Atharva Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।सूतुं सत्यस्य सत्पतिम् ॥१॥
abhi pra gopatiṃ girendramarca yathā vide |sūtuṃ satyasya satpatim ||1||

Mandala : 20

Sukta : 92

Suktam :   1



आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।यत्राभि संनवामहे ॥२॥
ā harayaḥ sasṛjrire'ruṣīradhi barhiṣi |yatrābhi saṃnavāmahe ||2||

Mandala : 20

Sukta : 92

Suktam :   2



इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।यत्सीमुपह्वरे विदत्॥३॥
indrāya gāva āśiraṃ duduhre vajriṇe madhu |yatsīmupahvare vidat||3||

Mandala : 20

Sukta : 92

Suktam :   3



उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥
udyadbradhnasya viṣṭapaṃ gṛhamindraśca ganvahi |madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||4||

Mandala : 20

Sukta : 92

Suktam :   4



अर्चत प्रार्चत प्रियमेधासो अर्चत ।अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥
arcata prārcata priyamedhāso arcata |arcantu putrakā uta puraṃ na dhṛṣṇvarcata ||5||

Mandala : 20

Sukta : 92

Suktam :   5



अव स्वराति गर्गरो गोधा परि सनिष्वणत्।पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥
ava svarāti gargaro godhā pari saniṣvaṇat|piṅgā pari caniṣkadadindrāya brahmodyatam ||6||

Mandala : 20

Sukta : 92

Suktam :   6



आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥
ā yatpatantyenyaḥ sudughā anapasphuraḥ |apasphuraṃ gṛbhāyata somamindrāya pātave ||7||

Mandala : 20

Sukta : 92

Suktam :   7



अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥
apādindro apādagnirviśve devā amatsata |varuṇa idiha kṣayattamāpo abhyanūṣata vatsaṃ saṃśiśvarīriva ||8||

Mandala : 20

Sukta : 92

Suktam :   8



सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥
sudevo asi varuṇa yasya te sapta sindhavaḥ |anukṣaranti kākudaṃ sūryaṃ suṣirāmiva ||9||

Mandala : 20

Sukta : 92

Suktam :   9



यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे ।तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥
yo vyatīṃraphāṇayatsuyuktāmupa dāśuṣe |takvo netā tadidvapurupamā yo amucyata ||10||

Mandala : 20

Sukta : 92

Suktam :   10



अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥
atīdu śakra ohata indro viśvā ati dviṣaḥ |bhinatkanīna odanaṃ pacyamānaṃ paro girā ||11||

Mandala : 20

Sukta : 92

Suktam :   11



अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् ।स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥
arbhako na kumārako'dhi tiṣṭhann avaṃ ratham |sa pakṣan mahiṣaṃ mṛgaṃ pitre mātre vibhukratum ||12||

Mandala : 20

Sukta : 92

Suktam :   12



आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥
ā tū suśipra daṃpate rathaṃ tiṣṭhā hiraṇyayam |adha dyukṣaṃ sacevahi sahasrapādamaruṣaṃ svastigāmanehasam ||13||

Mandala : 20

Sukta : 92

Suktam :   13



तं घेमित्था नमस्विन उप स्वराजमासते ।अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥
taṃ ghemitthā namasvina upa svarājamāsate |arthaṃ cidasya sudhitaṃ yadetave āvartayanti dāvane ||14||

Mandala : 20

Sukta : 92

Suktam :   14



अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥
anu pratnasyaukasaḥ priyamedhāsa eṣām |pūrvāmanu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||15||

Mandala : 20

Sukta : 92

Suktam :   15



यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥
yo rājā carṣaṇīnāṃ yātā rathebhiradhriguḥ |viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||16||

Mandala : 20

Sukta : 92

Suktam :   16



इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥
indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||17||

Mandala : 20

Sukta : 92

Suktam :   17



नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥
nakiṣṭaṃ karmaṇā naśadyaścakāra sadāvṛdham |indraṃ na yajñairviśvagūrtamṛbhvasamadhṛṣṭaṃ dhṛṣṇvojasam ||18||

Mandala : 20

Sukta : 92

Suktam :   18



अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः ।सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥
aṣālhamugraṃ pṛtanāsu sāsahiṃ yasmin mahīrurujrayaḥ |saṃ dhenavo jāyamāne anonavurdyāvaḥ kṣāmo anonavuḥ ||19||

Mandala : 20

Sukta : 92

Suktam :   19



यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥
yaddyāva indra te śataṃ śataṃ bhūmīruta syuḥ |na tvā vajrintsahasraṃ sūryā anu na jātamaṣṭa rodasī ||20||

Mandala : 20

Sukta : 92

Suktam :   20



आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥
ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |asmāmava maghavan gomati vraje vajriṃ citrābhirūtibhiḥ ||21||

Mandala : 20

Sukta : 92

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In