This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 25

Rama and Khara's Army War

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcaviṃśaḥ sargaḥ || 3-25 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   0

अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरःसरैः॥ १॥
avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ taṃ ripughātinam | dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   1

तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥ २॥
taṃ dṛṣṭvā saguṇaṃ cāpamudyamya kharaniḥsvanam | rāmasyābhimukhaṃ sūtaṃ codyatāmityacodayat || 2 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   2

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् । यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः॥ ३॥
sa kharasyājñayā sūtasturagān samacodayat | yatra rāmo mahābāhureko dhunvan dhanuḥ sthitaḥ || 3 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   3

तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः । मुञ्चमाना महानादं सचिवाः पर्यवारयन्॥ ४॥
taṃ tu niṣpatitaṃ dṛṣṭvā sarvato rajanīcarāḥ | muñcamānā mahānādaṃ sacivāḥ paryavārayan || 4 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   4

स तेषां यातुधानानां मध्ये रथगतः खरः । बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥ ५॥
sa teṣāṃ yātudhānānāṃ madhye rathagataḥ kharaḥ | babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ || 5 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   5

ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः॥ ६॥
tataḥ śarasahasreṇa rāmamapratimaujasam | ardayitvā mahānādaṃ nanāda samare kharaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   6

ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥ ७॥
tatastaṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ | rāmaṃ nānāvidhaiḥ śastrairabhyavarṣanta durjayam || 7 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   7

मुद‍्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः॥ ८॥
muda‍्garairāyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ | rākṣasāḥ samare śūraṃ nijaghnū roṣatatparāḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   8

ते बलाहकसंकाशा महाकाया महाबलाः । अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च॥ ९॥
te balāhakasaṃkāśā mahākāyā mahābalāḥ | abhyadhāvanta kākutsthaṃ rathairvājibhireva ca || 9 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   9

गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः । ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः॥ १०॥
gajaiḥ parvatakūṭābhai rāmaṃ yuddhe jighāṃsavaḥ | te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ gaṇāḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   10

शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः । सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः॥ ११॥
śailendramiva dhārābhirvarṣamāṇā mahāghanāḥ | sarvaiḥ parivṛto rāmo rākṣasaiḥ krūradarśanaiḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   11

तिथिष्विव महादेवो वृतः पारिषदां गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः॥ १२॥
tithiṣviva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ | tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ || 12 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   12

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः । स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे॥ १३॥
pratijagrāha viśikhairnadyoghāniva sāgaraḥ | sa taiḥ praharaṇairghorairbhinnagātro na vivyathe || 13 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   13

रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः । स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः॥ १४॥
rāmaḥ pradīptairbahubhirvajrairiva mahācalaḥ | sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   14

बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः । विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः॥ १५॥
babhūva rāmaḥ saṃdhyābhrairdivākara ivāvṛtaḥ | viṣedurdevagandharvāḥ siddhāśca paramarṣayaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   15

एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् । ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः॥ १६॥
ekaṃ sahasrairbahubhistadā dṛṣṭvā samāvṛtam | tato rāmastu saṃkruddho maṇḍalīkṛtakārmukaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   16

ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः । दुरावारान् दुर्विषहान् कालपाशोपमान् रणे॥ १७॥
sasarja niśitān bāṇān śataśo'tha sahasraśaḥ | durāvārān durviṣahān kālapāśopamān raṇe || 17 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   17

मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् । ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया॥ १८॥
mumoca līlayā kaṅkapatrān kāñcanabhūṣaṇān | te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   18

आददू रक्षसां प्राणान् पाशाः कालकृता इव । भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः॥ १९॥
ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva | bhittvā rākṣasadehāṃstāṃste śarā rudhirāplutāḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   19

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः । असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्॥ २०॥
antarikṣagatā rejurdīptāgnisamatejasaḥ | asaṃkhyeyāstu rāmasya sāyakāścāpamaṇḍalāt || 20 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   20

विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः । तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च॥ २१॥
viniṣpeturatīvogrā rakṣaḥprāṇāpahāriṇaḥ | tairdhanūṃṣi dhvajāgrāṇi carmāṇi kavacāni ca || 21 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   21

बाहून् सहस्ताभरणानूरून् करिकरोपमान् । चिच्छेद रामः समरे शतशोऽथ सहस्रशः॥ २२॥
bāhūn sahastābharaṇānūrūn karikaropamān | ciccheda rāmaḥ samare śataśo'tha sahasraśaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   22

हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन् । गजांश्च सगजारोहान् सहयान् सादिनस्तदा॥ २३॥
hayān kāñcanasaṃnāhān rathayuktān sasārathīn | gajāṃśca sagajārohān sahayān sādinastadā || 23 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   23

चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः । पदातीन् समरे हत्वा ह्यनयद् यमसादनम्॥ २४॥
cicchidurbibhiduścaiva rāmabāṇā guṇacyutāḥ | padātīn samare hatvā hyanayad yamasādanam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   24

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः॥ २५॥
tato nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ | bhīmamārtasvaraṃ cakruśchidyamānā niśācarāḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   25

तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना॥ २६॥
tatsainyaṃ vividhairbāṇairarditaṃ marmabhedibhiḥ | na rāmeṇa sukhaṃ lebhe śuṣkaṃ vanamivāgninā || 26 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   26

केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः॥ २७॥
kecid bhīmabalāḥ śūrāḥ prāsān śūlān paraśvadhān | cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ || 27 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   27

तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥ २८॥
teṣāṃ bāṇairmahābāhuḥ śastrāṇyāvārya vīryavān | jahāra samare prāṇāṃściccheda ca śirodharān || 28 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   28

ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः । सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा॥ २९॥
te chinnaśirasaḥ petuśchinnacarmaśarāsanāḥ | suparṇavātavikṣiptā jagatyāṃ pādapā yathā || 29 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   29

अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः । खरमेवाभ्यधावन्त शरणार्थं शराहताः॥ ३०॥
avaśiṣṭāśca ye tatra viṣaṇṇāste niśācarāḥ | kharamevābhyadhāvanta śaraṇārthaṃ śarāhatāḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   30

तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः । अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः॥ ३१॥
tān sarvān dhanurādāya samāśvāsya ca dūṣaṇaḥ | abhyadhāvat susaṃkruddhaḥ kruddhaṃ kruddha ivāntakaḥ || 31 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   31

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः । राममेवाभ्यधावन्त सालतालशिलायुधाः॥ ३२॥
nivṛttāstu punaḥ sarve dūṣaṇāśrayanirbhayāḥ | rāmamevābhyadhāvanta sālatālaśilāyudhāḥ || 32 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   32

शूलमुद‍्गरहस्ताश्च पाशहस्ता महाबलाः । सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे॥ ३३॥
śūlamuda‍्garahastāśca pāśahastā mahābalāḥ | sṛjantaḥ śaravarṣāṇi śastravarṣāṇi saṃyuge || 33 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   33

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः । तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्॥ ३४॥
drumavarṣāṇi muñcantaḥ śilāvarṣāṇi rākṣasāḥ | tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam || 34 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   34

रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् । ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन्॥ ३५॥
rāmasyāsya mahāghoraṃ punasteṣāṃ ca rakṣasām | te samantādabhikruddhā rāghavaṃ punarārdayan || 35 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   35

ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः॥ ३६॥
tataḥ sarvā diśo dṛṣṭvā pradiśaśca samāvṛtāḥ | rākṣasaiḥ sarvataḥ prāptaiḥ śaravarṣābhirāvṛtaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   36

स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् । समयोजयद् गान्धर्वं राक्षसेषु महाबलः॥ ३७॥
sa kṛtvā bhairavaṃ nādamastraṃ paramabhāsvaram | samayojayad gāndharvaṃ rākṣaseṣu mahābalaḥ || 37 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   37

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरापूर्यन्त समागतैः॥ ३८॥
tataḥ śarasahasrāṇi niryayuścāpamaṇḍalāt | sarvā daśa diśo bāṇairāpūryanta samāgataiḥ || 38 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   38

नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥ ३९॥
nādadānaṃ śarān ghorān vimuñcantaṃ śarottamān | vikarṣamāṇaṃ paśyanti rākṣasāste śarārditāḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   39

शरान्धकारमाकाशमावृणोत् सदिवाकरम् । बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान्॥ ४०॥
śarāndhakāramākāśamāvṛṇot sadivākaram | babhūvāvasthito rāmaḥ prakṣipanniva tān śarān || 40 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   40

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्॥ ४१॥
yugapatpatamānaiśca yugapacca hatairbhṛśam | yugapatpatitaiścaiva vikīrṇā vasudhābhavat || 41 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   41

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः॥ ४२॥
nihatāḥ patitāḥ kṣīṇāśchinnā bhinnā vidāritāḥ | tatra tatra sma dṛśyante rākṣasāste sahasraśaḥ || 42 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   42

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः॥ ४३॥
soṣṇīṣairuttamāṅgaiśca sāṅgadairbāhubhistathā | ūrubhirbāhubhiśchinnairnānārūpairvibhūṣaṇaiḥ || 43 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   43

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः । चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि॥ ४४॥
hayaiśca dvipamukhyaiśca rathairbhinnairanekaśaḥ | cāmaravyajanaiśchatrairdhvajairnānāvidhairapi || 44 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   44

रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः । खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः॥ ४५॥
rāmeṇa bāṇābhihatairvicchinnaiḥ śūlapaṭṭiśaiḥ | khaḍgaiḥ khaṇḍīkṛtaiḥ prāsairvikīrṇaiśca paraśvadhaiḥ || 45 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   45

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः । विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा॥ ४६॥
cūrṇitābhiḥ śilābhiśca śaraiścitrairanekaśaḥ | vicchinnaiḥ samare bhūmirvistīrṇābhūd bhayaṃkarā || 46 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   46

तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः । न तत्र चलितुं शक्ता रामं परपुरंजयम्॥ ४७॥
tān dṛṣṭvā nihatān sarve rākṣasāḥ paramāturāḥ | na tatra calituṃ śaktā rāmaṃ parapuraṃjayam || 47 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   47

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcaviṃśaḥ sargaḥ || 3-25 ||

Kanda : Aranyaka Kanda

Sarga :   25

Shloka :   48

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In