Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
venastatpaśyatparamaṃ guhā yadyatra viśvaṃ bhavatyekarūpam |idaṃ pṛśniraduhajjāyamānāḥ svarvido abhyanūṣata vrāḥ ||1||

Mandala : 2

Sukta : 1

Suktam :   1



प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
pra tadvocedamṛtasya vidvān gandharvo dhāma paramaṃ guhā yat|trīṇi padāni nihitā guhāsya yastāni veda sa pituṣpitāsat||2||

Mandala : 2

Sukta : 1

Suktam :   2



स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
sa naḥ pitā janitā sa uta bandhurdhāmāni veda bhuvanāni viśvā |yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā ||3||

Mandala : 2

Sukta : 1

Suktam :   3



परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
pari dyāvāpṛthivī sadya āyamupātiṣṭhe prathamajāmṛtasya |vācamiva vaktari bhuvaneṣṭhā dhāsyureṣa nanveṣo agniḥ ||4||

Mandala : 2

Sukta : 1

Suktam :   4



परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
pari viśvā bhuvanānyāyamṛtasya tantuṃ vitataṃ dṛśe kam |yatra devā amṛtamānaśānāḥ samāne yonāvadhyairayanta ||5||

Mandala : 2

Sukta : 1

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In