Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत् ॥१॥
sa udatiṣṭhatsa prācīṃ diśamanu vyacalat ||1||

Mandala : 15

Sukta : 2

Suktam :   1



तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् ॥२॥
taṃ bṛhacca rathantaraṃ cādityāśca viśve ca devā anuvyacalan ||2||

Mandala : 15

Sukta : 2

Suktam :   2



बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥३॥
bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya ā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati ||3||

Mandala : 15

Sukta : 2

Suktam :   3



बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद ॥४॥
bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda ||4||

Mandala : 15

Sukta : 2

Suktam :   4



तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥५॥
tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ ||5||

Mandala : 15

Sukta : 2

Suktam :   5



भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं ॥६॥
bhūtaṃ ca bhaviṣyacca pariṣkandau mano vipathaṃ ||6||

Mandala : 15

Sukta : 2

Suktam :   6



मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥७॥
mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ ||7||

Mandala : 15

Sukta : 2

Suktam :   7



कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥८॥
kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda ||8||

Mandala : 15

Sukta : 2

Suktam :   8



स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। ॥९॥
sa udatiṣṭhatsa dakṣiṇāṃ diśamanu vyacalat| ||9||

Mandala : 15

Sukta : 2

Suktam :   9



तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । ॥१०॥
taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaśca yajamānaśca paśavaścānuvyacalan | ||10||

Mandala : 15

Sukta : 2

Suktam :   10



यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥११॥
yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaścā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati ||11||

Mandala : 15

Sukta : 2

Suktam :   11



यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥१२॥
yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||12||

Mandala : 15

Sukta : 2

Suktam :   12



तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः ॥१३॥
tasya dakṣiṇāyāṃ diśyuṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ ||13||

Mandala : 15

Sukta : 2

Suktam :   13



अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं ।मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥२॥ ॥१४॥
amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ |mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ| kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda ||2|| ||14||

Mandala : 15

Sukta : 2

Suktam :   2



स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। ॥१५॥
sa udatiṣṭhatsa pratīcīṃ diśamanu vyacalat| ||15||

Mandala : 15

Sukta : 2

Suktam :   15



तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् ॥१६॥
taṃ vairūpaṃ ca vairājaṃ cāpaśca varuṇaśca rājānuvyacalan ||16||

Mandala : 15

Sukta : 2

Suktam :   16



वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥१७॥
vairūpāya ca vai sa vairājāya cādbhyaśca varuṇāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyamupavadati ||17||

Mandala : 15

Sukta : 2

Suktam :   17



वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद ॥१८॥
vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda ||18||

Mandala : 15

Sukta : 2

Suktam :   18



तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥१९॥
tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ ||19||

Mandala : 15

Sukta : 2

Suktam :   19



अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २० ॥
ahaśca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiśca yaśaśca puraḥsarau | ainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda || 20 ||

Mandala : 15

Sukta : 2

Suktam :   20



स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत् ॥ २१ ॥
sa udatiṣṭhatsa udīcīṃ diśamanu vyacalat || 21 ||

Mandala : 15

Sukta : 2

Suktam :   21



तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥२२॥
taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaśca somaśca rājānuvyacalan ||22||

Mandala : 15

Sukta : 2

Suktam :   22



श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ २३ ॥
śyaitāya ca vai sa naudhasāya ca saptarṣibhyaśca somāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyamupavadati || 23 ||

Mandala : 15

Sukta : 2

Suktam :   23



श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि॥ २४ ॥
śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati tasyodīcyāṃ diśi|| 24 ||

Mandala : 15

Sukta : 2

Suktam :   24



विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितै प्रवर्तौ कल्मलिर्मणि॥ २५ ॥
vidyutpuṃścalī stanayitnurmāgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritai pravartau kalmalirmaṇi|| 25 ||

Mandala : 15

Sukta : 2

Suktam :   25



श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं ॥ २६ ॥
śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ || 26 ||

Mandala : 15

Sukta : 2

Suktam :   26



मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥ २७ ॥
mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ || 27 ||

Mandala : 15

Sukta : 2

Suktam :   27



कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २८ ॥
kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda || 28 ||

Mandala : 15

Sukta : 2

Suktam :   28


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In