Kurma Purana - Adhyaya 16

The families of Daksha’s daughters

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूतः उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥ १६.१॥
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā | sasarja devān gandharvān ṛṣīṃścaivāsuroragān || 16.1||

Adhyaya:   16

Shloka :   1

यदास्य सृजमानस्य न व्यवर्द्धन्त ताः प्रजाः । तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥ १६.२॥
yadāsya sṛjamānasya na vyavarddhanta tāḥ prajāḥ | tadā sasarja bhūtāni maithunenaiva dharmataḥ || 16.2||

Adhyaya:   16

Shloka :   2

अशिक्न्यां जनयामास वीरणस्य प्रजापतेः । सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥ १६.३॥
aśiknyāṃ janayāmāsa vīraṇasya prajāpateḥ | sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahastrakam || 16.3||

Adhyaya:   16

Shloka :   3

तेषु पुत्रेषु नष्टेषु मायया नारदस्य तु । षष्टिं दक्षोऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥ १६.४॥
teṣu putreṣu naṣṭeṣu māyayā nāradasya tu | ṣaṣṭiṃ dakṣo'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ || 16.4||

Adhyaya:   16

Shloka :   4

ददौ स दश धर्माय कश्यपाय त्रयोदश । विंशत् सप्त च सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १६.५॥
dadau sa daśa dharmāya kaśyapāya trayodaśa | viṃśat sapta ca somāya catastro'riṣṭanemine || 16.5||

Adhyaya:   16

Shloka :   5

द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्येऽथ विस्तरम् ॥ १६.६॥
dve caiva bahuputrāya dve kṛśāśvāya dhīmate | dve caivāṅgirase tadvat tāsāṃ vakṣye'tha vistaram || 16.6||

Adhyaya:   16

Shloka :   6

अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ १६.७॥
arundhatī vasuryāmī lambā bhānurmarutvatī | saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī || 16.7||

Adhyaya:   16

Shloka :   7

धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत । विश्वदेवास्तु विश्वायां साध्या साध्यानजीजनत् ॥ १६.८॥
dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata | viśvadevāstu viśvāyāṃ sādhyā sādhyānajījanat || 16.8||

Adhyaya:   16

Shloka :   8

मरुत्वन्तो मरुत्वत्यां वसवोऽष्टौ वसोः सुताः । भानोस्तु भानवाश्चैव मुहूर्तास्तु मुहूर्तजाः ॥ १६.९॥
marutvanto marutvatyāṃ vasavo'ṣṭau vasoḥ sutāḥ | bhānostu bhānavāścaiva muhūrtāstu muhūrtajāḥ || 16.9||

Adhyaya:   16

Shloka :   9

लम्बायाश्चाथ घोषो वै नागवीथी तु यामिजा । पृथिवीविषयं सर्वमरुन्दत्यामजायत ॥ १६.१॥
lambāyāścātha ghoṣo vai nāgavīthī tu yāmijā | pṛthivīviṣayaṃ sarvamarundatyāmajāyata || 16.1||

Adhyaya:   16

Shloka :   10

संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः । येत्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः॥ १६.११॥
saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ | yetvanekavasuprāṇā devā jyotiḥ purogamāḥ|| 16.11||

Adhyaya:   16

Shloka :   11

वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्। आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः॥ १६.१२॥
vasavo'ṣṭau samākhyātāsteṣāṃ vakṣyāmi vistaram| āpo dhruvaśca somaśca dharaścaivānilo'nalaḥ|| 16.12||

Adhyaya:   16

Shloka :   12

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः । आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा ॥ १६.१३॥
pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrtitāḥ | āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā || 16.13||

Adhyaya:   16

Shloka :   13

ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकाशनः । सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः॥ १६.१४॥
dhruvasya putro bhagavān kālo lokaprakāśanaḥ | somasya bhagavān varcā dharasya draviṇaḥ sutaḥ|| 16.14||

Adhyaya:   16

Shloka :   14

पुरोजवोऽनिलस्यासीदविज्ञातगतिस्तथा । कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः॥ १६.१५॥
purojavo'nilasyāsīdavijñātagatistathā | kumāro hyanalasyāsīt senāpatiriti smṛtaḥ|| 16.15||

Adhyaya:   16

Shloka :   15

देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः । विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥ १६.१६॥
devalo bhagavān yogī pratyūṣasyābhavat sutaḥ | viśvakarmā prabhāsasya śilpakartā prajāpatiḥ || 16.16||

Adhyaya:   16

Shloka :   16

अदितिर्दितिदनुस्तद्वदरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्र क्रोधवशा त्विरा ॥ १६.१७॥
aditirditidanustadvadariṣṭā surasā tathā | surabhirvinatā caiva tāmra krodhavaśā tvirā || 16.17||

Adhyaya:   16

Shloka :   17

कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत । अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा॥ १६.१८॥
kadrurmuniśca dharmajñā tatputrān vai nibodhata | aṃśo dhātā bhagastvaṣṭā mitro'tha varuṇo'ryamā|| 16.18||

Adhyaya:   16

Shloka :   18

विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च । तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ॥ १६.१९॥
vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca | tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ || 16.19||

Adhyaya:   16

Shloka :   19

वैवस्वतेऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः । दितिः पुत्रद्वयं लेभे कश्यपाद् वलसंयुतम्॥ १६.२॥
vaivasvate'ntare proktā ādityāścāditeḥ sutāḥ | ditiḥ putradvayaṃ lebhe kaśyapād valasaṃyutam|| 16.2||

Adhyaya:   16

Shloka :   20

हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् । हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः॥ १६.२१॥
hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam | hiraṇyakaśipurdaityo mahābalaparākramaḥ|| 16.21||

Adhyaya:   16

Shloka :   21

आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् । दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वाऽसौ विविधैः स्तवै ॥ १६.२२॥
ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam | dṛṣṭvālebhevarān divyān stutvā'sau vividhaiḥ stavai || 16.22||

Adhyaya:   16

Shloka :   22

अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः । बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥ १६.२३॥
atha tasya balād devāḥ sarva eva surarṣayaḥ | bādhitāstāḍitā jagmurdevadevaṃ pitāmaham || 16.23||

Adhyaya:   16

Shloka :   23

शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् । ब्रह्माणं लोककर्त्तारं त्रातारं पुरुषं परम् ॥ १६.२४॥
śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam | brahmāṇaṃ lokakarttāraṃ trātāraṃ puruṣaṃ param || 16.24||

Adhyaya:   16

Shloka :   24

कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् । स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ॥ १६.२५॥
kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam | sa yācito devavarairmunibhiśca munīśvarāḥ || 16.25||

Adhyaya:   16

Shloka :   25

सर्वदेवहितार्थाय जगाम कमलासनः । संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि ॥ १६.२६॥
sarvadevahitārthāya jagāma kamalāsanaḥ | saṃstūyamānaḥ praṇatairmunīndrairamarairapi || 16.26||

Adhyaya:   16

Shloka :   26

क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः । दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ॥ १६.२७॥
kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ | dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam || 16.27||

Adhyaya:   16

Shloka :   27

ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ॥ ॥
vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata || ||

Adhyaya:   16

Shloka :   28

ब्रह्मोवाच
त्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः ॥ १६.२८॥
tvaṃ gatiḥ sarvabhūtānāmananto'syakhilātmakaḥ || 16.28||

Adhyaya:   16

Shloka :   29

व्यापी सर्वामरवपुर्महायोगी सनातनः । त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ॥ ११६.२९॥
vyāpī sarvāmaravapurmahāyogī sanātanaḥ | tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā || 116.29||

Adhyaya:   16

Shloka :   30

वैराग्यैश्वर्यनिरतो वागतीतो निरञ्जनः । त्वं कर्ता चैव भर्ता च विहन्ता सुरविद्विषाम् ॥ १६.३॥
vairāgyaiśvaryanirato vāgatīto nirañjanaḥ | tvaṃ kartā caiva bhartā ca vihantā suravidviṣām || 16.3||

Adhyaya:   16

Shloka :   31

त्रातुमर्हस्यनन्तेश त्रातासि परमेश्वरः । इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः ॥ १६.३१॥
trātumarhasyananteśa trātāsi parameśvaraḥ | itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ || 16.31||

Adhyaya:   16

Shloka :   32

प्रोवाचोन्निद्रपद्माक्षः पीतवासा सुरान्द्विजाः। किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः ॥ १६.३२॥
provāconnidrapadmākṣaḥ pītavāsā surāndvijāḥ| kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ || 16.32||

Adhyaya:   16

Shloka :   33

इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ॥ ॥
imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ || ||

Adhyaya:   16

Shloka :   34

देवा ऊचुः
हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः ॥ १६.३३॥
hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ || 16.33||

Adhyaya:   16

Shloka :   35

बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः । अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम ॥ १६.३४॥
bādhate bhagavan daityo devān sarvān saharṣibhiḥ | avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama || 16.34||

Adhyaya:   16

Shloka :   36

हन्तुमर्हसि सर्वेषां त्वं त्राताऽसि जगन्मय । श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः ॥ १६.३५॥
hantumarhasi sarveṣāṃ tvaṃ trātā'si jaganmaya | śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ || 16.35||

Adhyaya:   16

Shloka :   37

वधाय दैत्यमुख्यस्य सोऽसृजत् पुरुषं स्वयम् । मेरुपर्वतवर्ष्माणँ घोररूपं भयानकम् ॥ १६.३६॥
vadhāya daityamukhyasya so'sṛjat puruṣaṃ svayam | meruparvatavarṣmāṇaँ ghorarūpaṃ bhayānakam || 16.36||

Adhyaya:   16

Shloka :   38

शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः । हत्वा तं दैत्यराजानं हिरण्यकशिपुं पुनः ॥ १६.३७॥
śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ | hatvā taṃ daityarājānaṃ hiraṇyakaśipuṃ punaḥ || 16.37||

Adhyaya:   16

Shloka :   39

इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् । निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् ॥ १६.३८॥
imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt | niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam || 16.38||

Adhyaya:   16

Shloka :   40

महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् । विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ॥ १६.३९॥
mahāpuruṣamavyaktaṃ yayau daityamahāpuram | vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ || 16.39||

Adhyaya:   16

Shloka :   41

आरुह्य गरुडं देवो महामेरुरिवापरः । आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् ॥ १६.४॥
āruhya garuḍaṃ devo mahāmerurivāparaḥ | ākarṇya daityapravarā mahāmegharavopamam || 16.4||

Adhyaya:   16

Shloka :   42

समाचचक्षिरे नादं तथा दैत्यपतेर्भयात् । ॥ ॥
samācacakṣire nādaṃ tathā daityapaterbhayāt | || ||

Adhyaya:   16

Shloka :   43

असुरा ऊचुः
कश्चिदागच्छति महान् पुरुषो देवचोदितः ॥ १६.४१॥
kaścidāgacchati mahān puruṣo devacoditaḥ || 16.41||

Adhyaya:   16

Shloka :   44

विमुञ्चन् भैरवं नादं तं जानीमो जनार्दनम्। ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् ॥ १६.४२॥
vimuñcan bhairavaṃ nādaṃ taṃ jānīmo janārdanam| tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam || 16.42||

Adhyaya:   16

Shloka :   45

संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ । दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम्॥ १६.४३॥
saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau | dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham|| 16.43||

Adhyaya:   16

Shloka :   46

पुरुषं पर्वताकारं नारायणमिवापरम् । दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः ॥ १६.४४॥
puruṣaṃ parvatākāraṃ nārāyaṇamivāparam | dudruvuḥ kecidanyonmamūcuḥ saṃbhrāntalocanāḥ || 16.44||

Adhyaya:   16

Shloka :   47

अयं स देवो देवानां गोप्ता नारायणो रिपुः । अस्माकमव्ययो नूनं तत्सुतो वा समागतः ॥ १६.४५॥
ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ | asmākamavyayo nūnaṃ tatsuto vā samāgataḥ || 16.45||

Adhyaya:   16

Shloka :   48

इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते । तानि चाशेषतो देवो नाशयामास लीलया ॥ १६.४६॥
ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te | tāni cāśeṣato devo nāśayāmāsa līlayā || 16.46||

Adhyaya:   16

Shloka :   49

तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः । पुत्रं नारायणोद्‌भूतं युयुधुर्मेघनिः स्वनाः ॥ १६.४७॥
tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ | putraṃ nārāyaṇod‌bhūtaṃ yuyudhurmeghaniḥ svanāḥ || 16.47||

Adhyaya:   16

Shloka :   50

प्रह्रादश्चानुह्रादः संह्रादो ह्राद एव च । प्रह्रादः प्राहिणोद्‌ ब्राह्ममनुह्रादोऽथ वैष्णवम् ॥ १६.४८॥
prahrādaścānuhrādaḥ saṃhrādo hrāda eva ca | prahrādaḥ prāhiṇod‌ brāhmamanuhrādo'tha vaiṣṇavam || 16.48||

Adhyaya:   16

Shloka :   51

संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च । तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् ॥ १६.४९॥
saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca | tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam || 16.49||

Adhyaya:   16

Shloka :   52

न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथं । अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः ॥ १६.५॥
na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathaṃ | athāsau caturaḥ putrān mahābāhurmahābalaḥ || 16.5||

Adhyaya:   16

Shloka :   53

प्रगृह्य पादेषु करैः चिक्षेप च ननाद चविमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् ॥ १६.५१॥
pragṛhya pādeṣu karaiḥ cikṣepa ca nanāda cavimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam || 16.51||

Adhyaya:   16

Shloka :   54

पादेन ताडयामास वेगेनोरसि तं बली । स तेन पीडितोऽत्यर्थं गरुडेन यथाऽऽशुगः ॥ १६.५२॥
pādena tāḍayāmāsa vegenorasi taṃ balī | sa tena pīḍito'tyarthaṃ garuḍena yathā''śugaḥ || 16.52||

Adhyaya:   16

Shloka :   55

अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः । गत्वा विज्ञापयामास प्रवृत्तमखिलं तदा ॥ १६.५३॥
adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ | gatvā vijñāpayāmāsa pravṛttamakhilaṃ tadā || 16.53||

Adhyaya:   16

Shloka :   56

संचिन्त्य मनसा देवः सर्वज्ञानमयोऽमलः । नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥ १६.५४॥
saṃcintya manasā devaḥ sarvajñānamayo'malaḥ | narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā || 16.54||

Adhyaya:   16

Shloka :   57

नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे । आविर्बभूव सहसा मोहयन् दैत्यपुंगवान् ॥ १६.५५॥
nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure | āvirbabhūva sahasā mohayan daityapuṃgavān || 16.55||

Adhyaya:   16

Shloka :   58

दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः । समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् ॥ १६.५६॥
daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ | samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām || 16.56||

Adhyaya:   16

Shloka :   59

भाति नारायणोऽनन्तो यथा मध्यंदिने रविः । दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् ॥ १६.५७॥
bhāti nārāyaṇo'nanto yathā madhyaṃdine raviḥ | dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam || 16.57||

Adhyaya:   16

Shloka :   60

वधाय प्रेरयामास नरसिहस्य सोऽसुरः । इमं नृसिंहवपुषं पूर्वस्माद् उग्रशक्तिकम् ॥ १६.५८॥
vadhāya prerayāmāsa narasihasya so'suraḥ | imaṃ nṛsiṃhavapuṣaṃ pūrvasmād ugraśaktikam || 16.58||

Adhyaya:   16

Shloka :   61

सहैव तनुजैः सर्वैर्नाशयाशु मयेरितः । तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् ॥ १६.५९॥
sahaiva tanujaiḥ sarvairnāśayāśu mayeritaḥ | tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam || 16.59||

Adhyaya:   16

Shloka :   62

युयुधे सर्वयत्नेन नरसिंहेन निर्जितः । ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः ॥ १६.६॥
yuyudhe sarvayatnena narasiṃhena nirjitaḥ | tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ || 16.6||

Adhyaya:   16

Shloka :   63

ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च । तस्य देवाधिदेवस्य विष्णोरमिततेजसः ॥ १६.६१॥
dhyātvā paśupaterastraṃ sasarja ca nanāda ca | tasya devādhidevasya viṣṇoramitatejasaḥ || 16.61||

Adhyaya:   16

Shloka :   64

न हानिमकरोदस्त्रं तथा देवस्य शूलिनः । दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् ॥ १६.६२॥
na hānimakarodastraṃ tathā devasya śūlinaḥ | dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt || 16.62||

Adhyaya:   16

Shloka :   65

मेने सर्वात्मकं देवं वासुदेवं सनातनम् । संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा ॥ १६.६३॥
mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam | saṃtyajya sarvaśastrāṇi sattvayuktena cetasā || 16.63||

Adhyaya:   16

Shloka :   66

ननाम शिरसा देवं योगिनां हृदयेशयम् । स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः ॥ १६.६४॥
nanāma śirasā devaṃ yogināṃ hṛdayeśayam | stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥ sāmasaṃbhavaiḥ || 16.64||

Adhyaya:   16

Shloka :   67

निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाऽब्रवीत् । अयं नारायणोऽनन्तः शाश्वतो भगवानजः ॥ १६.६५॥
nivārya pitaraṃ bhrātṛn hiraṇyākṣaṃ tadā'bravīt | ayaṃ nārāyaṇo'nantaḥ śāśvato bhagavānajaḥ || 16.65||

Adhyaya:   16

Shloka :   68

पुराणपुरुषो देवो महायोगी जगन्मयः । अयं धाता विधाता च स्वयंज्योतिर्निरञ्जनः ॥ १६.६६॥
purāṇapuruṣo devo mahāyogī jaganmayaḥ | ayaṃ dhātā vidhātā ca svayaṃjyotirnirañjanaḥ || 16.66||

Adhyaya:   16

Shloka :   69

प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः । ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः ॥ १६.६७॥
pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ | īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ || 16.67||

Adhyaya:   16

Shloka :   70

गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् । एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् ॥ १६.६८॥
gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam | evamukte sudurbuddhirhiraṇyakaśipuḥ svayam || 16.68||

Adhyaya:   16

Shloka :   71

प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया । अयं सर्वात्मना वध्यो नृसिंहोऽल्पपराक्रमः ॥ १६.६९॥
provāca putramatyarthaṃ mohito viṣṇumāyayā | ayaṃ sarvātmanā vadhyo nṛsiṃho'lpaparākramaḥ || 16.69||

Adhyaya:   16

Shloka :   72

समागतोऽस्मद्भवनमिदानीं कालचोदितः । विहस्य पितरं पुत्रो वचः प्राह महामतम्॥ १६.७॥
samāgato'smadbhavanamidānīṃ kālacoditaḥ | vihasya pitaraṃ putro vacaḥ prāha mahāmatam|| 16.7||

Adhyaya:   16

Shloka :   73

मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् । कथं देवो महादेवः शाश्वतः कालवर्जितः ॥ १६.७१॥
mā nindasvainamīśānaṃ bhūtānāmekamavyayam | kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ || 16.71||

Adhyaya:   16

Shloka :   74

कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् । ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः ॥ १६.७२॥
kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk | tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ || 16.72||

Adhyaya:   16

Shloka :   75

निवारितोऽपि पुत्रेण युयोध हरिमव्ययम् । संरक्तनयनोऽन्तो हिरण्यनयनाग्रजम् ॥ १६.७३॥
nivārito'pi putreṇa yuyodha harimavyayam | saṃraktanayano'nto hiraṇyanayanāgrajam || 16.73||

Adhyaya:   16

Shloka :   76

नखैर्विदारयामास प्रह्रादस्यैव पश्यतः । हते हिरण्यकशिपौ हिरण्याक्षो महाबलः ॥ १६.७४॥
nakhairvidārayāmāsa prahrādasyaiva paśyataḥ | hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ || 16.74||

Adhyaya:   16

Shloka :   77

विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः । अनुह्रादादयः पुत्रा अन्ये च शतशोऽसुराः ॥ १६.७५॥
visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ | anuhrādādayaḥ putrā anye ca śataśo'surāḥ || 16.75||

Adhyaya:   16

Shloka :   78

नृसिंहदेहसंभूतैः सिंहैर्नीता यमालयम् । ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः ॥ १६.७६॥
nṛsiṃhadehasaṃbhūtaiḥ siṃhairnītā yamālayam | tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ || 16.76||

Adhyaya:   16

Shloka :   79

स्वमेव परमं रूपं ययौ नारायणाह्वयम् । गते नारायणे दैत्यः प्रह्रादोऽसुरसत्तमः ॥ १६.७७॥
svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam | gate nārāyaṇe daityaḥ prahrādo'surasattamaḥ || 16.77||

Adhyaya:   16

Shloka :   80

अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् । स बाधयामास सुरान् रणे जित्वा मुनीनपि ॥ १६.७८॥
abhiṣekeṇa yuktena hiraṇyākṣamayojayat | sa bādhayāmāsa surān raṇe jitvā munīnapi || 16.78||

Adhyaya:   16

Shloka :   81

लब्ध्वाऽन्धकं महापुत्रं तपसाराध्य शंकरम् । देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् ॥ १६.७९॥
labdhvā'ndhakaṃ mahāputraṃ tapasārādhya śaṃkaram | devāñjitvā sadevendrān badhvāca dharaṇīmimām || 16.79||

Adhyaya:   16

Shloka :   82

नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् । ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ॥ १६.८॥
nītvā rasātalaṃ cakre vandīmindīvaraprabhām | tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ || 16.8||

Adhyaya:   16

Shloka :   83

गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् । स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः ॥ १६.८१॥
gatvā vijñāpayāmāsurviṣṇave harimandiram | sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ || 16.81||

Adhyaya:   16

Shloka :   84

सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे । गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः ॥ १६.८२॥
sarvedevamayaṃ śubhraṃ vārāhaṃ vapurādadhe | gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ || 16.82||

Adhyaya:   16

Shloka :   85

दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् । त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् ॥ १६.८३॥
daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām | tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān || 16.83||

Adhyaya:   16

Shloka :   86

स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् । तस्मिन् हतेऽमररिपौ प्रह्रादौ विष्णुतत्परः ॥ १६.८४॥
svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam | tasmin hate'mararipau prahrādau viṣṇutatparaḥ || 16.84||

Adhyaya:   16

Shloka :   87

अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽऽसुरम् । इयाज विधिवद् देवान् विष्णोराराधने रतः ॥ १६.८५॥
apālayat svakaṃrājyaṃ bhāvaṃ tyaktvā tadā''suram | iyāja vidhivad devān viṣṇorārādhane rataḥ || 16.85||

Adhyaya:   16

Shloka :   88

निः सपत्नं सदा राज्यं तस्यासीद् विष्णुवैभवात् । ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् ॥ १६.८६॥
niḥ sapatnaṃ sadā rājyaṃ tasyāsīd viṣṇuvaibhavāt | tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam || 16.86||

Adhyaya:   16

Shloka :   89

तापसं नार्चयामास देवानां चैव मायया । स तेन तापसोऽत्यर्थं मोहितेनावमानितः ॥ १६.८७॥
tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā | sa tena tāpaso'tyarthaṃ mohitenāvamānitaḥ || 16.87||

Adhyaya:   16

Shloka :   90

शशापासुरराजानं क्रोधसंरक्तलोचनः । यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे ॥ १६.८८॥
śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ | yattadvalaṃ samāśritya brāhmaṇānavamanyase || 16.88||

Adhyaya:   16

Shloka :   91

सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति । इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः ॥ १६.८९॥
sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati | ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ || 16.89||

Adhyaya:   16

Shloka :   92

मुमोह राज्यसंसक्तः सोऽपि शापबलात् ततः । बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् ॥ १६.९॥
mumoha rājyasaṃsaktaḥ so'pi śāpabalāt tataḥ | bādhayāmāsa viprendrān na viveda janārdanam || 16.9||

Adhyaya:   16

Shloka :   93

पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति । तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥ १६.९१॥
piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati | tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam || 16.91||

Adhyaya:   16

Shloka :   94

नारायणस्य देवस्य प्रह्रादस्यामरद्विषः । कृत्वा स सुमहद् युद्धं विष्णुना तेन निर्जितः ॥ १६.९२॥
nārāyaṇasya devasya prahrādasyāmaradviṣaḥ | kṛtvā sa sumahad yuddhaṃ viṣṇunā tena nirjitaḥ || 16.92||

Adhyaya:   16

Shloka :   95

पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ। संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥ १६.९३॥
purvasaṃskāramāhātmyāt parasmin puruṣe harau| saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau || 16.93||

Adhyaya:   16

Shloka :   96

ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् । नारायणे महायोगमवाप पुरुषोत्तमे ॥ १६.९४॥
tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan | nārāyaṇe mahāyogamavāpa puruṣottame || 16.94||

Adhyaya:   16

Shloka :   97

हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि । अवाप तन्महद् राज्यमन्धकोऽसुरपुंगवः ॥ १६.९५॥
hiraṇyakaśipoḥ putre yogasaṃsaktacetasi | avāpa tanmahad rājyamandhako'surapuṃgavaḥ || 16.95||

Adhyaya:   16

Shloka :   98

हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः । मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥ १६.९६॥
hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ | mandarasthāmumāṃ devīṃ cakame parvatātmajām || 16.96||

Adhyaya:   16

Shloka :   99

पुरा दारुवने पुण्ये मुनयो गृहमेधिनः । ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥ १६.९७॥
purā dāruvane puṇye munayo gṛhamedhinaḥ | īśvarārādhanārthāya tapaśceruḥ sahastraśaḥ || 16.97||

Adhyaya:   16

Shloka :   100

ततः कदाचिन्महति कालयोगेन दुस्तरा । अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥ १६.९८॥
tataḥ kadācinmahati kālayogena dustarā | anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī || 16.98||

Adhyaya:   16

Shloka :   101

समेत्य सर्वे मुनयो गौतमं तपसां निधिम् । अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥ १६.९९॥
sametya sarve munayo gautamaṃ tapasāṃ nidhim | ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam || 16.99||

Adhyaya:   16

Shloka :   102

स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः । सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥ १६.१॥
sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ | sarve bubujire viprā nirviśaṅkena cetasā || 16.1||

Adhyaya:   16

Shloka :   103

गते च द्वादशे वर्षे कल्पान्त इव शंकरी । बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥ १६.१०१॥
gate ca dvādaśe varṣe kalpānta iva śaṃkarī | babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat || 16.101||

Adhyaya:   16

Shloka :   104

ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् । महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥ १६.१०२॥
tataḥ sarve munivarāḥ samāmantrya parasparam | maharṣi gautamaṃ procurgacchāma iti vegataḥ || 16.102||

Adhyaya:   16

Shloka :   105

निवारयामास च तान् कंचित् कालं यथासुखम् । उषित्वा मद्‌गृहेऽवश्यं गच्छध्वमिति पण्डिताः ॥ १६.१०३॥
nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham | uṣitvā mad‌gṛhe'vaśyaṃ gacchadhvamiti paṇḍitāḥ || 16.103||

Adhyaya:   16

Shloka :   106

ततो मायामयीं सृष्ट्वा कृशांगां सर्व एव ते । समीपं प्रापयामासुगौतमस्य महात्मनः ॥ १६.१०४॥
tato māyāmayīṃ sṛṣṭvā kṛśāṃgāṃ sarva eva te | samīpaṃ prāpayāmāsugautamasya mahātmanaḥ || 16.104||

Adhyaya:   16

Shloka :   107

सोऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः । गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥ १६.१०५॥
so'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ | goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā || 16.105||

Adhyaya:   16

Shloka :   108

स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः । न पश्यति स्म सहसा तादृशं मुनयोऽब्रुवन् ॥ १६.१०६॥
sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ | na paśyati sma sahasā tādṛśaṃ munayo'bruvan || 16.106||

Adhyaya:   16

Shloka :   109

गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा । तावत् तेऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥ १६.१०७॥
govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā | tāvat te'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi || 16.107||

Adhyaya:   16

Shloka :   110

तेनातोऽनुमताः सन्तो देवदारुवनं शुभम् । जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥ १६.१०८॥
tenāto'numatāḥ santo devadāruvanaṃ śubham | jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā || 16.108||

Adhyaya:   16

Shloka :   111

स तेषां मायया जातां गोवध्यां गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीवकोपतः ॥ १६.१०९॥
sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ | kenāpi hetunā jñātvā śaśāpātīvakopataḥ || 16.109||

Adhyaya:   16

Shloka :   112

भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः । बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥ १६.११॥
bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ | babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ || 16.11||

Adhyaya:   16

Shloka :   113

सर्वे संप्राप्य देवेशं शंकरं विष्णुमव्ययम् । अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥ १६.१११॥
sarve saṃprāpya deveśaṃ śaṃkaraṃ viṣṇumavyayam | astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau || 16.111||

Adhyaya:   16

Shloka :   114

देवदेवौ महादेवौ भक्तानामार्तिनाशनौ । कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हतः ॥ १६.११२॥
devadevau mahādevau bhaktānāmārtināśanau | kāmavṛttyā mahāyogau pāpānnastrātumarhataḥ || 16.112||

Adhyaya:   16

Shloka :   115

तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः । किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥ १६.११३॥
tadā pārśvasthitaṃ viṣṇuṃ saṃprekṣya vṛṣabhadhvajaḥ | kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti || 16.113||

Adhyaya:   16

Shloka :   116

ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः । गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ १६.११४॥
tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ | gopatiṃ prāha viprendrānālokya praṇatān hariḥ || 16.114||

Adhyaya:   16

Shloka :   117

न वेदबाह्ये पुरुषे पुण्यलेशोऽपि शंकर । संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥ १६.११५॥
na vedabāhye puruṣe puṇyaleśo'pi śaṃkara | saṃgacchate mahādeva dharmo vedād vinirbabhau || 16.115||

Adhyaya:   16

Shloka :   118

तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर । अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥ १६.११६॥
tathāpi bhaktavātsalyād rakṣitavyā maheśvara | asmābhiḥ sarva eveme gantāro narakānapi || 16.116||

Adhyaya:   16

Shloka :   119

तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥ १६.११७॥
tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām | vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja || 16.117||

Adhyaya:   16

Shloka :   120

एवं संबोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ १६.११८॥
evaṃ saṃbodhito rudro mādhavena murāriṇā | cakāra mohaśāstrāṇi keśavo'pi śiveritaḥ || 16.118||

Adhyaya:   16

Shloka :   121

कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥ १६.११९॥
kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam | pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ || 16.119||

Adhyaya:   16

Shloka :   122

सृष्ट्वा तावूचतुर्देवौ कुर्वाणाः शास्रचोदितम् । पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥ १६.१२॥
sṛṣṭvā tāvūcaturdevau kurvāṇāḥ śāsracoditam | patanto niraye ghore bahūn kalpān punaḥ punaḥ || 16.12||

Adhyaya:   16

Shloka :   123

जायन्तो मानुषे लोके क्षीणपापचयास्ततः । ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् ॥ १६.१२१॥
jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ | īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim || 16.121||

Adhyaya:   16

Shloka :   124

वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः । एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः ॥ १६.१२२॥
vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ | evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ || 16.122||

Adhyaya:   16

Shloka :   125

आदेशं प्रत्यपद्यन्त शिरसाऽसुरविद्विषः । चक्रुस्तेऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः ॥ १६.१२३॥
ādeśaṃ pratyapadyanta śirasā'suravidviṣaḥ | cakruste'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ || 16.123||

Adhyaya:   16

Shloka :   126

शिष्यानध्यापयामासुर्दर्शयित्वा फलानि च । मोहयन्त इमं लोकमवतीर्य महीतले ॥ १६.१२४॥
śiṣyānadhyāpayāmāsurdarśayitvā phalāni ca | mohayanta imaṃ lokamavatīrya mahītale || 16.124||

Adhyaya:   16

Shloka :   127

चकार शंकरो भिक्षां हितायैषां द्विजैः सह । कपालमालाभरणः प्रेतभस्मावगुण्ठितः ॥ १६.१२५॥
cakāra śaṃkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha | kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ || 16.125||

Adhyaya:   16

Shloka :   128

विमोहयँल्लोकमिमं जटामण्डलमण्डितः । निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि ॥ १६.१२६॥
vimohayaँllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ | nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi || 16.126||

Adhyaya:   16

Shloka :   129

नियोज्य भगवान् रुद्रो भैरवं दुष्टनिग्रहे । दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दनम् ॥ १६.१२७॥
niyojya bhagavān rudro bhairavaṃ duṣṭanigrahe | dattvā nārāyaṇe devīṃ nandinaṃ kulanandanam || 16.127||

Adhyaya:   16

Shloka :   130

संस्थाप्य तत्र च गणान् देवानिन्द्रपुरोगमान् । प्रस्थिते च महादेवे विष्णुर्विश्वतनुः स्वयम् ॥ १६.१२८॥
saṃsthāpya tatra ca gaṇān devānindrapurogamān | prasthite ca mahādeve viṣṇurviśvatanuḥ svayam || 16.128||

Adhyaya:   16

Shloka :   131

स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् । ब्रह्मा हुताशनः शक्रो यमोऽन्ये सुरपुंगवाः ॥ १६.१२९॥
strīrūpadhārī niyataṃ sevate sma maheśvarīm | brahmā hutāśanaḥ śakro yamo'nye surapuṃgavāḥ || 16.129||

Adhyaya:   16

Shloka :   132

सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः । नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः ॥ १६.१३॥
siṣevire mahādevīṃ strīveśaṃ śobhanaṃ gatāḥ | nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ || 16.13||

Adhyaya:   16

Shloka :   133

द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत । एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः ॥ १६.१३१॥
dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata | etasminnantare daityo hyandhako nāma durmatiḥ || 16.131||

Adhyaya:   16

Shloka :   134

आहर्तुकामो गिरिजामाजगामाथ मन्दरम् । संप्राप्तमन्धकं दृष्ट्वा शंकरः कालभैरवः ॥ १६.१३२॥
āhartukāmo girijāmājagāmātha mandaram | saṃprāptamandhakaṃ dṛṣṭvā śaṃkaraḥ kālabhairavaḥ || 16.132||

Adhyaya:   16

Shloka :   135

न्यषेधयदमेयात्मा कालरूपधरो हरः । तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥ १६.१३३॥
nyaṣedhayadameyātmā kālarūpadharo haraḥ | tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam || 16.133||

Adhyaya:   16

Shloka :   136

शूलेनोरसि तं दैत्यमाजघान वृषध्वजः । ततः सहस्रशो दैत्यः ससर्जान्धकसंज्ञिताः ॥ १६.१३४॥
śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ | tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitāḥ || 16.134||

Adhyaya:   16

Shloka :   137

नन्दीश्वरादयो दैत्यैरन्धकैरभिनिर्जिताः । घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः ॥ १६.१३५॥
nandīśvarādayo daityairandhakairabhinirjitāḥ | ghaṇṭākarṇo meghanādaścaṇḍeśaścaṇḍatāpanaḥ || 16.135||

Adhyaya:   16

Shloka :   138

विनायको मेघवाहः सोमनन्दी च वैद्युतः । सर्वेऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः ॥ १६.१३६॥
vināyako meghavāhaḥ somanandī ca vaidyutaḥ | sarve'ndhakaṃ daityavaraṃ saṃprāpyātibalānvitāḥ || 16.136||

Adhyaya:   16

Shloka :   139

युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः । भ्रामयित्वा तु हस्ताभ्यां गृहीतचरणद्वय ॥ १६.१३७॥
yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ | bhrāmayitvā tu hastābhyāṃ gṛhītacaraṇadvaya || 16.137||

Adhyaya:   16

Shloka :   140

दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् । ततोऽन्धकनिसृष्टास्ते शतशोऽथ सहस्त्रशः ॥ १६.१३८॥
daityendreṇātibalinā kṣiptāste śatayojanam | tato'ndhakanisṛṣṭāste śataśo'tha sahastraśaḥ || 16.138||

Adhyaya:   16

Shloka :   141

कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः । हाहेति शब्दः सुमहान् बभूवातिभयंकरः ॥ १६.१३९॥
kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ | hāheti śabdaḥ sumahān babhūvātibhayaṃkaraḥ || 16.139||

Adhyaya:   16

Shloka :   142

युयोध भैरवो रुद्रः शूलमादाय भीषणम् । दृष्ट्वाऽन्धकानां सुबलं दुर्जयं निर्जितो हरः ॥ १६.१४॥
yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam | dṛṣṭvā'ndhakānāṃ subalaṃ durjayaṃ nirjito haraḥ || 16.14||

Adhyaya:   16

Shloka :   143

जगाम शरणन्देवं वासुदेवमजं विभुम् । सोऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् ॥ १६.१४१॥
jagāma śaraṇandevaṃ vāsudevamajaṃ vibhum | so'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam || 16.141||

Adhyaya:   16

Shloka :   144

देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् । तदान्धकसहस्रं तु देवीभिर्यमसादनम् ॥ १६.१४२॥
devīpārśvasthito devo vināśāyāmaradviṣām | tadāndhakasahasraṃ tu devībhiryamasādanam || 16.142||

Adhyaya:   16

Shloka :   145

नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे । दृष्ट्वा पराहतं सैन्यमन्धकोऽपि महासुरः ॥ १६.१४३॥
nītaṃ keśavamāhātmyāllīlayaiva raṇājire | dṛṣṭvā parāhataṃ sainyamandhako'pi mahāsuraḥ || 16.143||

Adhyaya:   16

Shloka :   146

पराङ्‌मुखो रणात् तस्मात् पलायत महाजवः । ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् ॥ १६.१४४॥
parāṅ‌mukho raṇāt tasmāt palāyata mahājavaḥ | tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm || 16.144||

Adhyaya:   16

Shloka :   147

हिताय लोके भक्तानामाजगामाथ मन्दरम् । संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः ॥ १६.१४५॥
hitāya loke bhaktānāmājagāmātha mandaram | saṃprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ || 16.145||

Adhyaya:   16

Shloka :   148

समागम्योपतिष्टन्त भानुमन्तमिव द्विजाः । प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् ॥ १६.१४६॥
samāgamyopatiṣṭanta bhānumantamiva dvijāḥ | praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam || 16.146||

Adhyaya:   16

Shloka :   149

ददर्श नन्दिनं देवं भैरवं केशवं शिवः । प्रणामप्रवणं देवं सोऽनुगृह्याथ नन्दिनम् ॥ १६.१४७॥
dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ | praṇāmapravaṇaṃ devaṃ so'nugṛhyātha nandinam || 16.147||

Adhyaya:   16

Shloka :   150

आघ्राय मूर्द्धमीशानः केशवं परिषस्वजे । दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणाम् ॥ १६.१४८॥
āghrāya mūrddhamīśānaḥ keśavaṃ pariṣasvaje | dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇām || 16.148||

Adhyaya:   16

Shloka :   151

ननाम शिरसा तस्य पादयोरीश्वरस्य च । निवेद्य विजयं तस्मै शंकरायाथ शंकरः ॥ ११६.१४९॥
nanāma śirasā tasya pādayorīśvarasya ca | nivedya vijayaṃ tasmai śaṃkarāyātha śaṃkaraḥ || 116.149||

Adhyaya:   16

Shloka :   152

भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगोऽभवत् । श्रुत्वा तं विजयं शंभुर्विक्रमं केशवस्य च ॥ १६.१५॥
bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago'bhavat | śrutvā taṃ vijayaṃ śaṃbhurvikramaṃ keśavasya ca || 16.15||

Adhyaya:   16

Shloka :   153

समास्ते भगवानीशो देव्या सह वरासने । ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः ॥ १६.१५१॥
samāste bhagavānīśo devyā saha varāsane | tato devagaṇāḥ sarve marīcipramukhā dvijāḥ || 16.151||

Adhyaya:   16

Shloka :   154

आजग्मुर्मन्दरं द्रुष्टुं देवदेवं त्रिलोचनम् । येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् ॥ १६.१५२॥
ājagmurmandaraṃ druṣṭuṃ devadevaṃ trilocanam | yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam || 16.152||

Adhyaya:   16

Shloka :   155

समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया । दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् ॥ १६.१५३॥
samāgataṃ daityasainyamīśdarśanavāñchayā | dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam || 16.153||

Adhyaya:   16

Shloka :   156

प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः । प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः ॥ १६.१५४॥
praṇemurādarād devyo gāyanti smātilālasāḥ | praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ || 16.154||

Adhyaya:   16

Shloka :   157

देवासनगतं देवं नारायणमनामयम् । दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च ॥ १६.१५५॥
devāsanagataṃ devaṃ nārāyaṇamanāmayam | dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca || 16.155||

Adhyaya:   16

Shloka :   158

प्रणम्य देवमीशानं पृष्टवत्यो वराङ्‌गनाः ॥ ॥
praṇamya devamīśānaṃ pṛṣṭavatyo varāṅ‌ganāḥ || ||

Adhyaya:   16

Shloka :   159

कन्या ऊचुः
कस्त्वं विभ्राजसे कान्त्या केयं बालारविप्रभा ॥ १६.१५६॥
kastvaṃ vibhrājase kāntyā keyaṃ bālāraviprabhā || 16.156||

Adhyaya:   16

Shloka :   160

कोऽन्वयं भाति वपुषा पङ्कजायतलोचनः । निशम्य तासां वचनं वृषेन्द्रवरवाहनः ॥ ११६.१५७॥
ko'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ | niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ || 116.157||

Adhyaya:   16

Shloka :   161

व्याजहार महायोगी भूताधिपतिरव्ययः । अहं नारायणो गौरी जगन्माता सनातनः ॥ १६.१५८॥
vyājahāra mahāyogī bhūtādhipatiravyayaḥ | ahaṃ nārāyaṇo gaurī jaganmātā sanātanaḥ || 16.158||

Adhyaya:   16

Shloka :   162

विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः । न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ॥ १६.१५९॥
vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ | na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ || 16.159||

Adhyaya:   16

Shloka :   163

एकोऽयं वेद विश्वात्मा भवानी विष्णुरेव च । अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः ॥ १६.१६॥
eko'yaṃ veda viśvātmā bhavānī viṣṇureva ca | ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ || 16.16||

Adhyaya:   16

Shloka :   164

मामेव केशवं प्राहुर्लक्ष्मीं र्देवीमथाम्बिकाम् । एष धाता विधाता च कारणं कार्यमेव च ॥ १६.१६१॥
māmeva keśavaṃ prāhurlakṣmīṃ rdevīmathāmbikām | eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca || 16.161||

Adhyaya:   16

Shloka :   165

कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः । भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् ॥ १६.१६२॥
kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ | bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk || 16.162||

Adhyaya:   16

Shloka :   166

स्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः । कृटस्थो ह्यक्षरो व्यापी योगी नारायणा ह्वयम् ॥ १६.१६३॥
sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ | kṛṭastho hyakṣaro vyāpī yogī nārāyaṇā hvayam || 16.163||

Adhyaya:   16

Shloka :   167

तारकः पुरुषो ह्यात्मा केवलं परमं पदम् । सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ॥ १६.१६४॥
tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam | saiṣā māheśvarī gaurī mama śaktirnirañjanā || 16.164||

Adhyaya:   16

Shloka :   168

शान्ता सत्या सदानन्दा परं पदमिति श्रुतिः । अस्यां सर्वमिदं जातमत्रैव लयमेष्यति ॥ १६.१६५॥
śāntā satyā sadānandā paraṃ padamiti śrutiḥ | asyāṃ sarvamidaṃ jātamatraiva layameṣyati || 16.165||

Adhyaya:   16

Shloka :   169

एषैव सर्वभूतानां गतीनामुत्तमा गतिः । तयाहं संगतो देव्या केवलो निष्कलः परः ॥ १६.१६६॥
eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ | tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ || 16.166||

Adhyaya:   16

Shloka :   170

पश्याम्यशेषमेवेदं यस्तद् परमात्मानमव्ययम् । तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् ॥ १६.१६७॥
paśyāmyaśeṣamevedaṃ yastad paramātmānamavyayam | tasmādanādimadvaitaṃ viṣṇumātmānamīśvaram || 16.167||

Adhyaya:   16

Shloka :   171

एकमेव विजानीथ ततो यास्यथ निर्वृतिम् । मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयाऽन्विताः ॥ १६.१६८॥
ekameva vijānītha tato yāsyatha nirvṛtim | manyante viṣṇumavyaktamātmānaṃ śraddhayā'nvitāḥ || 16.168||

Adhyaya:   16

Shloka :   172

ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः । द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु ॥ १६.१६९॥
ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ | dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu || 16.169||

Adhyaya:   16

Shloka :   173

पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि । तसमादशेषभूतानां रक्षको विष्णुरव्ययः ॥ १६.१७॥
pacyamānā na mucyante kalpakoṭiśatairapi | tasamādaśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ || 16.17||

Adhyaya:   16

Shloka :   174

यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः । श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः ॥ १६.१७१॥
yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ | śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ || 16.171||

Adhyaya:   16

Shloka :   175

नेमुर्नारायणं देवं देवीं च हिमशैलजाम् । प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये ॥ १६.१७२॥
nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām | prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye || 16.172||

Adhyaya:   16

Shloka :   176

भवानीपादयुगले नारायणपदाम्बुजे । ततो नारायणं देवं गणेशा मातरोऽपि च ॥ १६.१७३॥
bhavānīpādayugale nārāyaṇapadāmbuje | tato nārāyaṇaṃ devaṃ gaṇeśā mātaro'pi ca || 16.173||

Adhyaya:   16

Shloka :   177

न पश्यन्ति जगत्सूतिं तदद्‌भुतमिवाभवत् । तदन्तरे महादैत्यो ह्यन्धको मन्मथान्धकः ॥ १६.१७४॥
na paśyanti jagatsūtiṃ tadad‌bhutamivābhavat | tadantare mahādaityo hyandhako manmathāndhakaḥ || 16.174||

Adhyaya:   16

Shloka :   178

मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ । अथानन्तवपुः श्रीमान् योगी नारायणोऽमलः । तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥ १६.१७५॥
mohito girijāṃ devīmāhartuṃ girimāyayau | athānantavapuḥ śrīmān yogī nārāyaṇo'malaḥ | tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ || 16.175||

Adhyaya:   16

Shloka :   179

कृत्वाऽथ पार्श्वे भगवन्तमीशो युद्धाय विष्णुं गणदेवमुख्यैः । शिलादपुत्रेण च मातृकाभिः स कालरुद्रोऽभिजगाम देवः ॥ १६.१७६॥
kṛtvā'tha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ | śilādaputreṇa ca mātṛkābhiḥ sa kālarudro'bhijagāma devaḥ || 16.176||

Adhyaya:   16

Shloka :   180

त्रिशूलमादाय कृशानुकल्पं स देवदेवः प्रययौ पुरस्तात् । तमन्वयुस्ते गणराजवर्या जगाम देवोऽपि सहस्त्रबाहुः ॥ १६.१७७॥
triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt | tamanvayuste gaṇarājavaryā jagāma devo'pi sahastrabāhuḥ || 16.177||

Adhyaya:   16

Shloka :   181

रराज मध्ये भगवान् सुराणां विवाहनो वारिजपर्णवर्णः । तदा सुमेरोः शिखराधिरूढ- स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥ १६.१७८॥
rarāja madhye bhagavān surāṇāṃ vivāhano vārijaparṇavarṇaḥ | tadā sumeroḥ śikharādhirūḍha- strilokadṛṣṭirbhagavānivārkaḥ || 16.178||

Adhyaya:   16

Shloka :   182

जगत्यनादिर्भगवानमेयो हरः सहस्राकृतिराविरासीत् । त्रिशूलपाणिर्गगने सुघोषः पपात देवोपरि पुष्पवृष्टिः ॥ १६.१७९॥
jagatyanādirbhagavānameyo haraḥ sahasrākṛtirāvirāsīt | triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ || 16.179||

Adhyaya:   16

Shloka :   183

समागतं वीक्ष्य गणेशराजं समावृतं देवरिपुंगणेशैः । युयोध शक्रेण समातृकाभि- र्गणैरशेषैरमरप्रधानैः ॥ १६.१८॥
samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripuṃgaṇeśaiḥ | yuyodha śakreṇa samātṛkābhi- rgaṇairaśeṣairamarapradhānaiḥ || 16.18||

Adhyaya:   16

Shloka :   184

विजित्य सर्वानपि बाहुवीर्यात् स संयुगे शंभुमनन्तधाम । समाययौ यत्र स कालरुद्रो विमानमारुह्य विहीनसत्त्वः ॥ १६.१८१॥
vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma | samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ || 16.181||

Adhyaya:   16

Shloka :   185

दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः । व्याजहार महादेवं भैरवं भूतिभूषणम् ॥ १६.१८२॥
dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ | vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam || 16.182||

Adhyaya:   16

Shloka :   186

हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् । त्वामृते भगवान् शक्तो हन्ता नान्योऽस्य विद्यते ॥ १६.१८३॥
hantumarhasi daityeśamandhakaṃ lokakaṇṭakam | tvāmṛte bhagavān śakto hantā nānyo'sya vidyate || 16.183||

Adhyaya:   16

Shloka :   187

त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः । स्तूयते विविधैर्मन्त्रैर्वेदविद्भिर्विचक्षणैः ॥ १६.१८४॥
tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ | stūyate vividhairmantrairvedavidbhirvicakṣaṇaiḥ || 16.184||

Adhyaya:   16

Shloka :   188

स वासुदेवस्य वचो निशम्य भगवान् हरः । निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥ १६.१८५॥
sa vāsudevasya vaco niśamya bhagavān haraḥ | nirīkṣya viṣṇuṃ hanane daityandrasya matiṃ dadhau || 16.185||

Adhyaya:   16

Shloka :   189

जगाम देवतानीकं गणानां हर्षमुद्वहन् । स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १६.१८६॥
jagāma devatānīkaṃ gaṇānāṃ harṣamudvahan | stuvanti bhairavaṃ devamantarikṣacarā janāḥ || 16.186||

Adhyaya:   16

Shloka :   190

जयानन्त महादेव कालमूर्ते सनातन । त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ १६.१८७॥
jayānanta mahādeva kālamūrte sanātana | tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ || 16.187||

Adhyaya:   16

Shloka :   191

त्वं यत्रज्ञस्त्वं वषट्‌कारस्त्वं धाता हरिरव्ययः । त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ १६.१८८॥
tvaṃ yatrajñastvaṃ vaṣaṭ‌kārastvaṃ dhātā hariravyayaḥ | tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam || 16.188||

Adhyaya:   16

Shloka :   192

ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः । महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ १६.१८९॥
oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ | mahāvibhūtirdeveśo jayāśeṣajagatpate || 16.189||

Adhyaya:   16

Shloka :   193

ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरःत्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः । १६.१९०॥ ॥
tataḥ kālāgnirudro'sau gṛhītvā'ndhakamīśvaraḥtriśūlāgreṣu vinyasya prananarta satāṃ gatiḥ | 16.190|| ||

Adhyaya:   16

Shloka :   194

दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः । प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ १६.१९१॥
dṛṣṭvā'ndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ | praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam || 16.191||

Adhyaya:   16

Shloka :   195

अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिन्नराः । अन्तरिक्षेऽप्सरः सङ्घा नृत्यन्तिस्म मनोहराः ॥ १६.१९२॥
astuvan munayaḥ siddhā jagurgandharvikinnarāḥ | antarikṣe'psaraḥ saṅghā nṛtyantisma manoharāḥ || 16.192||

Adhyaya:   16

Shloka :   196

संस्थापितोऽथशूलाग्रे सोऽन्धको दग्धकिल्बिषः । उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥ १६.१९३॥
saṃsthāpito'thaśūlāgre so'ndhako dagdhakilbiṣaḥ | utpannākhilavijñānastuṣṭāva parameśvaram || 16.193||

Adhyaya:   16

Shloka :   197

अन्धक उवाच
नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् । पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥ १६.१९४॥
namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam | purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum || 16.194||

Adhyaya:   16

Shloka :   198

दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् । सहस्त्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥ १६.१९५॥
daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam | sahastrapādākṣiśirobhiyuktaṃ bhavantamekaṃ praṇamāmi rudram || 16.195||

Adhyaya:   16

Shloka :   199

जयादिदेवामरपूजिताङ्‌घ्रे विभागहीनामलतत्त्वरूप । त्वमग्निरेको बहुधाऽभिपूज्यो बाह्यादिभेदैरखिलात्मरूपः ॥ १६. १९६॥
jayādidevāmarapūjitāṅ‌ghre vibhāgahīnāmalatattvarūpa | tvamagnireko bahudhā'bhipūjyo bāhyādibhedairakhilātmarūpaḥ || 16. 196||

Adhyaya:   16

Shloka :   200

त्वामेकमाहुः पुरुषं पुराण- मादित्यवर्णं तमसः परस्तात् । त्वं पश्यसीदं परिपास्यजस्रं त्वमन्तको योगिगणाभिजुष्टः ॥ १६.१९७॥
tvāmekamāhuḥ puruṣaṃ purāṇa- mādityavarṇaṃ tamasaḥ parastāt | tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ || 16.197||

Adhyaya:   16

Shloka :   201

एकोऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः । त्वमात्मतत्वं परमात्मशब्धं भवन्तमाहुः शिवमेव केचित् ॥ १६.१९८॥
eko'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ | tvamātmatatvaṃ paramātmaśabdhaṃ bhavantamāhuḥ śivameva kecit || 16.198||

Adhyaya:   16

Shloka :   202

त्वमक्षरं ब्रह्म परं पवित्र- मानन्दरूपं प्रणवाभिधानम् । त्वमीश्वरो वेदपदेष्वसिद्धः स्वयं प्रभोऽशेषविशेषहीनः ॥ १६.१९९॥
tvamakṣaraṃ brahma paraṃ pavitra- mānandarūpaṃ praṇavābhidhānam | tvamīśvaro vedapadeṣvasiddhaḥ svayaṃ prabho'śeṣaviśeṣahīnaḥ || 16.199||

Adhyaya:   16

Shloka :   203

त्वमिन्द्ररूपो वरुणाग्निरूपो हंसः प्राणो मृत्युरन्तासि यज्ञः । प्रजापतिर्भगवानेकरुद्रो नीलग्रीवः स्तूयसे वेदविद्भिः ॥ १६.२॥
tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ | prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ || 16.2||

Adhyaya:   16

Shloka :   204

नारायणस्त्वं जगतामथादिः पितामहस्त्वं प्रपितामहश्च । वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ॥ १६.२०१॥
nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca | vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro'si || 16.201||

Adhyaya:   16

Shloka :   205

नमः परस्मै तमसः परस्तात् परात्मने पञ्चपदान्तराय । त्रिशक्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ॥ १६.२०२॥
namaḥ parasmai tamasaḥ parastāt parātmane pañcapadāntarāya | triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya || 16.202||

Adhyaya:   16

Shloka :   206

त्रिमूर्त्तयेऽनन्तपदात्ममूर्त्ते जगन्निवासाय जगन्मयाय । नमो ललाटार्पितलोचनाय नमो जनानां हृदि संस्थिताय ॥ १६.२०३॥
trimūrttaye'nantapadātmamūrtte jagannivāsāya jaganmayāya | namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya || 16.203||

Adhyaya:   16

Shloka :   207

मुनीन्द्रसिद्धार्चितपादपद्म। ऐश्वर्यधर्मासनसंस्थितायनमः परान्ताय भवोद्भवाय । सहस्त्रचन्द्रार्कविलोडनाय। १६.२०४.॥ ॥
munīndrasiddhārcitapādapadma| aiśvaryadharmāsanasaṃsthitāyanamaḥ parāntāya bhavodbhavāya | sahastracandrārkaviloḍanāya| 16.204.|| ||

Adhyaya:   16

Shloka :   208

नमोऽस्तु ते सोम सुमध्यमाय । नमोऽस्तु ते देव हिरण्यबाहोनमोऽग्नि चंद्रार्कविलोचनाय नमोऽम्बिकायाः पतये मृडाय ॥ १६.२०५॥
namo'stu te soma sumadhyamāya | namo'stu te deva hiraṇyabāhonamo'gni caṃdrārkavilocanāya namo'mbikāyāḥ pataye mṛḍāya || 16.205||

Adhyaya:   16

Shloka :   209

नमोऽतुगुह्याय गुहान्तराय वेदान्तविज्ञानसुनिश्चिताय । त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥ १६.२०६॥
namo'tuguhyāya guhāntarāya vedāntavijñānasuniścitāya | trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya || 16.206||

Adhyaya:   16

Shloka :   210

एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् । तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वा च परमेश्वरः ॥ १६.२०७॥
evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam | tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvā ca parameśvaraḥ || 16.207||

Adhyaya:   16

Shloka :   211

प्रीतोऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् । संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥ १६.२०८॥
prīto'haṃ sarvathā daitya stavenānena sāṃpratam | saṃprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ || 16.208||

Adhyaya:   16

Shloka :   212

अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः । नन्दीश्वरस्यानुचरः सर्वदुःखविवर्जितः ॥ १६.२०९॥
arogaśchinnasaṃdeho devairapi supūjitaḥ | nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ || 16.209||

Adhyaya:   16

Shloka :   213

एवं व्याहृतमात्रे तु देवदेवेन देवताः । गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥ १६.२१॥
evaṃ vyāhṛtamātre tu devadevena devatāḥ | gaṇeśvarā mahādevamandhakaṃ devasannidhau || 16.21||

Adhyaya:   16

Shloka :   214

सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् । नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥ १६.२११॥
sahastrasūryasaṃkāśaṃ trinetraṃ candracihnitam | nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram || 16.211||

Adhyaya:   16

Shloka :   215

दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः । उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥ १६.२१२॥
dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ | uvāca bhagavān viṣṇurdevadevaṃ smayanniva || 16.212||

Adhyaya:   16

Shloka :   216

स्थाने तव महादेव प्रभावः पुरुषो महान् । नेक्षतेऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥ १६.२१३॥
sthāne tava mahādeva prabhāvaḥ puruṣo mahān | nekṣate'jñānajān doṣān gṛhṇāti ca guṇānapi || 16.213||

Adhyaya:   16

Shloka :   217

इतीरितोऽथ भैरवो गणेशदेवपुंगवः । सकेशवः सहान्धको जगाम शंकरान्तिकम् । निरीक्ष्य देवमागतं सशंकरः सहान्धकम् । समाधवं समातृकं जगाम निर्वृतिं हरः ॥ १६.२१४॥
itīrito'tha bhairavo gaṇeśadevapuṃgavaḥ | sakeśavaḥ sahāndhako jagāma śaṃkarāntikam | nirīkṣya devamāgataṃ saśaṃkaraḥ sahāndhakam | samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ || 16.214||

Adhyaya:   16

Shloka :   218

प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् । जगाम यत्र शैलजा विमानमीशवल्लभा ॥ १६.२१५॥
pragṛhya pāṇineśvaro hiraṇyalocanātmajam | jagāma yatra śailajā vimānamīśavallabhā || 16.215||

Adhyaya:   16

Shloka :   219

विलोक्य सा समागतं भवं भवार्तिहारिणम् । अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥ १६.२१६॥
vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam | avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati || 16.216||

Adhyaya:   16

Shloka :   220

अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् । पपात दण्डवत्क्षितौ ननाम पादपद्मयोः । नमामि देववल्लभामनादिमद्रिजामिमाम् । यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥ १६.२१७॥
athāndhako maheśvarīṃ dadarśa devapārśvagām | papāta daṇḍavatkṣitau nanāma pādapadmayoḥ | namāmi devavallabhāmanādimadrijāmimām | yataḥ pradhānapūruṣau nihanti yā'khilaṃ jagat || 16.217||

Adhyaya:   16

Shloka :   221

विभाति या शिवासने शिवेन साकमव्यया । हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् । यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् । नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥ १६.२१८॥
vibhāti yā śivāsane śivena sākamavyayā | hiraṇmaye'tinirmale namāmi tāṃ himādrijām | yadantarākhilaṃ jagajjaganti yānti saṃkṣayam | namāmi yatra tāmumāmaśeṣabedavarjitām || 16.218||

Adhyaya:   16

Shloka :   222

न जायते नहीयते न वर्द्धते च तामुमाम् । नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् । क्षमस्व देवि शैलजे कृतं मया विमाहतं । सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥ १६.२१९॥
na jāyate nahīyate na varddhate ca tāmumām | namāmi yā guṇātigāṃ girīśaputrikāmimām | kṣamasva devi śailaje kṛtaṃ mayā vimāhataṃ | surāsurairnamaskṛtaṃ namāmi te padāmbujam || 16.219||

Adhyaya:   16

Shloka :   223

इत्थं भगवती दिवी भक्तिनम्रेण पार्वती । संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥ १६.२१९॥
itthaṃ bhagavatī divī bhaktinamreṇa pārvatī | saṃstutā daityapatinā putratve jagṛhe'ndhakam || 16.219||

Adhyaya:   16

Shloka :   224

ततः स मातृभिः सार्द्धं भैरवो रुद्रसंभवः । जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥ १६.२२॥
tataḥ sa mātṛbhiḥ sārddhaṃ bhairavo rudrasaṃbhavaḥ | jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ || 16.22||

Adhyaya:   16

Shloka :   225

यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका । समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥ १६.२२१॥
yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā | samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ || 16.221||

Adhyaya:   16

Shloka :   226

ततोऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः । कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥ १६.२२२॥
tato'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ | kālāgnirudro bhagavān yuyojātmānamātmani || 16.222||

Adhyaya:   16

Shloka :   227

युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः । बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥ १६.२२३॥
yuñjatastasya devasya sarvā evātha mātaraḥ | bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam || 16.223||

Adhyaya:   16

Shloka :   228

मातर ऊचुः
बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया । त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥ १६.२२४॥
bubhukṣitā mahādeva anujñā dīyatāṃ tvayā | trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirastinaḥ || 16.224||

Adhyaya:   16

Shloka :   229

एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः । भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥ १६.२२५॥
etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ | bhakṣayāñcakrire sarvaṃ trailokyaṃ sacarācaram || 16.225||

Adhyaya:   16

Shloka :   230

ततः स भैरवो देवो नृसिंहवपुषं हरिम् । दध्यौ नारायणं देवं प्रणम्यचकृताञ्जलिः ॥ १६.२२६॥
tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim | dadhyau nārāyaṇaṃ devaṃ praṇamyacakṛtāñjaliḥ || 16.226||

Adhyaya:   16

Shloka :   231

उमेश चिंतितं ज्ञात्वा क्षणात्प्रादुरभूद्धरिः। विज्ञापयामास च तं भक्षयन्तीह मातरः ॥ १६.२२७॥
umeśa ciṃtitaṃ jñātvā kṣaṇātprādurabhūddhariḥ| vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ || 16.227||

Adhyaya:   16

Shloka :   232

निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति । संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः । उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥ १६.२२८॥
nivārayāśu trailokyaṃ tvadīyā bhagavanniti | saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ | upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam || 16.228||

Adhyaya:   16

Shloka :   233

संप्राप्य सन्निधिं विष्णोः सर्व संहारकारिकाः । प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥ १६.२२९॥
saṃprāpya sannidhiṃ viṣṇoḥ sarva saṃhārakārikāḥ | pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase || 16.229||

Adhyaya:   16

Shloka :   234

अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् । क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥ १६.२३॥
apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam | kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ || 16.23||

Adhyaya:   16

Shloka :   235

व्याजहार हृषीकेशो ये भक्ताः शूलपाणये । ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥ १६.२३१॥
vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇaye | ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ || 16.231||

Adhyaya:   16

Shloka :   236

ममैव मूर्तिरतुला सर्वसंहारकारिका । महेश्वरांशसंभूता भुक्तिमुक्तिप्रदायिनी ॥ १६.२३२॥
mamaiva mūrtiratulā sarvasaṃhārakārikā | maheśvarāṃśasaṃbhūtā bhuktimuktipradāyinī || 16.232||

Adhyaya:   16

Shloka :   237

अनन्तो भगवान् कालो द्विधाऽवस्था ममैव तु । तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥ १६.२३३॥
ananto bhagavān kālo dvidhā'vasthā mamaiva tu | tāmasī rājasī mūrtirdevadevaścaturmukhaḥ || 16.233||

Adhyaya:   16

Shloka :   238

सोऽयं देवो दुराधर्षः कालो लोकप्रकालनः । भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥ १६.२३४॥
so'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ | bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat || 16.234||

Adhyaya:   16

Shloka :   239

या सा विमोहिका मूर्तिर्मम नारायणाह्वया । सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥ १६.२३५॥
yā sā vimohikā mūrtirmama nārāyaṇāhvayā | sattvodriktājagat kṛtsnaṃ saṃsthāpayati nityadā || 16.235||

Adhyaya:   16

Shloka :   240

स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः । मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥ १६.२३६॥
sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ | mūlaprakṛtiravyaktā sadānandeti kathyate || 16.236||

Adhyaya:   16

Shloka :   241

इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः । प्रपेदिरे महादेवं तमेव शरणं हरम् ॥ १६.२३७॥
ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ | prapedire mahādevaṃ tameva śaraṇaṃ haram || 16.237||

Adhyaya:   16

Shloka :   242

एतद्‌ वः कथितं सर्वं मयाऽन्धकनिबर्हणम् । माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ १६.२३८॥
etad‌ vaḥ kathitaṃ sarvaṃ mayā'ndhakanibarhaṇam | māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ || 16.238||

Adhyaya:   16

Shloka :   243

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे षोडशोऽध्यायः॥ १६॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo'dhyāyaḥ|| 16||

Adhyaya:   16

Shloka :   244

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In