Mahabharatam

Adi Parva

Adhyaya - 80

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैशम्पायन उवाच॥
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ॥१॥
pauraveṇātha vayasā yayātirnahuṣātmajaḥ |prītiyukto nṛpaśreṣṭhaścacāra viṣayānpriyān ||1||

Adhyaya : 2971

Shloka :   1

यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥२॥
yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham |dharmāviruddhānrājendro yathārhati sa eva hi ||2||

Adhyaya : 2972

Shloka :   2

देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि । दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥३॥
devānatarpayadyajñaiḥ śrāddhaistadvatpitṛnapi |dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān ||3||

Adhyaya : 2973

Shloka :   3

अतिथीनन्नपानैश्च विशश्च परिपालनैः । आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ॥४॥
atithīnannapānaiśca viśaśca paripālanaiḥ |ānṛśaṃsyena śūdrāṃśca dasyūnsaṃnigraheṇa ca ||4||

Adhyaya : 2974

Shloka :   4

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥५॥
dharmeṇa ca prajāḥ sarvā yathāvadanurañjayan |yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ ||5||

Adhyaya : 2975

Shloka :   5

स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥६॥
sa rājā siṃhavikrānto yuvā viṣayagocaraḥ |avirodhena dharmasya cacāra sukhamuttamam ||6||

Adhyaya : 2976

Shloka :   6

स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥७॥
sa samprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ |kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ ||7||

Adhyaya : 2977

Shloka :   7

परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् । पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥८॥
parisaṅkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān |pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putramuvāca ha ||8||

Adhyaya : 2978

Shloka :   8

यथाकामं यथोत्साहं यथाकालमरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥९॥
yathākāmaṃ yathotsāhaṃ yathākālamariṃdama |sevitā viṣayāḥ putra yauvanena mayā tava ||9||

Adhyaya : 2979

Shloka :   9

पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥१०॥
pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam |rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ ||10||

Adhyaya : 2980

Shloka :   10

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ॥११॥
pratipede jarāṃ rājā yayātirnāhuṣastadā |yauvanaṃ pratipede ca pūruḥ svaṃ punarātmanaḥ ||11||

Adhyaya : 2981

Shloka :   11

अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥१२॥
abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam |brāhmaṇapramukhā varṇā idaṃ vacanamabruvan ||12||

Adhyaya : 2982

Shloka :   12

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥१३॥
kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho |jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi ||13||

Adhyaya : 2983

Shloka :   13

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः । शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥१४॥
yadurjyeṣṭhastava suto jātastamanu turvasuḥ |śarmiṣṭhāyāḥ suto druhyustato'nuḥ pūrureva ca ||14||

Adhyaya : 2984

Shloka :   14

कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ॥१५॥
kathaṃ jyeṣṭhānatikramya kanīyānrājyamarhati |etatsambodhayāmastvāṃ dharmaṃ tvamanupālaya ||15||

Adhyaya : 2985

Shloka :   15

ययातिरुवाच॥
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ॥१६॥
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ |jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana ||16||

Adhyaya : 2986

Shloka :   16

मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥१७॥
mama jyeṣṭhena yadunā niyogo nānupālitaḥ |pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ ||17||

Adhyaya : 2987

Shloka :   17

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥१८॥
mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ |sa putraḥ putravadyaśca vartate pitṛmātṛṣu ||18||

Adhyaya : 2988

Shloka :   18

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च । द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ॥१९॥
yadunāhamavajñātastathā turvasunāpi ca |druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam ||19||

Adhyaya : 2989

Shloka :   19

पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥२०॥ ( मम कामः स च कृतः पूरुणा पुत्ररूपिणा ॥२०॥ )
pūruṇā me kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ |kanīyānmama dāyādo jarā yena dhṛtā mama ||20|| ( mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā ||20|| )

Adhyaya : 2990

Shloka :   20

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् । पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ॥२१॥ ( भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ॥२१॥ )
śukreṇa ca varo dattaḥ kāvyenośanasā svayam |putro yastvānuvarteta sa rājā pṛthivīpatiḥ ||21|| ( bhavato'nunayāmyevaṃ pūrū rājye'bhiṣicyatām ||21|| )

Adhyaya : 2991

Shloka :   21

प्रकृतय ऊचुः॥
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा । सर्वमर्हति कल्याणं कनीयानपि स प्रभो ॥२२॥
yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā |sarvamarhati kalyāṇaṃ kanīyānapi sa prabho ||22||

Adhyaya : 2992

Shloka :   22

अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥२३॥
arhaḥ pūruridaṃ rājyaṃ yaḥ sutaḥ priyakṛttava |varadānena śukrasya na śakyaṃ vaktumuttaram ||23||

Adhyaya : 2993

Shloka :   23

वैशम्पायन उवाच॥
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा । अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ॥२४॥
paurajānapadaistuṣṭairityukto nāhuṣastadā |abhyaṣiñcattataḥ pūruṃ rājye sve sutamātmajam ||24||

Adhyaya : 2994

Shloka :   24

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥२५॥
dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ |purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha ||25||

Adhyaya : 2995

Shloka :   25

यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः । द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ॥२६॥
yadostu yādavā jātāsturvasoryavanāḥ sutāḥ |druhyorapi sutā bhojā anostu mlecchajātayaḥ ||26||

Adhyaya : 2996

Shloka :   26

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव । इदं वर्षसहस्राय राज्यं कारयितुं वशी ॥२७॥ 1.85.35
pūrostu pauravo vaṃśo yatra jāto'si pārthiva |idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī ||27|| 1.85.35

Adhyaya : 2997

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In