This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 15

Lakshmana Builds Hermitage in Panchavati

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcadaśaḥ sargaḥ || 3-15 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   0

ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
tataḥ paṃcavaṭīm gatvā nānā vyāla mṛgāyutām | uvāca bhrātaram rāmo lakṣmaṇam dīpta tejasam || 3-15-1 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   1

आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
āgatāḥ sma yathā uddiṣṭam yam deśam muniḥ abravīt | ayam paṃcavaṭī deśaḥ saumya puṣpita kānanaḥ || 3-15-2 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   2

सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
sarvataḥ cāryatām dṛṣṭiḥ kānane nipuṇo hi asi | āśramaḥ katara asmin naḥ deśe bhavati sammataḥ || 3-15-3 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   3

रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
ramate yatra vaidehī tvam aham caiva lakṣmaṇa | tādṛśo dṛśyatām deśaḥ saṃnikṛṣṭa jalāśayaḥ || 3-15-4 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   4

वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
vana rāmaṇyakam yatra jala rāmaṇyakam tathā | saṃnikṛṣṭam ca yasmin tu samit puṣpa kuśa udakam || 3-15-5 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   5

एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
evam uktaḥ tu rāmeṇa lakmaṇaḥ saṃyata aṃjaliḥ | sītā samakṣam kākutstham idam vacanam abravīt || 3-15-6 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   6

परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
paravān asmi kākutstha tvayi varṣa śatam sthite | svayam tu rucire deśe kriyatām iti mām vada || 3-15-7 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   7

सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
suprītaḥ tena vākyena lakṣmaṇasya mahādyutiḥ | vimṛśan rocayāmāsa deśam sarva guṇa anvitam || 3-15-8 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   8

स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
sa tam ruciram ākramya deśam āśrama karmaṇi | haste gṛhītvā hastena rāmaḥ saumitrim abravīt || 3-15-9 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   9

अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
ayam deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ | iha āśrama padam saumya yathāvat kartum arhasi || 3-15-10 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   10

इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
iyam āditya saṃkāśaiḥ padmaiḥ surabhi gaṃdhibhiḥ | adūre dṛśyate ramyā padminī padma śobhitā || 3-15-11 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   11

यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
yathā ākhyātam agastyena muninā bhāvitātmanā | iyam godāvarī ramyā puṣpitaiḥ tarubhir vṛtā || 3-15-12 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   12

हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता । न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
haṃsa kāraṇḍava ākīrṇā cakravāka upaśobhitā | na atidūre na ca āsanne mṛga yūtha nipīḍitā || 3-15-13 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   13

मयूर नादिता रम्याः प्रांशवो बहु कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
mayūra nāditā ramyāḥ prāṃśavo bahu kaṃdarāḥ | dṛśyante girayaḥ saumya phullaiḥ tarubhir āvṛtāḥ || 3-15-14 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   14

सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः । गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
sauvarṇai rājataiḥ tāmraiḥ deśe deśe ca dhātubhiḥ | gavākṣitā iva ābhānti gajāḥ parama bhaktibhiḥ || 3-15-15 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   15

सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
sālaiḥ tālaiḥ tamālaiḥ ca kharjūraiḥ panasaiḥ drumaiḥ | nīvāraiḥ tiniśaiḥ caiva punnāgaiḥ ca upaśobhitāḥ || 3-15-16 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   16

चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः । पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
cūtair aśokaiḥ tilakaiḥ ketakair api caṃpakaiḥ | puṣpa gulma latā upetaiḥ taiḥ taiḥ tarubhir āvṛtāḥ || 3-15-17 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   17

स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
syandanaiḥ caṃdanaiḥ nīpaiḥ parṇāsaiḥ lakucaiḥ api | dhava aśvakarṇa khadiraiḥ śamī kiṃśuka pāṭalaiḥ || 3-15-18 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   18

इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
idam puṇyam idam ramyam idam bahu mṛga dvijam | iha vatsyāma saumitre sārdham etena pakṣiṇā || 3-15-19 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   19

एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा । अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ paravīrahā | acireṇa āśramam bhrātuḥ cakāra sumahābalaḥ || 3-15-20 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   20

पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् । सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
parṇaśālām suvipulām tatra saṃghāta mṛttikām | sustaṃbhām maskarair dīrghaiḥ kṛta vaṃśām suśobhanām || 3-15-21 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   21

शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् । कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
śamī śākhābhiḥ āstīrya dhṛḍha pāśāvapāśitam | kuśa kāśa śaraiḥ parṇaiḥ suparicchāditām tathā || 3-15-22 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   22

समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
samīkṛta talām ramyām cakāra sumahābalaḥ | nivāsam rāghavasya arthe prekṣṇīyam anuttamam || 3-15-23 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   23

स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
sa gatvā lakṣmaṇaḥ śrīmān nadīm godāvarīm tadā | snātvā padmāni ca ādāya saphalaḥ punar āgataḥ || 3-15-24 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   24

ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
tataḥ puṣpa balim kṛtvā śāntim ca sa yathāvidhi | darśayāmāsa rāmāya tad āśrama padam kṛtam || 3-15-25 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   25

स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
sa tam dṛṣṭvā kṛtam saumyam āśramam saha sītayā | rāghavaḥ parṇaśālāyām harṣam āhārayat param || 3-15-26 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   26

सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
susaṃhṛṣṭaḥ pariṣvajya bāhubhyām lakṣmaṇam tadā | ati snigdham ca gāḍham ca vacanam ca idam abravīt || 3-15-27 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   27

प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
prīto asmi te mahat karma tvayā kṛtam idam prabho | pradeyo yan nimittam te pariṣvaṃgo mayā kṛtaḥ || 3-15-28 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   28

भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa | tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama || 3-15-29 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   29

एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥
evam lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ | tasmin deśe bahu phale nyavasat sa sukham sukhī || 3-15-30 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   30

कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥
kaṃcit kālam sa dharmātmā sītayā lakṣmaṇena ca anvāsyamāno nyavasat svarga loke yathā amaraḥ || 3-15-31 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   31

इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥
iti vālmīki rāmāyaṇe ādi kāvye araṇyakāṇḍe pañcadaśaḥ sargaḥ || 3-15 ||

Kanda : Aranyaka Kanda

Sarga :   15

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In