Kurma Purana - Adhyaya 14

The race of Svayambhuva Manu

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ॥ १४.१॥
priyavratottānapādau manoḥ svāyaṃbhuvasya tu | dharmajñau tau mahāvīryau śatarūpā vyajījanat || 14.1||

Adhyaya:   14

Shloka :   1

ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् । भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥ १४.२॥
tatastūttānapādasya dhruvo nāma suto'bhavat | bhakto nārāyaṇe deve prāptavān sthānamuttamam || 14.2||

Adhyaya:   14

Shloka :   2

ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत । श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥ १४.३॥
dhruvāt sṛṣṭiṃca bhāvyaṃ ca bhāryā śambhurvyajāyata | śliṣṭerādhatta succhāyā pañca putrānakalpaṣān || 14.3||

Adhyaya:   14

Shloka :   3

वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् । आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥ १४.४॥
vasiṣṭhavacanād devī tapastaptvā suduścaram | ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam || 14.4||

Adhyaya:   14

Shloka :   4

रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् । नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥ १४.५॥
ripuṃ ripuṃjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam | nārāyaṇaparān śuddhān svadharmaparipālakān || 14.5||

Adhyaya:   14

Shloka :   5

रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् । सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ॥ १४.६॥
riporādhatta mahiṣī cākṣuṣaṃ sarvatejasam | so'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum || 14.6||

Adhyaya:   14

Shloka :   6

प्रजापतेरात्मजायां वीरणस्य महात्मनः । मनोरजायन्त दश नकुलायां महौजसः ॥ १४.७॥
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ | manorajāyanta daśa nakulāyāṃ mahaujasaḥ || 14.7||

Adhyaya:   14

Shloka :   7

कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः । ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक्‌ शुचिः ॥ १४.८॥
kanyāyāṃ sumahāvīryo vairājasya prajāpateḥ | ūruḥ pūruḥ śatadyumnastapasvī satyavāk‌ śuciḥ || 14.8||

Adhyaya:   14

Shloka :   8

अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः । ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ॥ १४.९॥
agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ | ūrorajanayat putrān ṣaḍāgneyī mahābalān || 14.9||

Adhyaya:   14

Shloka :   9

अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् । अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत ॥ १४.१॥
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam | aṅgād veno'bhavat paścād vainyo venādajāyata || 14.1||

Adhyaya:   14

Shloka :   10

योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः । येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ॥ १४.११॥
yo'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ | yena dugdhā mahī pūrvaṃ prājānāṃ hitakāraṇāt || 14.11||

Adhyaya:   14

Shloka :   11

नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा । वेनपुत्रस्य वितते पुरा पैतामहे मखे ॥ १४.१२॥
niyogād brahmaṇaḥ sārddhaṃ devendreṇa mahaujasā | venaputrasya vitate purā paitāmahe makhe || 14.12||

Adhyaya:   14

Shloka :   12

सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः । प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ॥ १४.१३॥
sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ | pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ || 14.13||

Adhyaya:   14

Shloka :   13

तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्‌भूतं सनातनम् । अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥ १४.१४॥
taṃ māṃ vitta muniśreṣṭhāḥ pūrvod‌bhūtaṃ sanātanam | asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam || 14.14||

Adhyaya:   14

Shloka :   14

श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः । मदन्वये तु ये सूताः संभूता वेदवर्जिताः ॥ १४.१५॥
śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ | madanvaye tu ye sūtāḥ saṃbhūtā vedavarjitāḥ || 14.15||

Adhyaya:   14

Shloka :   15

तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया । स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः ॥ १४.१६॥
teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā | sa tu vainyaḥ pṛthurdhīmān satyasaṃdho jitendriyaḥ || 14.16||

Adhyaya:   14

Shloka :   16

सार्वभौमो महातेजाः स्वधर्मपरिपालकः । तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत् ॥ १४.१७॥
sārvabhaumo mahātejāḥ svadharmaparipālakaḥ | tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe'bhavat || 14.17||

Adhyaya:   14

Shloka :   17

गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः । तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः ॥ १४.१८॥
govardhanagiriṃ prāptaḥ tapastepe jitendriyaḥ | tapasā bhagavānprītaḥ śaṅkhacakragadādharaḥ || 14.18||

Adhyaya:   14

Shloka :   18

आगत्य देवो राजानं प्राह दामोदरः स्वयम् । ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ॥ १४.१९॥
āgatya devo rājānaṃ prāha dāmodaraḥ svayam | dhramikau rūpasaṃpannau sarvaśastrabhṛtāṃ varau || 14.19||

Adhyaya:   14

Shloka :   19

मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः । एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥ १४.२॥
matprasādādasaṃdigdhau putrau tava bhaviṣyataḥ | ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ || 14.2||

Adhyaya:   14

Shloka :   20

वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् । सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ॥ १४.२१॥
vainyo'pi vedavidhinā niścalāṃ bhaktimudvahan | so'pālayat svakaṃ rājyaṃ nyāyena madhusūdanam || 14.21||

Adhyaya:   14

Shloka :   21

अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता । खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ॥ १४.२२॥
acirādeva tanvaṅgī bhāryā tasya śucismitā | khikhaṇḍinaṃ havirddhānamantarddhānāt vyajāyata || 14.22||

Adhyaya:   14

Shloka :   22

शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः । धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥ १४.२३॥
śikhaṇḍano'bhavat putraḥ suśīla iti viśrutaḥ | dhārmiko rūpasaṃpanno vedavedāṅgapāragaḥ || 14.23||

Adhyaya:   14

Shloka :   23

सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः । मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ॥ १४.२४॥
so'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ | matiṃ cakre bhāgyayogāt saṃnyāṃsaṃ prati dharmavit || 14.24||

Adhyaya:   14

Shloka :   24

स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः । जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥ १४.२५॥
sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ | jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam || 14.25||

Adhyaya:   14

Shloka :   25

तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् । अपश्यद्‌ योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ १४.२६॥
tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam | apaśyad‌ yogināṃ gamyamagamyaṃ brahmavidviṣām || 14.26||

Adhyaya:   14

Shloka :   26

तत्र मन्दाकिनी नाम सुपुण्या विमला नदी । पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ १४.२७॥
tatra mandākinī nāma supuṇyā vimalā nadī | padmotpalavanopetā siddhāśramavibhūṣitā || 14.27||

Adhyaya:   14

Shloka :   27

स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् । सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥ १४.२८॥
sa tasyā dakṣiṇe tīre munīndrairyogibhiryutam | supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ || 14.28||

Adhyaya:   14

Shloka :   28

मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः । अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ १४.२९॥
mandākinījale snātvā saṃtarpya pitṛdevatāḥ | arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ || 14.29||

Adhyaya:   14

Shloka :   29

ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् । संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ १४.३॥
dhyātvārkaṃsaṃsthamīśānaṃ śirasyādhāya cāñjalim | saṃprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram || 14.3||

Adhyaya:   14

Shloka :   30

रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च । अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥ १४.३१॥
rudrādhyāyena giriśaṃ rudrasya caritena ca | anyaiśca vividhaiḥ stotraiḥ śāṃbhavairvedasaṃbhavaiḥ || 14.31||

Adhyaya:   14

Shloka :   31

अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् । श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ १४.३२॥
athāsminnantare'paśyat tamāyāntaṃ mahāmunim | śvetāśvataranāmānaṃ mahāpāśupatottamam || 14.32||

Adhyaya:   14

Shloka :   32

भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् । तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥ १४.३३॥
bhasmasaṃdigdhasavāṅgaṃ kaupīnācchādanānvitam | tapasā karṣitātmānaṃ śuklayajñopavītinam || 14.33||

Adhyaya:   14

Shloka :   33

समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः । ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥ १४.३४॥
samāpya saṃstavaṃ śaṃbhorānandāsrāvilekṣaṇaḥ | vavande śirasā pādau prāñjalirvākyamabravīt || 14.34||

Adhyaya:   14

Shloka :   34

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः । योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ॥ १४.३५॥
dhanyo'smyanugṛhīto'smi yanme sākṣānmunīśvaraḥ | yogīśvaro'dya bhagavān dṛṣṭo yogavidāṃ varaḥ || 14.35||

Adhyaya:   14

Shloka :   35

अहो मे सुमहद्भाग्यं तपांसि सफलानि मे । किं करिष्यामि शिष्योऽहं तव मां पालयानघ ॥ १४.३६॥
aho me sumahadbhāgyaṃ tapāṃsi saphalāni me | kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayānagha || 14.36||

Adhyaya:   14

Shloka :   36

सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् । शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥ १४.३७॥
so'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam | śiṣyatve parijagrāha tapasā kṣīṇakalpaṣam || 14.37||

Adhyaya:   14

Shloka :   37

सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः । ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥ १४.३८॥
sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ | dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam || 14.38||

Adhyaya:   14

Shloka :   38

अशेषवेदसारं तत् पशुपाशविमोचनम् । अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ १४.३९॥
aśeṣavedasāraṃ tat paśupāśavimocanam | antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam || 14.39||

Adhyaya:   14

Shloka :   39

उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः । ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ॥ १४.४॥
uvāca śiṣyān saṃprekṣya ye tadāśramavāsinaḥ | brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ brahmacaryaparāyaṇāḥ || 14.4||

Adhyaya:   14

Shloka :   40

मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः । समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥ १४.४१॥
mayā pravarttitāṃ śākhāmadhītyaiveha yoginaḥ | samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam || 14.41||

Adhyaya:   14

Shloka :   41

इह देवो महादेवो रममाणः सहोमया । अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥ १४.४२॥
iha devo mahādevo ramamāṇaḥ sahomayā | adhyāste bhagavānīśo bhaktānāmanukampayā || 14.42||

Adhyaya:   14

Shloka :   42

इहाशेषजगद्धाता पुरा नारायणः स्वयम् । आराधयन्महादेवं लोकानां हितकाम्यया ॥ १४.४३॥
ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam | ārādhayanmahādevaṃ lokānāṃ hitakāmyayā || 14.43||

Adhyaya:   14

Shloka :   43

इहैनं देवमीशानं देवानामपि दैवतम् । आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥ १४.४४॥
ihainaṃ devamīśānaṃ devānāmapi daivatam | ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ || 14.44||

Adhyaya:   14

Shloka :   44

इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् । दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥ १४.४५॥
ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram | dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam || 14.45||

Adhyaya:   14

Shloka :   45

तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः । तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ॥ १४.४६॥
tasmāt tvamapi rājendra tapoyogasamanvitaḥ | tiṣṭha nityaṃ mayā sārddhaṃ tataḥ siddhimavāpsyasi || 14.46||

Adhyaya:   14

Shloka :   46

एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् । आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥ १४.४७॥
evamābhāṣya viprendro devaṃ dhyātvā pinākinam | ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye || 14.47||

Adhyaya:   14

Shloka :   47

सर्वपापोपशमनं वेदसारं विमुक्तिदम् । अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥ १४.४८॥
sarvapāpopaśamanaṃ vedasāraṃ vimuktidam | agnirityādikaṃ puṇyamṛṣibhiḥ saṃpravartitam || 14.48||

Adhyaya:   14

Shloka :   48

सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः । साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ॥ १४.४९॥
so'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ | sākṣāt pāśupato bhūtvā vedābhyāsarato'bhavat || 14.49||

Adhyaya:   14

Shloka :   49

भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः । शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥ १४.५॥
bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ | śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ || 14.5||

Adhyaya:   14

Shloka :   50

हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् । प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥ १४.५१॥
havirdhānastathāgneyyāṃ janayāmāsa satsutam | prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam || 14.51||

Adhyaya:   14

Shloka :   51

प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः । समुद्रतनयायां वै दश पुत्रानजीजनत् ॥ १४.५२॥
prācīnabarhirbhāgavān sarvaśastrabhṛtāṃ varaḥ | samudratanayāyāṃ vai daśa putrānajījanat || 14.52||

Adhyaya:   14

Shloka :   52

प्रचेतसस्ते विख्याता राजानः प्रथितैजसः । अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥ १४.५३॥
pracetasaste vikhyātā rājānaḥ prathitaijasaḥ | adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ || 14.53||

Adhyaya:   14

Shloka :   53

दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥ १४.५४॥
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ | dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ || 14.54||

Adhyaya:   14

Shloka :   54

स तु दक्षो महेशेन रुद्रेण सह धीमता । कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ॥ १४.५५॥
sa tu dakṣo maheśena rudreṇa saha dhīmatā | kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso'bhavat || 14.55||

Adhyaya:   14

Shloka :   55

समायान्तं महादेवो दक्षं देव्या गृहं हरः । दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥ १४.५६॥
samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ | dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam || 14.56||

Adhyaya:   14

Shloka :   56

तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः । पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥ १४.५७॥
tadā vai tamasāviṣṭaḥ so'dhikāṃ brahmaṇaḥ sutaḥ | pūjāmanarhāmanvicchan jagāma kupito gṛham || 14.57||

Adhyaya:   14

Shloka :   57

कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः । भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥ १४.५८॥
kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ | bhartrā saha vinindyaināṃ bhartsayāmasā vai ruṣā || 14.58||

Adhyaya:   14

Shloka :   58

अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः । त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ॥ १४.५९॥
anye jāmātaraḥ śreṣṭhā bharttustava pinākinaḥ | tvamapyasatsutā'smākaṃ gṛhād gaccha yathāgatam || 14.59||

Adhyaya:   14

Shloka :   59

तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया । विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥ १४.६॥
tasya tadvākyamākarṇya sā devī śaṃkarapriyā | vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā || 14.6||

Adhyaya:   14

Shloka :   60

प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् । हिमवद्‌दुहिता साऽभूत् तपसा तस्य तोषिता ॥ १४.६१॥
praṇamya paśubharttāraṃ bharttāraṃ kṛttivāsasam | himavad‌duhitā sā'bhūt tapasā tasya toṣitā || 14.61||

Adhyaya:   14

Shloka :   61

ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः । शशाप दक्षं कुपितः समागत्याथ तद्‌गृहम् ॥ १४.६२॥
jñātvā tadbhāgavān rudraḥ prapannārttiharo haraḥ | śaśāpa dakṣaṃ kupitaḥ samāgatyātha tad‌gṛham || 14.62||

Adhyaya:   14

Shloka :   62

त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव । स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ १४.६३॥
tyaktvā dehamimaṃ brahmaṃ kṣatriyāṇāṃ kule bhava | svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi || 14.63||

Adhyaya:   14

Shloka :   63

एवमुक्त्वा महादेवो ययौ कालासपर्वतम् । स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥ १४.६४॥
evamuktvā mahādevo yayau kālāsaparvatam | svāyaṃbhuvo'pi kālena dakṣaḥ prācetaso'bhavat || 14.64||

Adhyaya:   14

Shloka :   64

एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु । विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ॥ १४.६५॥
etadvaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu | visargaṃ dakṣaparyantaṃ śrṛṇvatāṃ pāpanāśanam || 14.65||

Adhyaya:   14

Shloka :   65

इति श्रीकूर्मपुराणे षट्‌माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः॥ १४॥
iti śrīkūrmapurāṇe ṣaṭ‌māhastryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo'dhyāyaḥ|| 14||

Adhyaya:   14

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In