Kurma Purana - Adhyaya 19

The Dynasties of Sages

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् । कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥ १९.१॥
etānutpādya putrāṃstu prajāsaṃtānakāraṇāt | kaśyapo gotrakāmastu cacāra sumahat tapaḥ || 19.1||

Adhyaya:   19

Shloka :   1

तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ । वत्सरश्चासिश्चैव तावुभौ ब्रह्मवादिनौ ॥ १९.२॥
tasya vai tapato'tyarthaṃ prādurbhūtau sutāvimau | vatsaraścāsiścaiva tāvubhau brahmavādinau || 19.2||

Adhyaya:   19

Shloka :   2

वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्यस्य जज्ञिरे शूद्राः पुत्रा श्रुतिमतां वराः ॥ १९.३॥
vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ | raibhyasya jajñire śūdrāḥ putrā śrutimatāṃ varāḥ || 19.3||

Adhyaya:   19

Shloka :   3

च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ १९.४॥
cyavanasya sutā patnī naidhruvasya mahātmanaḥ | sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ || 19.4||

Adhyaya:   19

Shloka :   4

असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥ १९.५॥
asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata | nāmnā vai devalaḥ putro yogācāryo mahātapāḥ || 19.5||

Adhyaya:   19

Shloka :   5

शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः । प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥ १९.६॥
śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ | prasādāt pārvatīśasya yogamuttamamāptavān || 19.6||

Adhyaya:   19

Shloka :   6

शाण्डिल्या नैध्रुवो रैभ्यः त्रयः पुत्रास्तु काश्यपाः । नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥ १९.७॥
śāṇḍilyā naidhruvo raibhyaḥ trayaḥ putrāstu kāśyapāḥ | naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ || 19.7||

Adhyaya:   19

Shloka :   7

तृणबिन्दोः सुता विप्रा नाम्ना ऐलविला स्मृता । पुलस्त्याय तु राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ १९.८॥
tṛṇabindoḥ sutā viprā nāmnā ailavilā smṛtā | pulastyāya tu rājarṣistāṃ kanyāṃ pratyapādayat || 19.8||

Adhyaya:   19

Shloka :   8

ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धिकाः ॥ १९.९॥
ṛṣistvailavilistasyāṃ viśravāḥ samapadyata | tasya patnyaścatasrastu paulastyakulavarddhikāḥ || 19.9||

Adhyaya:   19

Shloka :   9

पुष्पोत्कटा च वाका च कैकसी देववर्णिनी । रूपलावण्यसंपन्नास्तासां वै श्रृणुत प्रजाः ॥ १९.१॥
puṣpotkaṭā ca vākā ca kaikasī devavarṇinī | rūpalāvaṇyasaṃpannāstāsāṃ vai śrṛṇuta prajāḥ || 19.1||

Adhyaya:   19

Shloka :   10

ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी । कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ॥ १९.११॥
jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devavarṇinī | kaikasyajanayat putraṃ rāvaṇaṃ rākṣasādhipam || 19.11||

Adhyaya:   19

Shloka :   11

कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् । पुष्पोत्कटाप्यजनयत् पुत्रान् विश्रवसः शुभान् ॥ १९.१२॥
kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam | puṣpotkaṭāpyajanayat putrān viśravasaḥ śubhān || 19.12||

Adhyaya:   19

Shloka :   12

महोदरं प्रहस्तं च महापार्श्वं खरं तथा । कुम्भीनसीं तथा कन्यां वाकायां श्रृणुत प्रजाः ॥ १९.१३॥
mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā | kumbhīnasīṃ tathā kanyāṃ vākāyāṃ śrṛṇuta prajāḥ || 19.13||

Adhyaya:   19

Shloka :   13

त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः । इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥ १९.१४॥
triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ | ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa | sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ || 19.14||

Adhyaya:   19

Shloka :   14

पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ १९.१५॥
pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ | bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā || 19.15||

Adhyaya:   19

Shloka :   15

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे । मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥ १९.१६॥
anapatyaḥ kratustasmin smṛto vaivasvate'ntare | marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ || 19.16||

Adhyaya:   19

Shloka :   16

भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः । स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥ १९.१७॥
bhṛgorapyabhavacchukro daityācāryo mahātapāḥ | svādhyāyayoganirato harabhakto mahādyutiḥ || 19.17||

Adhyaya:   19

Shloka :   17

अत्रेः पुत्रोऽभवद्वह्निः सोदर्यस्ताः पतिव्रताः । कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति न श्रुतम् ॥ १९.१८॥
atreḥ putro'bhavadvahniḥ sodaryastāḥ pativratāḥ | kṛśāśvasya tu viprendrā ghṛtācyāmiti na śrutam || 19.18||

Adhyaya:   19

Shloka :   18

स तासु जनयामास स्वस्त्यात्रेयान् महौजसः । वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥ १९.१९॥
sa tāsu janayāmāsa svastyātreyān mahaujasaḥ | vedavedāṅganiratāṃstapasā hatakilbiṣān || 19.19||

Adhyaya:   19

Shloka :   19

नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् । ऊर्ध्वरेतास्तु तत्रैव शापाद् दक्षस्य नारदः ॥ १९.२॥
nāradastu vasiṣṭhāya dadau devīmarundhatīm | ūrdhvaretāstu tatraiva śāpād dakṣasya nāradaḥ || 19.2||

Adhyaya:   19

Shloka :   20

हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु । शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥ १९.२१॥
haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu | śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ || 19.21||

Adhyaya:   19

Shloka :   21

यस्मान्मम सुताः सर्वे भवतो मायया द्विज । क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥ १९.२२॥
yasmānmama sutāḥ sarve bhavato māyayā dvija | kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati || 19.22||

Adhyaya:   19

Shloka :   22

अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् । शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥ १९.२३॥
arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam | śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ || 19.23||

Adhyaya:   19

Shloka :   23

आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् । लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥ १९.२४॥
ārādhya devadeveśamīśānaṃ tripurāntakam | lebhe tvapratimaṃ putraṃ kṛṣṇādvaipāyanaṃ prabhum || 19.24||

Adhyaya:   19

Shloka :   24

द्वैपायनाच्छ्रको जज्ञे भगवानेव शंकरः । अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥ १९.२५॥
dvaipāyanācchrako jajñe bhagavāneva śaṃkaraḥ | aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam || 19.25||

Adhyaya:   19

Shloka :   25

शुकस्यास्याभवन् पुत्राः पञ्चात्यन्ततपस्विनः । भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ १९.२६॥
śukasyāsyābhavan putrāḥ pañcātyantatapasvinaḥ | bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ || 19.26||

Adhyaya:   19

Shloka :   26

कन्या कीर्त्तिमती चैवं योगमाता धृतव्रता । एतेऽत्रिवंशाः कथिता ब्रह्मणा ब्रह्मवादिनाम् ॥ १९.२७॥
kanyā kīrttimatī caivaṃ yogamātā dhṛtavratā | ete'trivaṃśāḥ kathitā brahmaṇā brahmavādinām || 19.27||

Adhyaya:   19

Shloka :   27

अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥ १९.२८॥
ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim || 19.28||

Adhyaya:   19

Shloka :   28

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकोनविंशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo'dhyāyaḥ|| ||

Adhyaya:   19

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In