Atharva Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupa yāmi śarma |śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||1||

Mandala : 8

Sukta : 3

Suktam :   1



अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ |ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan ||2||

Mandala : 8

Sukta : 3

Suktam :   2



उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥
ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno'varaṃ paraṃ ca |utāntarikṣe pari yāhyagne jambhaiḥ saṃ dhehyabhi yātudhānān ||3||

Mandala : 8

Sukta : 3

Suktam :   3



अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasā hantvenam |pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotvenam ||4||

Mandala : 8

Sukta : 3

Suktam :   4



यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥
yatredānīṃ paśyasi jātavedastiṣṭhantamagna uta vā carantam |utāntarikṣe patantaṃ yātudhānaṃ tamastā vidhya śarvā śiśānaḥ ||5||

Mandala : 8

Sukta : 3

Suktam :   5



यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः ।ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥
yajñairiṣūḥ saṃnamamāno agne ivācā śalyāmaśanibhirdihānaḥ |tābhirvidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhyeṣām ||6||

Mandala : 8

Sukta : 3

Suktam :   6



उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
utārabdhāntspṛnuhi jātaveda utārebhāṇāmṛṣṭibhiryātudhānān |agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkāstamadantvenīḥ ||7||

Mandala : 8

Sukta : 3

Suktam :   7



इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti |tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||8||

Mandala : 8

Sukta : 3

Suktam :   8



तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ |hiṃsraṃ rakṣāṃsyabhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ ||9||

Mandala : 8

Sukta : 3

Suktam :   9



नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६}
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhyagrā |tasyāgne pṛṣṭīrharasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca ||10|| {6}

Mandala : 8

Sukta : 3

Suktam :   10



त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥
triryātudhānaḥ prasitiṃ ta etvṛtaṃ yo agne anṛtena hanti |tamarciṣā sphūrjayan jātavedaḥ samakṣamenaṃ gṛṇate ni yuṅgdhi ||11||

Mandala : 8

Sukta : 3

Suktam :   11



यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
yadagne adya mithunā śapāto yadvācastṛṣṭaṃ janayanta rebhāḥ |manyormanasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||12||

Mandala : 8

Sukta : 3

Suktam :   12



परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |parārciṣā mūradevān chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi ||13||

Mandala : 8

Sukta : 3

Suktam :   13



पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।वाचास्तेनं शरव ऋच्छन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
parādya devā vṛjinaṃ śṛṇantu pratyagenaṃ śapathā yantu sṛṣṭāḥ |vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ ||14||

Mandala : 8

Sukta : 3

Suktam :   14



यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |yo aghnyāyā bharati kṣīramagne teṣāṃ śīrṣāṇi harasāpi vṛśca ||15||

Mandala : 8

Sukta : 3

Suktam :   15



विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥
viṣaṃ gavāṃ yātudhānā bharantāmā vṛścantāmaditaye durevāḥ |paraiṇān devaḥ savitā dadātu parā bhāgamoṣadhīnāṃ jayantām ||16||

Mandala : 8

Sukta : 3

Suktam :   16



संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥
saṃvatsarīṇaṃ paya usriyāyāstasya māśīdyātudhāno nṛcakṣaḥ |pīyūṣamagne yatamastitṛpsāttaṃ pratyañcamarciṣā vidhya marmaṇi ||17||

Mandala : 8

Sukta : 3

Suktam :   17



सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
sanādagne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ ||18||

Mandala : 8

Sukta : 3

Suktam :   18



त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्।प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
tvaṃ no agne adharādudaktastvaṃ paścāduta rakṣā purastāt|prati tye te ajarāsastapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||19||

Mandala : 8

Sukta : 3

Suktam :   19



पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७}
paścātpurastādadharādutottarātkaviḥ kāvyena pari pāhyagne |sakhā sakhāyamajaro jarimne agne martāmamartyastvaṃ naḥ ||20|| {7}

Mandala : 8

Sukta : 3

Suktam :   20



तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥
tadagne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān |atharvavajjyotiṣā daivyena satyaṃ dhūrvantamacitaṃ nyoṣa ||21||

Mandala : 8

Sukta : 3

Suktam :   21



परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |dhṛṣadvarṇaṃ divedive hantāraṃ bhaṅgurāvataḥ ||22||

Mandala : 8

Sukta : 3

Suktam :   22



विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥
viṣeṇa bhaṅgurāvataḥ prati sma rakṣaso jahi |agne tigmena śociṣā tapuragrābhirarcibhiḥ ||23||

Mandala : 8

Sukta : 3

Suktam :   23



वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
vi jyotiṣā bṛhatā bhātyagnirāvirviśvāni kṛṇute mahitvā |prādevīrmāyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe ||24||

Mandala : 8

Sukta : 3

Suktam :   24



ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥
ye te śṛṅge ajare jātavedastigmahetī brahmasaṃśite |tābhyāṃ durhārdamabhidāsantaṃ kimīdinam |pratyañcamarciṣā jātavedo vi nikṣva ||25||

Mandala : 8

Sukta : 3

Suktam :   25



अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।शुचिः पावक ईड्यः ॥२६॥ {८}
agnī rakṣāṃsi sedhati śukraśociramartyaḥ |śuciḥ pāvaka īḍyaḥ ||26|| {8}

Mandala : 8

Sukta : 3

Suktam :   26


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In