Atharva Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥
ā no agne sumatiṃ saṃbhalo gamedimāṃ kumārīṃ saha no bhagena |juṣṭā vareṣu samaneṣu valguroṣaṃ patyā saubhagamastu asyai ||1||

Mandala : 2

Sukta : 36

Suktam :   1



सोमजुष्टं ब्रह्मजुष्टमर्यम्ना संभृतं भगम् ।धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥
somajuṣṭaṃ brahmajuṣṭamaryamnā saṃbhṛtaṃ bhagam |dhāturdevasya satyena kṛṇomi pativedanam ||2||

Mandala : 2

Sukta : 36

Suktam :   2



इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥
iyamagne nārī patiṃ videṣṭa somo hi rājā subhagāṃ kṛṇoti |suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu ||3||

Mandala : 2

Sukta : 36

Suktam :   3



यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥
yathākharo maghavaṃścārureṣa priyo mṛgāṇāṃ suṣadā babhūva |evā bhagasya juṣṭeyamastu nārī saṃpriyā patyāvirādhayantī ||4||

Mandala : 2

Sukta : 36

Suktam :   4



भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥
bhagasya nāvamā roha pūrṇāmanupadasvatīm |tayopapratāraya yo varaḥ pratikāmyaḥ ||5||

Mandala : 2

Sukta : 36

Suktam :   5



आ क्रन्दय धनपते वरमामनसं कृणु ।सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥
ā krandaya dhanapate varamāmanasaṃ kṛṇu |sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ ||6||

Mandala : 2

Sukta : 36

Suktam :   6



इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७॥
idaṃ hiraṇyaṃ gulgulvayamaukṣo atho bhagaḥ |ete patibhyastvāmaduḥ pratikāmāya vettave ||7||

Mandala : 2

Sukta : 36

Suktam :   7



आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।त्वमस्यै धेह्योषधे ॥८॥
ā te nayatu savitā nayatu patiryaḥ pratikāmyaḥ |tvamasyai dhehyoṣadhe ||8||

Mandala : 2

Sukta : 36

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In