Artha Shastra

Astamo Adhikarana - Adhyaya 2

Consideration About the Troubles of the King and of His Kingdom

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
राजा राज्यं इति प्रकृति-संक्षेपः ।। ०८.२.०१ ।।
rājā rājyaṃ iti prakṛti-saṃkṣepaḥ || 08.2.01 ||
राज्ञोअभ्यन्तरो बाह्यो वा कोप इति ।। ०८.२.०२ ।।
rājñoabhyantaro bāhyo vā kopa iti || 08.2.02 ||
अहि-भयादभ्यन्तरः कोपो बाह्य-कोपात्पापीयान् । अन्तर्-अमात्य-कोपश्चान्तः-कोपात् ।। ०८.२.०३ ।।
ahi-bhayādabhyantaraḥ kopo bāhya-kopātpāpīyān | antar-amātya-kopaścāntaḥ-kopāt || 08.2.03 ||
तस्मात्कोश-दण्ड-शक्तिं आत्म-संस्थां कुर्वीत ।। ०८.२.०४ ।।
tasmātkośa-daṇḍa-śaktiṃ ātma-saṃsthāṃ kurvīta || 08.2.04 ||
द्वैराज्य-वैराज्ययोर्द्वैराज्यं अन्योन्य-पक्ष-द्वेष-अनुरागाभ्यां परस्पर-संघर्षेण वा विनश्यति । वैराज्यं तु प्रकृति-चित्त-ग्रहण-अपेक्षि यथा-स्थितं अन्यैर्भुज्यते इत्याचार्याः ।। ०८.२.०५ ।।
dvairājya-vairājyayordvairājyaṃ anyonya-pakṣa-dveṣa-anurāgābhyāṃ paraspara-saṃgharṣeṇa vā vinaśyati | vairājyaṃ tu prakṛti-citta-grahaṇa-apekṣi yathā-sthitaṃ anyairbhujyate ityācāryāḥ || 08.2.05 ||
नैति कौटिल्यः ।। ०८.२.०६ ।।
naiti kauṭilyaḥ || 08.2.06 ||
पिता-पुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्य-योग-क्षेमं अमात्य-अवग्रहं वर्तयति ।। ०८.२.०७ ।।
pitā-putrayorbhrātrorvā dvairājyaṃ tulya-yoga-kṣemaṃ amātya-avagrahaṃ vartayati || 08.2.07 ||
वैराज्यं तु जीवतः परस्यऽच्छिद्य "नएतन्मम" इति मन्यमानः कर्शयति । अपवाहयति । पण्यं वा करोति । विरक्तं वा परित्यज्यापगच्छतिइति ।। ०८.२.०८ ।।
vairājyaṃ tu jīvataḥ parasya'cchidya "naetanmama" iti manyamānaḥ karśayati | apavāhayati | paṇyaṃ vā karoti | viraktaṃ vā parityajyāpagacchatiiti || 08.2.08 ||
अन्धश्चलित-शास्त्रो वा राजाइति "अशास्त्र-चक्षुरन्धो यत्-किंचन-कारी दृढ-अभिनिवेशी पर-प्रणेयो वा राज्यं अन्यायेनौपहन्ति । चलित-शास्त्रस्तु यत्र शास्त्राच्चलित-मतिर्भवति शक्य-अनुनयो भवति" इत्याचार्याः ।। ०८.२.०९ ।।
andhaścalita-śāstro vā rājāiti "aśāstra-cakṣurandho yat-kiṃcana-kārī dṛḍha-abhiniveśī para-praṇeyo vā rājyaṃ anyāyenaupahanti | calita-śāstrastu yatra śāstrāccalita-matirbhavati śakya-anunayo bhavati" ityācāryāḥ || 08.2.09 ||
नैति कौटिल्यः ।। ०८.२.१० ।।
naiti kauṭilyaḥ || 08.2.10 ||
अन्धो राजा शक्यते सहाय-सम्पदा यत्र तत्र वा पर्यवस्थापयितुं ।। ०८.२.११ ।।
andho rājā śakyate sahāya-sampadā yatra tatra vā paryavasthāpayituṃ || 08.2.11 ||
चलित-शास्त्रस्तु शास्त्रादन्यथा-अभिनिविष्ट-बुद्धिरन्यायेन राज्यं आत्मानं चौपहन्तिइति ।। ०८.२.१२ ।।
calita-śāstrastu śāstrādanyathā-abhiniviṣṭa-buddhiranyāyena rājyaṃ ātmānaṃ caupahantiiti || 08.2.12 ||
व्याधितो नवो वा राजाइति "व्याधितो राजा राज्य-उपघातं अमात्य-मूलं प्राण-आबाधं वा राज्य-मूलं अवाप्नोति । नवस्तु राजा स्व-धर्म-अनुग्रह-परिहार-दान-मान-कर्मभिः प्रकृति-रञ्जन-उपकारैश्चरति" इत्याचार्याः ।। ०८.२.१३ ।।
vyādhito navo vā rājāiti "vyādhito rājā rājya-upaghātaṃ amātya-mūlaṃ prāṇa-ābādhaṃ vā rājya-mūlaṃ avāpnoti | navastu rājā sva-dharma-anugraha-parihāra-dāna-māna-karmabhiḥ prakṛti-rañjana-upakāraiścarati" ityācāryāḥ || 08.2.13 ||
नैति कौटिल्यः ।। ०८.२.१४ ।।
naiti kauṭilyaḥ || 08.2.14 ||
व्याधितो राजा यथा-प्रवृत्तं राज-प्रणिधिं अनुवर्तयति ।। ०८.२.१५ ।।
vyādhito rājā yathā-pravṛttaṃ rāja-praṇidhiṃ anuvartayati || 08.2.15 ||
नवस्तु राजा बल-आवर्जितं "ममैदं राज्यम्" इति यथा-इष्टं अनवग्रहश्चरति ।। ०८.२.१६ ।।
navastu rājā bala-āvarjitaṃ "mamaidaṃ rājyam" iti yathā-iṣṭaṃ anavagrahaścarati || 08.2.16 ||
सामुत्थायिकैरवगृहीतो वा राज्य-उपघातं मर्षयति ।। ०८.२.१७ ।।
sāmutthāyikairavagṛhīto vā rājya-upaghātaṃ marṣayati || 08.2.17 ||
प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवतिइति ।। ०८.२.१८ ।।
prakṛtiṣvarūḍhaḥ sukhaṃ ucchettuṃ bhavatiiti || 08.2.18 ||
व्याधिते विशेषः पाप-रोग्य-पाप-रोगी च ।। ०८.२.१९ ।।
vyādhite viśeṣaḥ pāpa-rogya-pāpa-rogī ca || 08.2.19 ||
नवेअप्यभिजातोअनभिजात इति ।। ०८.२.२० ।।
naveapyabhijātoanabhijāta iti || 08.2.20 ||
दुर्बलोअभिजातो बलवाननभिजातो राजाइति "दुर्बलस्याभिजातस्यौपजापं दौर्बल्य-अपेक्षाः प्रकृतयः कृच्छ्रेणौपगच्छन्ति । बलवतश्चानभिजातस्य बल-अपेक्षाः सुखेन" इत्याचार्याः ।। ०८.२.२१ ।।
durbaloabhijāto balavānanabhijāto rājāiti "durbalasyābhijātasyaupajāpaṃ daurbalya-apekṣāḥ prakṛtayaḥ kṛcchreṇaupagacchanti | balavataścānabhijātasya bala-apekṣāḥ sukhena" ityācāryāḥ || 08.2.21 ||
नैति कौटिल्यः ।। ०८.२.२२ ।।
naiti kauṭilyaḥ || 08.2.22 ||
दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति । जात्यं ऐश्वर्य-प्रकृतिरनुवर्तत इति ।। ०८.२.२३ ।।
durbalaṃ abhijātaṃ prakṛtayaḥ svayaṃ upanamanti | jātyaṃ aiśvarya-prakṛtiranuvartata iti || 08.2.23 ||
बलवतश्चानभिजातस्यौपजापं विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०८.२.२४ ।।
balavataścānabhijātasyaupajāpaṃ visaṃvādayanti | anurāge sārvaguṇyaṃ iti || 08.2.24 ||
प्रयास-वधात्सस्य-वधो मुष्टि-वधात्पापीयान् । निराजीवत्वादवृष्टिरतिवृष्टितः ।। ०८.२.२५ ।।
prayāsa-vadhātsasya-vadho muṣṭi-vadhātpāpīyān | nirājīvatvādavṛṣṭirativṛṣṭitaḥ || 08.2.25 ||
द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बल-अबलं । ।। ०८.२.२६अ ब ।।
dvayordvayorvyasanayoḥ prakṛtīnāṃ bala-abalaṃ | || 08.2.26a ba ||
पारम्पर्य-क्रमेणौक्तं याने स्थाने च कारणं ।। ०८.२.२६च्द् ।।
pāramparya-krameṇauktaṃ yāne sthāne ca kāraṇaṃ || 08.2.26cd ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In