This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 17

Soorpankha Meets Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान्॥ २८॥
rohiṇyajanayad gāvo gandharvī vājinaḥ sutān | surasājanayannāgān rāma kadrūśca pannagān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   28

मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ॥ २९॥
manurmanuṣyāñjanayat kaśyapasya mahātmanaḥ | brāhmaṇān kṣatriyān vaiśyān śūdrāṃśca manujarṣabha || 29 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   29

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा । ऊरुभ्यां जज्ञिरे वैश्याः पद्‍भ्यां शूद्रा इति श्रुतिः॥ ३०॥
mukhato brāhmaṇā jātā urasaḥ kṣatriyāstathā | ūrubhyāṃ jajñire vaiśyāḥ pad‍bhyāṃ śūdrā iti śrutiḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   30

सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत । विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा॥ ३१॥
sarvān puṇyaphalān vṛkṣānanalāpi vyajāyata | vinatā ca śukīpautrī kadrūśca surasāsvasā || 31 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   31

कद्रूर्नागसहस्रं तु विजज्ञे धरणीधरान् । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च॥ ३२॥
kadrūrnāgasahasraṃ tu vijajñe dharaṇīdharān | dvau putrau vinatāyāstu garuḍo'ruṇa eva ca || 32 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   32

तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम॥ ३३॥
tasmājjāto'hamaruṇāt sampātiśca mamāgrajaḥ | jaṭāyuriti māṃ viddhi śyenīputramariṃdama || 33 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   33

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि । इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् । सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे॥ ३४॥
so'haṃ vāsasahāyaste bhaviṣyāmi yadīcchasi | idaṃ durgaṃ hi kāntāraṃ mṛgarākṣasasevitam | sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe || 34 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   34

जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवा- ञ्जटायुषा संकथितं पुनः पुनः॥ ३५॥
jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato'bhavat | piturhi śuśrāva sakhitvamātmavā- ñjaṭāyuṣā saṃkathitaṃ punaḥ punaḥ || 35 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   35

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः॥ ३६॥
sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā | jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣan śalabhānivānalaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ṣoḍaśaḥ sargaḥ || 3-16 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   37

श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe saptadaśaḥ sargaḥ || 3-17 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   0

कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम्॥ १॥
kṛtābhiṣeko rāmastu sītā saumitrireva ca | tasmād godāvarītīrāt tato jagmuḥ svamāśramam || 1 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   1

आश्रमं तमुपागम्य राघवः सहलक्ष्मणः । कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्॥ २॥
āśramaṃ tamupāgamya rāghavaḥ sahalakṣmaṇaḥ | kṛtvā paurvāhṇikaṃ karma parṇaśālāmupāgamat || 2 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   2

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः । स रामः पर्णशालायामासीनः सह सीतया॥ ३॥
uvāsa sukhitastatra pūjyamāno maharṣibhiḥ | sa rāmaḥ parṇaśālāyāmāsīnaḥ saha sītayā || 3 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   3

विरराज महाबाहुश्चित्रया चन्द्रमा इव । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥ ४॥
virarāja mahābāhuścitrayā candramā iva | lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ || 4 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   4

तदासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया॥ ५॥
tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ | taṃ deśaṃ rākṣasī kācidājagāma yadṛcchayā || 5 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   5

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम्॥ ६॥
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ | bhaginī rāmamāsādya dadarśa tridaśopamam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   6

दीप्तास्यं च महाबाहुं पद्मपत्रायतेक्षणम् । गजविक्रान्तगमनं जटामण्डलधारिणम्॥ ७॥
dīptāsyaṃ ca mahābāhuṃ padmapatrāyatekṣaṇam | gajavikrāntagamanaṃ jaṭāmaṇḍaladhāriṇam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   7

सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् । राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्॥ ८॥
sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam | rāmamindīvaraśyāmaṃ kaṃdarpasadṛśaprabham || 8 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   8

बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता । सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी॥ ९॥
babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā | sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī || 9 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   9

विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा । प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना॥ १०॥
viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā | priyarūpaṃ virūpā sā susvaraṃ bhairavasvanā || 10 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   10

तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी । न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना॥ ११॥
taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī | nyāyavṛttaṃ sudurvṛttā priyamapriyadarśanā || 11 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   11

शरीरजसमाविष्टा राक्षसी राममब्रवीत् । जटी तापसवेषेण सभार्यः शरचापधृक्॥ १२॥
śarīrajasamāviṣṭā rākṣasī rāmamabravīt | jaṭī tāpasaveṣeṇa sabhāryaḥ śaracāpadhṛk || 12 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   12

आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि॥ १३॥
āgatastvamimaṃ deśaṃ kathaṃ rākṣasasevitam | kimāgamanakṛtyaṃ te tattvamākhyātumarhasi || 13 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   13

एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः । ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे॥ १४॥
evamuktastu rākṣasyā śūrpaṇakhyā paraṃtapaḥ | ṛjubuddhitayā sarvamākhyātumupacakrame || 14 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   14

आसीद् दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः॥ १५॥
āsīd daśaratho nāma rājā tridaśavikramaḥ | tasyāhamagrajaḥ putro rāmo nāma janaiḥ śrutaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   15

भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः । इयं भार्या च वैदेही मम सीतेति विश्रुता॥ १६॥
bhrātāyaṃ lakṣmaṇo nāma yavīyān māmanuvrataḥ | iyaṃ bhāryā ca vaidehī mama sīteti viśrutā || 16 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   16

नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः । धर्मार्थं धर्मकांक्षी च वनं वस्तुमिहागतः॥ १७॥
niyogāt tu narendrasya piturmātuśca yantritaḥ | dharmārthaṃ dharmakāṃkṣī ca vanaṃ vastumihāgataḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   17

त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा । त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे॥ १८॥
tvāṃ tu veditumicchāmi kasya tvaṃ kāsi kasya vā | tvaṃ hi tāvanmanojñāṅgī rākṣasī pratibhāsi me || 18 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   18

इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः । साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता॥ १९॥
iha vā kiṃnimittaṃ tvamāgatā brūhi tattvataḥ | sābravīd vacanaṃ śrutvā rākṣasī madanārditā || 19 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   19

श्रूयतां राम तत्त्वार्थं वक्ष्यामि वचनं मम । अहं शूर्पणखा नाम राक्षसी कामरूपिणी॥ २०॥
śrūyatāṃ rāma tattvārthaṃ vakṣyāmi vacanaṃ mama | ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī || 20 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   20

अरण्यं विचरामीदमेका सर्वभयंकरा । रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः॥ २१॥
araṇyaṃ vicarāmīdamekā sarvabhayaṃkarā | rāvaṇo nāma me bhrātā yadi te śrotramāgataḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   21

वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः । प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः॥ २२॥
vīro viśravasaḥ putro yadi te śrotramāgataḥ | pravṛddhanidraśca sadā kumbhakarṇo mahābalaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   22

विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः । प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ॥ २३॥
vibhīṣaṇastu dharmātmā na tu rākṣasaceṣṭitaḥ | prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau || 23 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   23

तानहं समतिक्रान्तां राम त्वापूर्वदर्शनात् । समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्॥ २४॥
tānahaṃ samatikrāntāṃ rāma tvāpūrvadarśanāt | samupetāsmi bhāvena bhartāraṃ puruṣottamam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   24

अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी । चिराय भव भर्ता मे सीतया किं करिष्यसि॥ २५॥
ahaṃ prabhāvasampannā svacchandabalagāminī | cirāya bhava bhartā me sītayā kiṃ kariṣyasi || 25 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   25

विकृता च विरूपा च न सेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम्॥ २६॥
vikṛtā ca virūpā ca na seyaṃ sadṛśī tava | ahamevānurūpā te bhāryārūpeṇa paśya mām || 26 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   26

इमां विरूपामसतीं करालां निर्णतोदरीम् । अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्॥ २७॥
imāṃ virūpāmasatīṃ karālāṃ nirṇatodarīm | anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm || 27 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   27

ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन् सह मया कामी दण्डकान् विचरिष्यसि॥ २८॥
tataḥ parvataśṛṅgāṇi vanāni vividhāni ca | paśyan saha mayā kāmī daṇḍakān vicariṣyasi || 28 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   28

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचनमारेभे वक्तुं वाक्यविशारदः॥ २९॥
ityevamuktaḥ kākutsthaḥ prahasya madirekṣaṇām | idaṃ vacanamārebhe vaktuṃ vākyaviśāradaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   29

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe saptadaśaḥ sargaḥ || 3-17 ||

Kanda : Aranyaka Kanda

Sarga :   17

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In