This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 22

Khara Goes to War Against Rama

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dvāviṃśaḥ sargaḥ || 3-22 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   0

एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः । उवाच रक्षसां मध्ये खरः खरतरं वचः॥ १॥
evamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastataḥ | uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   1

तवापमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोल्बणम्॥ २॥
tavāpamānaprabhavaḥ krodho'yamatulo mama | na śakyate dhārayituṃ lavaṇāmbha ivolbaṇam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   2

न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते॥ ३॥
na rāmaṃ gaṇaye vīryānmānuṣaṃ kṣīṇajīvitam | ātmaduścaritaiḥ prāṇān hato yo'dya vimokṣyate || 3 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   3

बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम्॥ ४॥
bāṣpaḥ saṃdhāryatāmeṣa sambhramaśca vimucyatām | ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   4

परश्वधहतस्याद्य मन्दप्राणस्य भूतले । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि॥ ५॥
paraśvadhahatasyādya mandaprāṇasya bhūtale | rāmasya rudhiraṃ raktamuṣṇaṃ pāsyasi rākṣasi || 5 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   5

सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्॥ ६॥
samprahṛṣṭā vacaḥ śrutvā kharasya vadanāccyutam | praśaśaṃsa punarmaurkhyād bhrātaraṃ rakṣasāṃ varam || 6 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   6

तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद् दूषणं नाम खरः सेनापतिं तदा॥ ७॥
tayā paruṣitaḥ pūrvaṃ punareva praśaṃsitaḥ | abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā || 7 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   7

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्॥ ८॥
caturdaśa sahasrāṇi mama cittānuvartinām | rakṣasāṃ bhīmavegānāṃ samareṣvanivartinām || 8 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   8

नीलजीमूतवर्णानां लोकहिंसाविहारिणाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय॥ ९॥
nīlajīmūtavarṇānāṃ lokahiṃsāvihāriṇām | sarvodyogamudīrṇānāṃ rakṣasāṃ saumya kāraya || 9 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   9

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च । शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः॥ १०॥
upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca | śarāṃśca citrān khaḍgāṃśca śaktīśca vividhāḥ śitāḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   10

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविद॥ ११॥
agre niryātumicchāmi paulastyānāṃ mahātmanām | vadhārthaṃ durvinītasya rāmasya raṇakovida || 11 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   11

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् । सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः॥ १२॥
iti tasya bruvāṇasya sūryavarṇaṃ mahāratham | sadaśvaiḥ śabalairyuktamācacakṣe'tha dūṣaṇaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   12

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् । हेमचक्रमसम्बाधं वैदूर्यमयकूबरम्॥ १३॥
taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam | hemacakramasambādhaṃ vaidūryamayakūbaram || 13 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   13

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम्॥ १४॥
matsyaiḥ puṣpairdrumaiḥ śailaiścandrasūryaiśca kāñcanaiḥ | māṅgalyaiḥ pakṣisaṅghaiśca tārābhiśca samāvṛtam || 14 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   14

ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम् । सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा॥ १५॥
dhvajanistriṃśasampannaṃ kiṃkiṇīvarabhūṣitam | sadaśvayuktaṃ so'marṣādāruroha kharastadā || 15 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   15

खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम् । निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्॥ १६॥
kharastu tanmahatsainyaṃ rathacarmāyudhadhvajam | niryātetyabravīt prekṣya dūṣaṇaḥ sarvarākṣasān || 16 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   16

ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम्॥ १७॥
tatastad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam | nirjagāma janasthānānmahānādaṃ mahājavam || 17 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   17

मुद‍्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः॥ १८॥
muda‍्garaiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiśca paraśvadhaiḥ | khaḍgaiścakraiśca hastasthairbhrājamānaiḥ satomaraiḥ || 18 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   18

शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः॥ १९॥
śaktibhiḥ parighairghorairatimātraiśca kārmukaiḥ | gadāsimusalairvajrairgṛhītairbhīmadarśanaiḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   19

राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्॥ २०॥
rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa | niryātāni janasthānāt kharacittānuvartinām || 20 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   20

तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान् । खरस्याथ रथः किंचिज्जगाम तदनन्तरम्॥ २१॥
tāṃstu nirdhāvato dṛṣṭvā rākṣasān bhīmadarśanān | kharasyātha rathaḥ kiṃcijjagāma tadanantaram || 21 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   21

ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान् । खरस्य मतमाज्ञाय सारथिः पर्यचोदयत्॥ २२॥
tatastāñchabalānaśvāṃstaptakāñcanabhūṣitān | kharasya matamājñāya sārathiḥ paryacodayat || 22 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   22

संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशः सप्रदिशस्तथा॥ २३॥
saṃcodito rathaḥ śīghraṃ kharasya ripughātinaḥ | śabdenāpūrayāmāsa diśaḥ sapradiśastathā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   23

प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थं त्वरितो यथान्तकः । अचूचुदत् सारथिमुन्नदन् पुन- र्महाबलो मेघ इवाश्मवर्षवान्॥ २४॥
pravṛddhamanyustu kharaḥ kharasvaro riporvadhārthaṃ tvarito yathāntakaḥ | acūcudat sārathimunnadan puna- rmahābalo megha ivāśmavarṣavān || 24 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dvāviṃśaḥ sargaḥ || 3-22 ||

Kanda : Aranyaka Kanda

Sarga :   22

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In