Atharva Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
sa eti savitā svardivaspṛṣṭhe'vacākaśat||1||

Mandala : 13

Sukta : 4

Suktam :   1



रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
raśmibhirnabha ābhṛtaṃ mahendra etyāvṛtaḥ ||2||

Mandala : 13

Sukta : 4

Suktam :   2



स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
sa dhātā sa vidhartā sa vāyurnabha ucchritam ||3||

Mandala : 13

Sukta : 4

Suktam :   3



सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
so'ryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ ||4||

Mandala : 13

Sukta : 4

Suktam :   4



सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ ||5||

Mandala : 13

Sukta : 4

Suktam :   5



तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
taṃ vatsā upa tiṣṭhantyekaśīrṣāṇo yutā daśa ||6||

Mandala : 13

Sukta : 4

Suktam :   6



पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
paścātprāñca ā tanvanti yadudeti vi bhāsati ||7||

Mandala : 13

Sukta : 4

Suktam :   7



तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ ||8||

Mandala : 13

Sukta : 4

Suktam :   8



रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
raśmibhirnabha ābhṛtaṃ mahendra etyāvṛtaḥ ||9||

Mandala : 13

Sukta : 4

Suktam :   9



तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
tasyeme nava kośā viṣṭambhā navadhā hitāḥ ||10||

Mandala : 13

Sukta : 4

Suktam :   10



स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
sa prajābhyo vi paśyati yacca prāṇati yacca na ||11||

Mandala : 13

Sukta : 4

Suktam :   11



तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
tamidaṃ nigataṃ sahaḥ sa eṣa eka ekavṛdeka eva ||12||

Mandala : 13

Sukta : 4

Suktam :   12



एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
ete asmin devā ekavṛto bhavanti ||13|| {15}

Mandala : 13

Sukta : 4

Suktam :   13



कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
kīrtiśca yaśaścāmbhaśca nabhaśca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||14||

Mandala : 13

Sukta : 4

Suktam :   14



य एतं देवमेकवृतं वेद ॥१५॥
ya etaṃ devamekavṛtaṃ veda ||15||

Mandala : 13

Sukta : 4

Suktam :   15



न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
na dvitīyo na tṛtīyaścaturtho nāpyucyate ||16||

Mandala : 13

Sukta : 4

Suktam :   16



न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
na pañcamo na ṣaṣṭhaḥ saptamo nāpyucyate ||17||

Mandala : 13

Sukta : 4

Suktam :   17



नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
nāṣṭamo na navamo daśamo nāpyucyate ||18||

Mandala : 13

Sukta : 4

Suktam :   18



स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
sa sarvasmai vi paśyati yacca prāṇati yacca na ||19||

Mandala : 13

Sukta : 4

Suktam :   19



तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
tamidaṃ nigataṃ sahaḥ sa eṣa eka ekavṛdeka eva ||20||

Mandala : 13

Sukta : 4

Suktam :   20



सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
sarve asmin devā ekavṛto bhavanti ||21|| {16}

Mandala : 13

Sukta : 4

Suktam :   21



ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥
brahma ca tapaśca kīrtiśca yaśaścāmbhaśca nabhaśca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||22||

Mandala : 13

Sukta : 4

Suktam :   22



भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciśca svargaśca svadhā ca ||23||

Mandala : 13

Sukta : 4

Suktam :   23



य एतं देवमेकवृतं वेद ॥२४॥
ya etaṃ devamekavṛtaṃ veda ||24||

Mandala : 13

Sukta : 4

Suktam :   24



स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
sa eva mṛtyuḥ so'mṛtaṃ so'bhvaṃ sa rakṣaḥ ||25||

Mandala : 13

Sukta : 4

Suktam :   25



स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
sa rudro vasuvanirvasudeye namovāke vaṣaṭkāro'nu saṃhitaḥ ||26||

Mandala : 13

Sukta : 4

Suktam :   26



तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
tasyeme sarve yātava upa praśiṣamāsate ||27||

Mandala : 13

Sukta : 4

Suktam :   27



तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
tasyāmū sarvā nakṣatrā vaśe candramasā saha ||28|| {17}

Mandala : 13

Sukta : 4

Suktam :   28



स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
sa vā ahno'jāyata tasmādaharajāyata ||29||

Mandala : 13

Sukta : 4

Suktam :   29



स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
sa vai rātryā ajāyata tasmādrātrirajāyata ||30||

Mandala : 13

Sukta : 4

Suktam :   30



स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
sa vā antarikṣādajāyata tasmādantarikṣamajāyata ||31||

Mandala : 13

Sukta : 4

Suktam :   31



स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
sa vai vāyorajāyata tasmādvāyurajāyata ||32||

Mandala : 13

Sukta : 4

Suktam :   32



स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
sa vai divo'jāyata tasmāddyauradhi ajāyata ||33||

Mandala : 13

Sukta : 4

Suktam :   33



स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
sa vai digbhyo'jāyata tasmāddiśo'jāyanta ||34||

Mandala : 13

Sukta : 4

Suktam :   34



स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
sa vai bhūmerajāyata tasmādbhūmirajāyata ||35||

Mandala : 13

Sukta : 4

Suktam :   35



स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
sa vā agnerajāyata tasmādagnirajāyata ||36||

Mandala : 13

Sukta : 4

Suktam :   36



स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
sa vā adbhyo'jāyata tasmādāpo'jāyanta ||37||

Mandala : 13

Sukta : 4

Suktam :   37



स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
sa vā ṛgbhyo'jāyata tasmādṛco'jāyanta ||38||

Mandala : 13

Sukta : 4

Suktam :   38



स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
sa vai yajñādajāyata tasmādyajño'jāyata ||39||

Mandala : 13

Sukta : 4

Suktam :   39



स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
sa yajñastasya yajñaḥ sa yajñasya śiraskṛtam ||40||

Mandala : 13

Sukta : 4

Suktam :   40



स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
sa stanayati sa vi dyotate sa u aśmānamasyati ||41||

Mandala : 13

Sukta : 4

Suktam :   41



पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
pāpāya vā bhadrāya vā puruṣāyāsurāya vā ||42||

Mandala : 13

Sukta : 4

Suktam :   42



यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
yadvā kṛṇoṣyoṣadhīryadvā varṣasi bhadrayā yadvā janyamavīvṛdhaḥ ||43||

Mandala : 13

Sukta : 4

Suktam :   43



तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
tāvāṃste maghavan mahimopo te tanvaḥ śatam ||44||

Mandala : 13

Sukta : 4

Suktam :   44



उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
upo te badhve baddhāni yadi vāsi nyarbudam ||45|| {18}

Mandala : 13

Sukta : 4

Suktam :   45



भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
bhūyān indro namurādbhūyān indrāsi mṛtyubhyaḥ ||46||

Mandala : 13

Sukta : 4

Suktam :   46



भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
bhūyān arātyāḥ śacyāḥ patistvamindrāsi vibhūḥ prabhūriti tvopāsmahe vayam ||47||

Mandala : 13

Sukta : 4

Suktam :   47



नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
namaste astu paśyata paśya mā paśyata ||48||

Mandala : 13

Sukta : 4

Suktam :   48



अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
annādyena yaśasā tejasā brāhmaṇavarcasena ||49||

Mandala : 13

Sukta : 4

Suktam :   49



अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
ambho amo mahaḥ saha iti tvopāsmahe vayam ||50||

Mandala : 13

Sukta : 4

Suktam :   50



अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam ||51|| {19}

Mandala : 13

Sukta : 4

Suktam :   51



उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
uruḥ pṛthuḥ subhūrbhuva iti tvopāsmahe vayam ||52||

Mandala : 13

Sukta : 4

Suktam :   52



प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
pratho varo vyaco loka iti tvopāsmahe vayam ||53||

Mandala : 13

Sukta : 4

Suktam :   53



भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
bhavadvasuridadvasuḥ saṃyadvasurāyadvasuriti tvopāsmahe vayam ||54||

Mandala : 13

Sukta : 4

Suktam :   54



नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
namaste astu paśyata paśya mā paśyata ||55||

Mandala : 13

Sukta : 4

Suktam :   55



अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
annādyena yaśasā tejasā brāhmaṇavarcasena ||56|| {20}

Mandala : 13

Sukta : 4

Suktam :   56


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In