This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvāviṃśaḥ sargaḥ ..3-22..
एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः । उवाच रक्षसां मध्ये खरः खरतरं वचः॥ १॥
evamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastataḥ . uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ.. 1..
तवापमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोल्बणम्॥ २॥
tavāpamānaprabhavaḥ krodho'yamatulo mama . na śakyate dhārayituṃ lavaṇāmbha ivolbaṇam.. 2..
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते॥ ३॥
na rāmaṃ gaṇaye vīryānmānuṣaṃ kṣīṇajīvitam . ātmaduścaritaiḥ prāṇān hato yo'dya vimokṣyate.. 3..
बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम्॥ ४॥
bāṣpaḥ saṃdhāryatāmeṣa sambhramaśca vimucyatām . ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam.. 4..
परश्वधहतस्याद्य मन्दप्राणस्य भूतले । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि॥ ५॥
paraśvadhahatasyādya mandaprāṇasya bhūtale . rāmasya rudhiraṃ raktamuṣṇaṃ pāsyasi rākṣasi.. 5..
सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्॥ ६॥
samprahṛṣṭā vacaḥ śrutvā kharasya vadanāccyutam . praśaśaṃsa punarmaurkhyād bhrātaraṃ rakṣasāṃ varam.. 6..
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद् दूषणं नाम खरः सेनापतिं तदा॥ ७॥
tayā paruṣitaḥ pūrvaṃ punareva praśaṃsitaḥ . abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā.. 7..
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्॥ ८॥
caturdaśa sahasrāṇi mama cittānuvartinām . rakṣasāṃ bhīmavegānāṃ samareṣvanivartinām.. 8..
नीलजीमूतवर्णानां लोकहिंसाविहारिणाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय॥ ९॥
nīlajīmūtavarṇānāṃ lokahiṃsāvihāriṇām . sarvodyogamudīrṇānāṃ rakṣasāṃ saumya kāraya.. 9..
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च । शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः॥ १०॥
upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca . śarāṃśca citrān khaḍgāṃśca śaktīśca vividhāḥ śitāḥ.. 10..
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविद॥ ११॥
agre niryātumicchāmi paulastyānāṃ mahātmanām . vadhārthaṃ durvinītasya rāmasya raṇakovida.. 11..
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् । सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः॥ १२॥
iti tasya bruvāṇasya sūryavarṇaṃ mahāratham . sadaśvaiḥ śabalairyuktamācacakṣe'tha dūṣaṇaḥ.. 12..
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् । हेमचक्रमसम्बाधं वैदूर्यमयकूबरम्॥ १३॥
taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam . hemacakramasambādhaṃ vaidūryamayakūbaram.. 13..
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम्॥ १४॥
matsyaiḥ puṣpairdrumaiḥ śailaiścandrasūryaiśca kāñcanaiḥ . māṅgalyaiḥ pakṣisaṅghaiśca tārābhiśca samāvṛtam.. 14..
ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम् । सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा॥ १५॥
dhvajanistriṃśasampannaṃ kiṃkiṇīvarabhūṣitam . sadaśvayuktaṃ so'marṣādāruroha kharastadā.. 15..
खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम् । निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्॥ १६॥
kharastu tanmahatsainyaṃ rathacarmāyudhadhvajam . niryātetyabravīt prekṣya dūṣaṇaḥ sarvarākṣasān.. 16..
ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम्॥ १७॥
tatastad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam . nirjagāma janasthānānmahānādaṃ mahājavam.. 17..
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः॥ १८॥
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiśca paraśvadhaiḥ . khaḍgaiścakraiśca hastasthairbhrājamānaiḥ satomaraiḥ.. 18..
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः॥ १९॥
śaktibhiḥ parighairghorairatimātraiśca kārmukaiḥ . gadāsimusalairvajrairgṛhītairbhīmadarśanaiḥ.. 19..
राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्॥ २०॥
rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa . niryātāni janasthānāt kharacittānuvartinām.. 20..
तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान् । खरस्याथ रथः किंचिज्जगाम तदनन्तरम्॥ २१॥
tāṃstu nirdhāvato dṛṣṭvā rākṣasān bhīmadarśanān . kharasyātha rathaḥ kiṃcijjagāma tadanantaram.. 21..
ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान् । खरस्य मतमाज्ञाय सारथिः पर्यचोदयत्॥ २२॥
tatastāñchabalānaśvāṃstaptakāñcanabhūṣitān . kharasya matamājñāya sārathiḥ paryacodayat.. 22..
संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशः सप्रदिशस्तथा॥ २३॥
saṃcodito rathaḥ śīghraṃ kharasya ripughātinaḥ . śabdenāpūrayāmāsa diśaḥ sapradiśastathā.. 23..
प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थं त्वरितो यथान्तकः । अचूचुदत् सारथिमुन्नदन् पुन- र्महाबलो मेघ इवाश्मवर्षवान्॥ २४॥
pravṛddhamanyustu kharaḥ kharasvaro riporvadhārthaṃ tvarito yathāntakaḥ . acūcudat sārathimunnadan puna- rmahābalo megha ivāśmavarṣavān.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvāviṃśaḥ sargaḥ ..3-22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In