स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
sa eti savitā svardivaspṛṣṭhe'vacākaśat||1||
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
raśmibhirnabha ābhṛtaṃ mahendra etyāvṛtaḥ ||2||
स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
sa dhātā sa vidhartā sa vāyurnabha ucchritam ||3||
सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
so'ryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ ||4||
सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ ||5||
तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
taṃ vatsā upa tiṣṭhantyekaśīrṣāṇo yutā daśa ||6||
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
paścātprāñca ā tanvanti yadudeti vi bhāsati ||7||
तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ ||8||
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
raśmibhirnabha ābhṛtaṃ mahendra etyāvṛtaḥ ||9||
तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
tasyeme nava kośā viṣṭambhā navadhā hitāḥ ||10||
स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
sa prajābhyo vi paśyati yacca prāṇati yacca na ||11||
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
tamidaṃ nigataṃ sahaḥ sa eṣa eka ekavṛdeka eva ||12||
एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
ete asmin devā ekavṛto bhavanti ||13|| {15}
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
kīrtiśca yaśaścāmbhaśca nabhaśca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||14||
य एतं देवमेकवृतं वेद ॥१५॥
ya etaṃ devamekavṛtaṃ veda ||15||
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
na dvitīyo na tṛtīyaścaturtho nāpyucyate ||16||
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
na pañcamo na ṣaṣṭhaḥ saptamo nāpyucyate ||17||
नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
nāṣṭamo na navamo daśamo nāpyucyate ||18||
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
sa sarvasmai vi paśyati yacca prāṇati yacca na ||19||
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
tamidaṃ nigataṃ sahaḥ sa eṣa eka ekavṛdeka eva ||20||
सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
sarve asmin devā ekavṛto bhavanti ||21|| {16}
ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥
brahma ca tapaśca kīrtiśca yaśaścāmbhaśca nabhaśca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||22||
भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciśca svargaśca svadhā ca ||23||
य एतं देवमेकवृतं वेद ॥२४॥
ya etaṃ devamekavṛtaṃ veda ||24||
स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
sa eva mṛtyuḥ so'mṛtaṃ so'bhvaṃ sa rakṣaḥ ||25||
स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
sa rudro vasuvanirvasudeye namovāke vaṣaṭkāro'nu saṃhitaḥ ||26||
तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
tasyeme sarve yātava upa praśiṣamāsate ||27||
तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
tasyāmū sarvā nakṣatrā vaśe candramasā saha ||28|| {17}
स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
sa vā ahno'jāyata tasmādaharajāyata ||29||
स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
sa vai rātryā ajāyata tasmādrātrirajāyata ||30||
स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
sa vā antarikṣādajāyata tasmādantarikṣamajāyata ||31||
स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
sa vai vāyorajāyata tasmādvāyurajāyata ||32||
स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
sa vai divo'jāyata tasmāddyauradhi ajāyata ||33||
स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
sa vai digbhyo'jāyata tasmāddiśo'jāyanta ||34||
स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
sa vai bhūmerajāyata tasmādbhūmirajāyata ||35||
स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
sa vā agnerajāyata tasmādagnirajāyata ||36||
स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
sa vā adbhyo'jāyata tasmādāpo'jāyanta ||37||
स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
sa vā ṛgbhyo'jāyata tasmādṛco'jāyanta ||38||
स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
sa vai yajñādajāyata tasmādyajño'jāyata ||39||
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
sa yajñastasya yajñaḥ sa yajñasya śiraskṛtam ||40||
स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
sa stanayati sa vi dyotate sa u aśmānamasyati ||41||
पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
pāpāya vā bhadrāya vā puruṣāyāsurāya vā ||42||
यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
yadvā kṛṇoṣyoṣadhīryadvā varṣasi bhadrayā yadvā janyamavīvṛdhaḥ ||43||
तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
tāvāṃste maghavan mahimopo te tanvaḥ śatam ||44||
उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
upo te badhve baddhāni yadi vāsi nyarbudam ||45|| {18}
भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
bhūyān indro namurādbhūyān indrāsi mṛtyubhyaḥ ||46||
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
bhūyān arātyāḥ śacyāḥ patistvamindrāsi vibhūḥ prabhūriti tvopāsmahe vayam ||47||
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
namaste astu paśyata paśya mā paśyata ||48||
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
annādyena yaśasā tejasā brāhmaṇavarcasena ||49||
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
ambho amo mahaḥ saha iti tvopāsmahe vayam ||50||
अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam ||51|| {19}
उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
uruḥ pṛthuḥ subhūrbhuva iti tvopāsmahe vayam ||52||
प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
pratho varo vyaco loka iti tvopāsmahe vayam ||53||
भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
bhavadvasuridadvasuḥ saṃyadvasurāyadvasuriti tvopāsmahe vayam ||54||
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
namaste astu paśyata paśya mā paśyata ||55||
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
annādyena yaśasā tejasā brāhmaṇavarcasena ||56|| {20}