This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 29

Rama's Fight with Khara Continues

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe ekonatriṃśaḥ sargaḥ || 3-29 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   0

खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ १॥
kharaṃ tu virathaṃ rāmo gadāpāṇimavasthitam | mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyamabravīt || 1 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   1

गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम्॥ २॥
gajāśvarathasambādhe bale mahati tiṣṭhatā | kṛtaṃ te dāruṇaṃ karma sarvalokajugupsitam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   2

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति॥ ३॥
udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt | trayāṇāmapi lokānāmīśvaro'pi na tiṣṭhati || 3 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   3

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्॥ ४॥
karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara | tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam || 4 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   4

लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते । हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव॥ ५॥
lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate | hṛṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakādiva || 5 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   5

वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस॥ ६॥
vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ | kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa || 6 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   6

न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः॥ ७॥
na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ | aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ || 7 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   7

अवश्यं लभते कर्ता फलं पापस्य कर्मणः । घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम्॥ ८॥
avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ | ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   8

नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥ ९॥
nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam | saviṣāṇāmivānnānāṃ bhuktānāṃ kṣaṇadācara || 9 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   9

पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर॥ १०॥
pāpamācaratāṃ ghoraṃ lokasyāpriyamicchatām | ahamāsādito rājñā prāṇān hantuṃ niśācara || 10 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   10

अद्य भित्त्वा मया मुक्ताः शराः काञ्चनभूषणाः । विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः॥ ११॥
adya bhittvā mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ | vidāryātipatiṣyanti valmīkamiva pannagāḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   11

ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि॥ १२॥
ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ | tānadya nihataḥ saṃkhye sasainyo'nugamiṣyasi || 12 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   12

अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया निहताः पुरा॥ १३॥
adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ | nirayasthaṃ vimānasthā ye tvayā nihatāḥ purā || 13 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   13

प्रहरस्व यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा॥ १४॥
praharasva yathākāmaṃ kuru yatnaṃ kulādhama | adya te pātayiṣyāmi śirastālaphalaṃ yathā || 14 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   14

एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्च्छितः॥ १५॥
evamuktastu rāmeṇa kruddhaḥ saṃraktalocanaḥ | pratyuvāca tato rāmaṃ prahasan krodhamūrcchitaḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   15

प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ १६॥
prākṛtān rākṣasān hatvā yuddhe daśarathātmaja | ātmanā kathamātmānamapraśasyaṃ praśaṃsasi || 16 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   16

विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित् तेजसा चातिगर्विताः॥ १७॥
vikrāntā balavanto vā ye bhavanti nararṣabhāḥ | kathayanti na te kiṃcit tejasā cātigarvitāḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   17

प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः । निरर्थकं विकत्थन्ते यथा राम विकत्थसे॥ १८॥
prākṛtāstvakṛtātmāno loke kṣatriyapāṃsanāḥ | nirarthakaṃ vikatthante yathā rāma vikatthase || 18 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   18

कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति । मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्॥ १९॥
kulaṃ vyapadiśan vīraḥ samare ko'bhidhāsyati | mṛtyukāle tu samprāpte svayamaprastave stavam || 19 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   19

सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना॥ २०॥
sarvathā tu laghutvaṃ te katthanena vidarśitam | suvarṇapratirūpeṇa tapteneva kuśāgninā || 20 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   20

न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्॥ २१॥
na tu māmiha tiṣṭhantaṃ paśyasi tvaṃ gadādharam | dharādharamivākampyaṃ parvataṃ dhātubhiścitam || 21 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   21

पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ २२॥
paryāpto'haṃ gadāpāṇirhantuṃ prāṇān raṇe tava | trayāṇāmapi lokānāṃ pāśahasta ivāntakaḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   22

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत्॥ २३॥
kāmaṃ bahvapi vaktavyaṃ tvayi vakṣyāmi na tvaham | astaṃ prāpnoti savitā yuddhavighnastato bhavet || 23 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   23

चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम्॥ २४॥
caturdaśa sahasrāṇi rākṣasānāṃ hatāni te | tvadvināśāt karomyadya teṣāmaśrupramārjanam || 24 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   24

इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम् । खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥ २५॥
ityuktvā paramakruddhaḥ sa gadāṃ paramāṅgadām | kharaścikṣepa rāmāya pradīptāmaśaniṃ yathā || 25 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   25

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः॥ २६॥
kharabāhupramuktā sā pradīptā mahatī gadā | bhasma vṛkṣāṃśca gulmāṃśca kṛtvāgāt tatsamīpataḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   26

तामापतन्तीं महतीं मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः॥ २७॥
tāmāpatantīṃ mahatīṃ mṛtyupāśopamāṃ gadām | antarikṣagatāṃ rāmaściccheda bahudhā śaraiḥ || 27 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   27

सा विशीर्णा शरैर्भिन्ना पपात धरणीतले । गदा मन्त्रौषधिबलैर्व्यालीव विनिपातिता॥ २८॥
sā viśīrṇā śarairbhinnā papāta dharaṇītale | gadā mantrauṣadhibalairvyālīva vinipātitā || 28 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   28

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe ekonatriṃśaḥ sargaḥ || 3-29 ||

Kanda : Aranyaka Kanda

Sarga :   29

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In