥८१॥
ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit | na mṛtyurjāyate tasya pralaye nāvasīdati | | 81 | |
अथ अश्वनीमुद्राकथनम्।
आकुञ्चयेद्गुदद्वारं प्रकाशयेत् पुनः पुनः । सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी ॥८२॥
ākuñcayedgudadvāraṃ prakāśayet punaḥ punaḥ | sā bhavedaśvinī mudrā śaktiprabodhakāriṇī | | 82 | |
अश्विनीमुद्रायाः फलकथनम्।
अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी । बलपुष्टिकरी चैव अकालमरणं हरेत् ॥८३॥
aśvinī paramā mudrā guhyarogavināśinī | balapuṣṭikarī caiva akālamaraṇaṃ haret | | 83 | |
अथ पाशिनीमुद्राकथनम्।
कण्ठपृष्ठे क्षिपेत्पादौ पाशवद्दृढबन्धनम् । सा एव पाशिनी मुद्रा शक्ति प्रबोधकारिणी ॥८४॥
kaṇṭhapṛṣṭhe kṣipetpādau pāśavaddṛḍhabandhanam | sā eva pāśinī mudrā śakti prabodhakāriṇī | | 84 | |
अथ पाशिनीमुद्रायाः फलकथनम्।
पाशिनी महती मुद्रा बलपुष्टिविधायिनी । साधनीया प्रयत्नेन साधकैः सिद्धिकाङक्षिभिः ॥८५॥
pāśinī mahatī mudrā balapuṣṭividhāyinī | sādhanīyā prayatnena sādhakaiḥ siddhikāṅakṣibhiḥ | | 85 | |
अथ काकीमुद्राकथनम्।
काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः । काकीमुद्रा भवेदेषा सर्वरोगविनाशिनी ॥८६॥
kākacañcuvadāsyena pibedvāyuṃ śanaiḥ śanaiḥ | kākīmudrā bhavedeṣā sarvarogavināśinī | | 86 | |
अथ काकीमुद्रायाः फलकथनम्।
काकीमुद्र परा मुद्रा सर्वतन्त्रेषु गोपिता । अस्याः प्रसादमात्रेण न रोगी काकवद् भवेत् ॥८७॥
kākīmudra parā mudrā sarvatantreṣu gopitā | asyāḥ prasādamātreṇa na rogī kākavad bhavet | | 87 | |
अथ मातङ्गिनीमुद्राकथनम्।
कण्ठमग्रे जले स्थित्वा नासाभ्यां जलमाहरेत् । मुखान्निर्गमयेत् पश्चात् पुनर्वक्त्रेण चाहरेत् ॥८८॥
kaṇṭhamagre jale sthitvā nāsābhyāṃ jalamāharet | mukhānnirgamayet paścāt punarvaktreṇa cāharet | | 88 | |
नासाभ्यां रेचयेत् पश्चात् कुर्यादेवं पुनः पुनः । मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी ॥८९॥
nāsābhyāṃ recayet paścāt kuryādevaṃ punaḥ punaḥ | mātaṅginī parā mudrā jarāmṛtyuvināśinī | | 89 | |
अथ मातङ्गिनीमुद्राफलकथनम् । विरले निर्जने देशे स्थित्वा चैकाग्रमानसः । कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते ॥९०॥
atha mātaṅginīmudrāphalakathanam | virale nirjane deśe sthitvā caikāgramānasaḥ | kuryānmātaṅginīṃ mudrāṃ mātaṅga iva jāyate | | 90 | |
यत्र यत्र स्थितोयोगी सुखमत्यन्तमश्नुते । तस्मात् सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् ॥९१॥
yatra yatra sthitoyogī sukhamatyantamaśnute | tasmāt sarvaprayatnena sādhayenmudrikāṃ parām | | 91 | |
अथ भुजङ्गिनीमुद्राकथनम् । वक्त्रं किञ्चित् सुप्रसार्य चानिलं गलया पिबेत् । सा भवेद् भुजगी मुद्रा जरामृत्युविनाशिनी ॥९२॥
atha bhujaṅginīmudrākathanam | vaktraṃ kiñcit suprasārya cānilaṃ galayā pibet | sā bhaved bhujagī mudrā jarāmṛtyuvināśinī | | 92 | |
अथ भुजङ्गनीमुद्रायाः फलकथनम् । यावच्च उदरे रोगा अजीर्णादि विशेषतः । तत् सर्वं नाशयेदाशु यत्र मुद्रा भुजङ्गिनी ॥९३॥
atha bhujaṅganīmudrāyāḥ phalakathanam | yāvacca udare rogā ajīrṇādi viśeṣataḥ | tat sarvaṃ nāśayedāśu yatra mudrā bhujaṅginī | | 93 | |
अथ मुद्राणां फलकथनम् । इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् । वल्लभं सर्वसिद्धानां जरामरणनाशनम् ॥९४॥
atha mudrāṇāṃ phalakathanam | idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham | vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam | | 94 | |
शठाय भक्तिहीनाय न देयं यस्य कस्यचित् । गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि ॥९५॥
śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit | gopanīyaṃ prayatnena durlabhaṃ marutāmapi | | 95 | |
ऋजवे शान्तचिताय गुरुभक्तिपराय च । कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ॥९६॥
ṛjave śāntacitāya gurubhaktiparāya ca | kulīnāya pradātavyaṃ bhogamuktipradāyakam | | 96 | |
मुद्राणां पटलं ह्येतत् सर्वव्याधिविनाशनम् । नित्यमभ्यासशीलस्य जठराग्निविविर्धनम् ॥९७॥
mudrāṇāṃ paṭalaṃ hyetat sarvavyādhivināśanam | nityamabhyāsaśīlasya jaṭharāgnivivirdhanam | | 97 | |
न तस्य जायते मृत्युर्नास्य जरादिकं तथा । नाग्निजलभयं तस्य वायोरपि कुतो भयम् ॥९८॥
na tasya jāyate mṛtyurnāsya jarādikaṃ tathā | nāgnijalabhayaṃ tasya vāyorapi kuto bhayam | | 98 | |
कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः । मुद्राणां साधनाच्चेव विनश्यन्ति न संशयः ॥९९॥
kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāśca viṃśatiḥ | mudrāṇāṃ sādhanācceva vinaśyanti na saṃśayaḥ | | 99 | |
बहुना मिमिहोक्तेन सारं वच्मि च चण्ड ते । नास्ति मुद्रासमं किञ्चित् सिद्धिदं क्षितिमण्डले ॥१००॥
bahunā mimihoktena sāraṃ vacmi ca caṇḍa te | nāsti mudrāsamaṃ kiñcit siddhidaṃ kṣitimaṇḍale | | 100 | |
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः ॥
iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭasthayogaprakaraṇe mudrāprayogo nāma tṛtīyopadeśaḥ | |
ॐ श्री परमात्मने नमः