Atharva Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः ।सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥
tadidāsa bhuvaneṣu jyeṣṭhaṃ yato yajña ugrastveṣanṛmṇaḥ |sadyo jajñāno ni riṇāti śatrūn anu yadenaṃ madanti viśva ūmāḥ ||1||

Mandala : 5

Sukta : 2

Suktam :   1



ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥
vavṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasaṃ dadhāti |avyanacca vyanacca sasni saṃ te navanta prabhṛtā madeṣu ||2||

Mandala : 5

Sukta : 2

Suktam :   2



त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥
tve kratumapi pṛñcanti bhūri dviryadete trirbhavantyūmāḥ |svadoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ ||3||

Mandala : 5

Sukta : 2

Suktam :   3



यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥
yadi cin nu tvā dhanā jayantaṃ raṇeraṇe anumadanti viprāḥ |ojīyaḥ śuṣmintsthiramā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ||4||

Mandala : 5

Sukta : 2

Suktam :   4



त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥
tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||5||

Mandala : 5

Sukta : 2

Suktam :   5



नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥
ni taddadhiṣe'vare pare ca yasminn āvithāvasā duroṇe |ā sthāpayata mātaraṃ jigatnumata invata karvarāṇi bhūri ||6||

Mandala : 5

Sukta : 2

Suktam :   6



स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥
stuṣva varṣman puruvartmānaṃ samṛbhvāṇaminatamamāptamāptyānām |ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ ||7||

Mandala : 5

Sukta : 2

Suktam :   7



इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः ।महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥
imā brahma bṛhaddivaḥ kṛṇavadindrāya śūṣamagriyaḥ svarṣāḥ |maho gotrasya kṣayati svarājā turaścidviśvamarṇavattapasvān ||8||

Mandala : 5

Sukta : 2

Suktam :   8



एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥
evā mahān bṛhaddivo atharvāvocatsvāṃ tanvamindrameva |svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca ||9||

Mandala : 5

Sukta : 2

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In