Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्।यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥
udehi vājin yo apsvantaridaṃ rāṣṭraṃ pra viśa sūnṛtāvat|yo rohito viśvamidaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu ||1||

Mandala : 13

Sukta : 1

Suktam :   1



उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
udvāja ā gan yo apsvantarviśa ā roha tvadyonayo yāḥ |somaṃ dadhāno'pa oṣadhīrgāścatuṣpado dvipada ā veśayeha ||2||

Mandala : 13

Sukta : 1

Suktam :   2



यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
yūyamugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn |ā vo rohitaḥ śṛṇavatsudānavastriṣaptāso marutaḥ svādusaṃmudaḥ ||3||

Mandala : 13

Sukta : 1

Suktam :   3



रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥
ruho ruroha rohita ā ruroha garbho janīnāṃ januṣāmupastham |tābhiḥ saṃrabdhamanvavindan ṣaḍurvīrgātuṃ prapaśyann iha rāṣṭramāhāḥ ||4||

Mandala : 13

Sukta : 1

Suktam :   4



आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्।तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
ā te rāṣṭramiha rohito'hārṣīdvyāsthan mṛdho abhayaṃ te abhūt|tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātāmiha śakvarībhiḥ ||5||

Mandala : 13

Sukta : 1

Suktam :   5



रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥
rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna |tatra śiśriye'ja ekapādo'dṛṃhaddyāvāpṛthivī balena ||6||

Mandala : 13

Sukta : 1

Suktam :   6



रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥
rohito dyāvāpṛthivī adṛṃhattena sva stabhitaṃ tena nākaḥ |tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtamanvavindan ||7||

Mandala : 13

Sukta : 1

Suktam :   7



वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
vi rohito amṛśadviśvarūpaṃ samākurvāṇaḥ praruho ruhaśca |divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭramanaktu payasā ghṛtena ||8||

Mandala : 13

Sukta : 1

Suktam :   8



यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
yāste ruhaḥ praruho yāsta āruho yābhirāpṛṇāsi divamantarikṣam |tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya ||9||

Mandala : 13

Sukta : 1

Suktam :   9



यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१}
yaste viśastapasaḥ saṃbabhūvurvatsaṃ gāyatrīmanu tā ihāguḥ |tāstvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ ||10|| {1}

Mandala : 13

Sukta : 1

Suktam :   10



ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
ūrdhvo rohito adhi nāke asthādviśvā rūpāṇi janayan yuvā kaviḥ |tigmenāgnirjyotiṣā vi bhāti tṛtīye cakre rajasi priyāṇi ||11||

Mandala : 13

Sukta : 1

Suktam :   11



सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥
sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ |mā mā hāsīn nāthito nettvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi ||12||

Mandala : 13

Sukta : 1

Suktam :   12



रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥
rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi |rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu ||13||

Mandala : 13

Sukta : 1

Suktam :   13



रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥
rohito yajñaṃ vyadadhādviśvakarmaṇe tasmāttejāṃsyupa memānyāguḥ |voceyaṃ te nābhiṃ bhuvanasyādhi majmani ||14||

Mandala : 13

Sukta : 1

Suktam :   14



आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥
ā tvā ruroha bṛhatyuta paṅktirā kakubvarcasā jātavedaḥ |ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha ||15||

Mandala : 13

Sukta : 1

Suktam :   15



अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥
ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste'yamantarikṣam |ayaṃ bradhnasya viṣṭapi svarlokān vyānaśe ||16||

Mandala : 13

Sukta : 1

Suktam :   16



वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥
vācaspate pṛthivī naḥ syonā syonā yonistalpā naḥ suśevā |ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin paryagnirāyuṣā varcasā dadhātu ||17||

Mandala : 13

Sukta : 1

Suktam :   17



वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥
vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ |ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu ||18||

Mandala : 13

Sukta : 1

Suktam :   18



वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥
vācaspate saumanasaṃ manaśca goṣṭhe no gā janaya yoniṣu prajāḥ |ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin paryahamāyuṣā varcasā dadhātu ||19||

Mandala : 13

Sukta : 1

Suktam :   19



परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२}
pari tvā dhātsavitā devo agnirvarcasā mitrāvaruṇāvabhi tvā |sarvā arātīravakrāmann ehīdaṃ rāṣṭramakaraḥ sunṛtāvat||20|| {2}

Mandala : 13

Sukta : 1

Suktam :   20



यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।शुभा यासि रिणन्न् अपः ॥२१॥
yaṃ tvā pṛṣatī rathe praṣṭirvahati rohita |śubhā yāsi riṇann apaḥ ||21||

Mandala : 13

Sukta : 1

Suktam :   21



अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥
anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ |tayā vājān viśvarūpāṃ jayema tayā viśvāḥ pṛtanā abhi ṣyāma ||22||

Mandala : 13

Sukta : 1

Suktam :   22



इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥
idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti |tāṃ gandharvāḥ kaśyapā un nayanti tāṃ rakṣanti kavayo'pramādam ||23||

Mandala : 13

Sukta : 1

Suktam :   23



सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥
sūryasyāśvā harayaḥ ketumantaḥ sadā vahantyamṛtāḥ sukhaṃ ratham |ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīmā viveśa ||24||

Mandala : 13

Sukta : 1

Suktam :   24



यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥
yo rohito vṛṣabhastigmaśṛṅgaḥ paryagniṃ pari sūryaṃ babhūva |yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmāddevā adhi sṛṣṭīḥ sṛjante ||25||

Mandala : 13

Sukta : 1

Suktam :   25



रोहितो दिवमारुहन् महतः पर्यर्णवात्।सर्वो रुरोह रोहितो रुहः ॥२६॥
rohito divamāruhan mahataḥ paryarṇavāt|sarvo ruroha rohito ruhaḥ ||26||

Mandala : 13

Sukta : 1

Suktam :   26



वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥
vi mimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenuranapaspṛgeṣā |indraḥ somaṃ pibatu kṣemo astvagniḥ pra stautu vi mṛdho nudasva ||27||

Mandala : 13

Sukta : 1

Suktam :   27



समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥
samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ |abhīṣāṭviśvāṣāḍagniḥ sapatnān hantu ye mama ||28||

Mandala : 13

Sukta : 1

Suktam :   28



हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥
hantvenān pra dahatvariryo naḥ pṛtanyati |kravyādāgninā vayaṃ sapatnān pra dahāmasi ||29||

Mandala : 13

Sukta : 1

Suktam :   29



अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३}
avācīnān ava jahīndra vajreṇa bāhumān |adhā sapatnān māmakān agnestejobhirādiṣi ||30|| {3}

Mandala : 13

Sukta : 1

Suktam :   30



अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥
agne sapatnān adharān pādayāsmadvyathayā sajātamutpipānaṃ bṛhaspate |indrāgnī mitrāvaruṇāvadhare padyantāmapratimanyūyamānāḥ ||31||

Mandala : 13

Sukta : 1

Suktam :   31



उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥
udyaṃstvaṃ deva sūrya sapatnān ava me jahi |avainān aśmanā jahi te yantvadhamaṃ tamaḥ ||32||

Mandala : 13

Sukta : 1

Suktam :   32



वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥
vatso virājo vṛṣabho matīnāmā ruroha śukrapṛṣṭho'ntarikṣam |ghṛtenārkamabhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti ||33||

Mandala : 13

Sukta : 1

Suktam :   33



दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥
divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha |prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃ spṛṣasva ||34||

Mandala : 13

Sukta : 1

Suktam :   34



ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥
ye devā rāṣṭrabhṛto'bhito yanti sūryam |taiṣṭe rohitaḥ samvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ ||35||

Mandala : 13

Sukta : 1

Suktam :   35



उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥
uttvā yajñā brahmapūtā vahantyadhvagato harayastvā vahanti |tiraḥ samudramati rocase'rṇavam ||36||

Mandala : 13

Sukta : 1

Suktam :   36



रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥
rohite dyāvāpṛthivī adhi śrite vasujiti gojiti saṃdhanājiti |sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani ||37||

Mandala : 13

Sukta : 1

Suktam :   37



यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥
yaśā yāsi pradiśo diśaśca yaśāḥ paśūnāmuta carṣaṇīnām |yaśāḥ pṛthivyā adityā upasthe'haṃ bhūyāsaṃ saviteva cāruḥ ||38||

Mandala : 13

Sukta : 1

Suktam :   38



अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥
amutra sann iha vetthetaḥ saṃstāni paśyasi |itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam ||39||

Mandala : 13

Sukta : 1

Suktam :   39



देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४}
devo devān marcayasyantaścarasyarṇave |samānamagnimindhate taṃ viduḥ kavayaḥ pare ||40|| {4}

Mandala : 13

Sukta : 1

Suktam :   40



अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्।सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥
avaḥ pareṇa para enāvareṇa padā vatsaṃ bibratī gaurudasthāt|sā kadrīcī kaṃ svidardhaṃ parāgātkva svitsūte nahi yūthe asmin ||41||

Mandala : 13

Sukta : 1

Suktam :   41



एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥
ekapadī dvipadī sā catuṣpadyaṣṭāpadī navapadī babhūvuṣī |sahasrākṣarā bhuvanasya paṅktistasyāḥ samudrā adhi vi kṣaranti ||42||

Mandala : 13

Sukta : 1

Suktam :   42



आरोहन् द्याममृतः प्राव मे वचः ।उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥
ārohan dyāmamṛtaḥ prāva me vacaḥ |uttvā yajñā brahmapūtā vahantyadhvagato harayastvā vahanti ||43||

Mandala : 13

Sukta : 1

Suktam :   43



वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।यत्ते सधस्थं परमे व्योमन् ॥४४॥
veda tatte amartya yatta ākramaṇaṃ divi |yatte sadhasthaṃ parame vyoman ||44||

Mandala : 13

Sukta : 1

Suktam :   44



सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥
sūryo dyāṃ sūryaḥ pṛṭhivīṃ sūrya āpo'ti paśyati |sūryo bhūtasyaikaṃ cakṣurā ruroha divaṃ mahīm ||45||

Mandala : 13

Sukta : 1

Suktam :   45



उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥
urvīrāsan paridhayo vedirbhūmirakalpata |tatraitāvagnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ ||46||

Mandala : 13

Sukta : 1

Suktam :   46



हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥
himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān |varṣājyāvagnī ījāte rohitasya svarvidaḥ ||47||

Mandala : 13

Sukta : 1

Suktam :   47



स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥
svarvido rohitasya brahmaṇāgniḥ samidhyate |tasmādghraṃsastasmāddhimastasmādyajño'jāyata ||48||

Mandala : 13

Sukta : 1

Suktam :   48



ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥
brahmaṇāgnī vāvṛdhānau brahmavṛddhau brahmāhutau |brahmeddhāvagnī ījāte rohitasya svarvidaḥ ||49||

Mandala : 13

Sukta : 1

Suktam :   49



सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}
satye anyaḥ samāhito'psvanyaḥ samidhyate |brahmeddhāvagnī ījāte rohitasya svarvidaḥ ||50|| {5}

Mandala : 13

Sukta : 1

Suktam :   50



यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥
yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ |brahmeddhāvagnī ījāte rohitasya svarvidaḥ ||51||

Mandala : 13

Sukta : 1

Suktam :   51



वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥
vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām |ghraṃsaṃ tadagniṃ kṛtvā cakāra viśvamātmanvadvarṣeṇājyena rohitaḥ ||52||

Mandala : 13

Sukta : 1

Suktam :   52



वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥
varṣamājaṃ ghraṃso agnirvedirbhūmirakalpata |tatraitān parvatān agnirgīrbhirūrdhvāmakalpayat||53||

Mandala : 13

Sukta : 1

Suktam :   53



गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥
gīrbhirūrdhvān kalpayitvā rohito bhūmimabravīt|tvayīdaṃ sarvaṃ jāyatāṃ yadbhūtaṃ yacca bhāvyam ||54||

Mandala : 13

Sukta : 1

Suktam :   54



स यज्ञः प्रथमो भूतो भव्यो अजायत ।तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥
sa yajñaḥ prathamo bhūto bhavyo ajāyata |tasmāddha jajña idaṃ sarvaṃ yatkiṃ cedaṃ virocate rohitena ṛṣiṇābhṛtam ||55||

Mandala : 13

Sukta : 1

Suktam :   55



यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥
yaśca gāṃ padā sphurati pratyaṅsūryaṃ ca mehati |tasya vṛścāmi te mūlaṃ na chāyāṃ karavo'param ||56||

Mandala : 13

Sukta : 1

Suktam :   56



यो माभिछायमत्येषि मां चाग्निं चान्तरा ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥
yo mābhichāyamatyeṣi māṃ cāgniṃ cāntarā |tasya vṛścāmi te mūlaṃ na chāyāṃ karavo'param ||57||

Mandala : 13

Sukta : 1

Suktam :   57



यो अद्य देव सूर्य त्वां च मां चान्तरायति ।दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥
yo adya deva sūrya tvāṃ ca māṃ cāntarāyati |duṣvapnyaṃ tasmiṃ chamalaṃ duritāni ca mṛjmahe ||58||

Mandala : 13

Sukta : 1

Suktam :   58



मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।मान्त स्थुर्नो अरातयः ॥५९॥
mā pra gāma patho vayaṃ mā yajñādindra sominaḥ |mānta sthurno arātayaḥ ||59||

Mandala : 13

Sukta : 1

Suktam :   59



यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।तमाहुतमशीमहि ॥६०॥ {६}
yo yajñasya prasādhanastanturdeveṣvātataḥ |tamāhutamaśīmahi ||60|| {6}

Mandala : 13

Sukta : 1

Suktam :   60


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In