Atharva Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥
nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya |harite trīṇi rajate trīṇyayasi trīṇi tapasāviṣṭitāni ||1||

Mandala : 5

Sukta : 28

Suktam :   1



अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥
agniḥ sūryaścandramā bhūmirāpo dyaurantarikṣaṃ pradiśo diśaśca |ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu ||2||

Mandala : 5

Sukta : 28

Suktam :   2



त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन ।अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥
trayaḥ poṣāstrivṛti śrayantāmanaktu pūṣā payasā ghṛtena |annasya bhūmā puruṣasya bhūmā bhūmā paśūnāṃ ta iha śrayantām ||3||

Mandala : 5

Sukta : 28

Suktam :   3



इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः ।इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥
imamādityā vasunā samukṣatemamagne vardhaya vavṛdhānaḥ |imamindra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu ||4||

Mandala : 5

Sukta : 28

Suktam :   4



भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥
bhūmiṣṭvā pātu haritena viśvabhṛdagniḥ pipartvayasā sajoṣāḥ |vīrudbhiṣṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam ||5||

Mandala : 5

Sukta : 28

Suktam :   5



त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्।अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥
tredhā jātaṃ janmanedaṃ hiraṇyamagnerekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat|apāmekaṃ vedhasāṃ reta āhustatte hiraṇyaṃ trivṛdastvāyuṣe ||6||

Mandala : 5

Sukta : 28

Suktam :   6



त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam |tredhāmṛtasya cakṣaṇaṃ trīṇyāyūṃṣi te'karam ||7||

Mandala : 5

Sukta : 28

Suktam :   7



त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः ।प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥
trayaḥ suparṇāstrivṛtā yadāyann ekākṣaramabhisaṃbhūya śakrāḥ |pratyauhan mṛtyumamṛtena sākamantardadhānā duritāni viśvā ||8||

Mandala : 5

Sukta : 28

Suktam :   8



दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥
divastvā pātu haritaṃ madhyāttvā pātvarjunam |bhūmyā ayasmayaṃ pātu prāgāddevapurā ayam ||9||

Mandala : 5

Sukta : 28

Suktam :   9



इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः ।तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥
imāstisro devapurāstāstvā rakṣantu sarvataḥ |tāstvaṃ bibhradvarcasvyuttaro dviṣatāṃ bhava ||10||

Mandala : 5

Sukta : 28

Suktam :   10



पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥
puraṃ devānāmamṛtaṃ hiraṇyaṃ ya ābedhe prathamo devo agre |tasmai namo daśa prācīḥ kṛṇomyanu manyatāṃ trivṛdābadhe me ||11||

Mandala : 5

Sukta : 28

Suktam :   11



आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः ।अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥
ā tvā cṛtatvaryamā pūṣā bṛhaspatiḥ |aharjātasya yan nāma tena tvāti cṛtāmasi ||12||

Mandala : 5

Sukta : 28

Suktam :   12



ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥
ṛtubhiṣṭvārtavairāyuṣe varcase tvā |saṃvatsarasya tejasā tena saṃhanu kṛṇmasi ||13||

Mandala : 5

Sukta : 28

Suktam :   13



घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु ।भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥
ghṛtādulluptaṃ madhunā samaktaṃ bhūmidṛṃhamacyutaṃ pārayiṣṇu |bhindatsapatnān adharāṃśca kṛṇvadā mā roha mahate saubhagāya ||14||

Mandala : 5

Sukta : 28

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In