स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत् ॥१॥
sa udatiṣṭhatsa prācīṃ diśamanu vyacalat ||1||
तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् ॥२॥
taṃ bṛhacca rathantaraṃ cādityāśca viśve ca devā anuvyacalan ||2||
बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥३॥
bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya ā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati ||3||
बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद ॥४॥
bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda ||4||
तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥५॥
tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ ||5||
भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं ॥६॥
bhūtaṃ ca bhaviṣyacca pariṣkandau mano vipathaṃ ||6||
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥७॥
mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ ||7||
कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥८॥
kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda ||8||
स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। ॥९॥
sa udatiṣṭhatsa dakṣiṇāṃ diśamanu vyacalat| ||9||
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । ॥१०॥
taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaśca yajamānaśca paśavaścānuvyacalan | ||10||
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति ॥११॥
yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaścā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati ||11||
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥१२॥
yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||12||
तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः ॥१३॥
tasya dakṣiṇāyāṃ diśyuṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ ||13||
अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं ।मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥२॥ ॥१४॥
amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ |mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ| kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda ||2|| ||14||
स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। ॥१५॥
sa udatiṣṭhatsa pratīcīṃ diśamanu vyacalat| ||15||
तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् ॥१६॥
taṃ vairūpaṃ ca vairājaṃ cāpaśca varuṇaśca rājānuvyacalan ||16||
वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥१७॥
vairūpāya ca vai sa vairājāya cādbhyaśca varuṇāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyamupavadati ||17||
वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद ॥१८॥
vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda ||18||
तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥१९॥
tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritau pravartau kalmalirmaṇiḥ ||19||
अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २० ॥
ahaśca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiśca yaśaśca puraḥsarau | ainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda || 20 ||
स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत् ॥ २१ ॥
sa udatiṣṭhatsa udīcīṃ diśamanu vyacalat || 21 ||
तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥२२॥
taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaśca somaśca rājānuvyacalan ||22||
श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ २३ ॥
śyaitāya ca vai sa naudhasāya ca saptarṣibhyaśca somāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyamupavadati || 23 ||
श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि॥ २४ ॥
śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati tasyodīcyāṃ diśi|| 24 ||
विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितै प्रवर्तौ कल्मलिर्मणि॥ २५ ॥
vidyutpuṃścalī stanayitnurmāgadho vijñānaṃ vāso'haruṣṇīṣaṃ rātrī keśā haritai pravartau kalmalirmaṇi|| 25 ||
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं ॥ २६ ॥
śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ || 26 ||
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥ २७ ॥
mātariśvā ca pavamānaśca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ || 27 ||
कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २८ ॥
kīrtiśca yaśaśca puraḥsarāvainaṃ kīrtirgacchatyā yaśo gacchati ya evaṃ veda || 28 ||