This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 35

Ravana at Mareecha's Hermitage

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe pañcatriṃśaḥ sargaḥ || 3-35 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   0

ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुद्‍ध्वा जगाम ह॥ १॥
tataḥ śūrpaṇakhāvākyaṃ tacchrutvā romaharṣaṇam | sacivānabhyanujñāya kāryaṃ bud‍dhvā jagāma ha || 1 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   1

तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ २॥
tat kāryamanugamyāntaryathāvadupalabhya ca | doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   2

इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह॥ ३॥
iti kartavyamityeva kṛtvā niścayamātmanaḥ | sthirabuddhistato ramyāṃ yānaśālāṃ jagāma ha || 3 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   3

यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः । सूतं संचोदयामास रथः संयुज्यतामिति॥ ४॥
yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ | sūtaṃ saṃcodayāmāsa rathaḥ saṃyujyatāmiti || 4 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   4

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं संयोजयामास तस्याभिमतमुत्तमम्॥ ५॥
evamuktaḥ kṣaṇenaiva sārathirlaghuvikramaḥ | rathaṃ saṃyojayāmāsa tasyābhimatamuttamam || 5 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   5

कामगं रथमास्थाय काञ्चनं रत्नभूषितम् । पिशाचवदनैर्युक्तं खरैः कनकभूषणैः॥ ६॥
kāmagaṃ rathamāsthāya kāñcanaṃ ratnabhūṣitam | piśācavadanairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   6

मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्॥ ७॥
meghapratimanādena sa tena dhanadānujaḥ | rākṣasādhipatiḥ śrīmān yayau nadanadīpatim || 7 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   7

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः । स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः॥ ८॥
sa śvetavālavyajanaḥ śvetacchatro daśānanaḥ | snigdhavaidūryasaṃkāśastaptakāñcanabhūṣaṇaḥ || 8 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   8

दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्॥ ९॥
daśagrīvo viṃśatibhujo darśanīyaparicchadaḥ | tridaśārirmunīndraghno daśaśīrṣa ivādrirāṭ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   9

कामगं रथमास्थाय शुशुभे राक्षसाधिपः । विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे॥ १०॥
kāmagaṃ rathamāsthāya śuśubhe rākṣasādhipaḥ | vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare || 10 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   10

सशैलसागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः॥ ११॥
saśailasāgarānūpaṃ vīryavānavalokayan | nānāpuṣpaphalairvṛkṣairanukīrṇaṃ sahasraśaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   11

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः । विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम्॥ १२॥
śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ | viśālairāśramapadairvedimadbhiralaṃkṛtam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   12

कदल्यटविसंशोभं नारिकेलोपशोभितम् । सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः॥ १३॥
kadalyaṭavisaṃśobhaṃ nārikelopaśobhitam | sālaistālaistamālaiśca tarubhiśca supuṣpitaiḥ || 13 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   13

अत्यन्तनियताहारैः शोभितं परमर्षिभिः । नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः॥ १४॥
atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ | nāgaiḥ suparṇairgandharvaiḥ kiṃnaraiśca sahasraśaḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   14

जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम् । आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः॥ १५॥
jitakāmaiśca siddhaiśca cāraṇaiścopaśobhitam | ājairvaikhānasairmāṣairvālakhilyairmarīcipaiḥ || 15 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   15

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः॥ १६॥
divyābharaṇamālyābhirdivyarūpābhirāvṛtam | krīḍāratavidhijñābhirapsarobhiḥ sahasraśaḥ || 16 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   16

सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम् । देवदानवसङ्घैश्च चरितं त्वमृताशिभिः॥ १७॥
sevitaṃ devapatnībhiḥ śrīmatībhirupāsitam | devadānavasaṅghaiśca caritaṃ tvamṛtāśibhiḥ || 17 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   17

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम् । वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा॥ १८॥
haṃsakrauñcaplavākīrṇaṃ sārasaiḥ samprasāditam | vaidūryaprastaraṃ snigdhaṃ sāndraṃ sāgaratejasā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   18

पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च । तूर्यगीताभिजुष्टानि विमानानि समन्ततः॥ १९॥
pāṇḍurāṇi viśālāni divyamālyayutāni ca | tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   19

तपसा जितलोकानां कामगान्यभिसम्पतन् । गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः॥ २०॥
tapasā jitalokānāṃ kāmagānyabhisampatan | gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   20

निर्यासरसमूलानां चन्दनानां सहस्रशः । वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च॥ २१॥
niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ | vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca || 21 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   21

अगुरूणां च मुख्यानां वनान्युपवनानि च । तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम्॥ २२॥
agurūṇāṃ ca mukhyānāṃ vanānyupavanāni ca | takkolānāṃ ca jātyānāṃ phalināṃ ca sugandhinām || 22 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   22

पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानां च समूहानि शुष्यमाणानि तीरतः॥ २३॥
puṣpāṇi ca tamālasya gulmāni maricasya ca | muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   23

शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा । काञ्चनानि च शृङ्गाणि राजतानि तथैव च॥ २४॥
śailāni pravarāṃścaiva pravālanicayāṃstathā | kāñcanāni ca śṛṅgāṇi rājatāni tathaiva ca || 24 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   24

प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च । धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च॥ २५॥
prasravāṇi manojñāni prasannānyadbhutāni ca | dhanadhānyopapannāni strīratnairāvṛtāni ca || 25 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   25

हस्त्यश्वरथगाढानि नगराणि विलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्॥ २६॥
hastyaśvarathagāḍhāni nagarāṇi vilokayan | taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam || 26 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   26

अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम् । तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम्॥ २७॥
anūpe sindhurājasya dadarśa tridivopamam | tatrāpaśyat sa meghābhaṃ nyagrodhaṃ munibhirvṛtam || 27 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   27

समन्ताद् यस्य ताः शाखाः शतयोजनमायताः । यस्य हस्तिनमादाय महाकायं च कच्छपम्॥ २८॥
samantād yasya tāḥ śākhāḥ śatayojanamāyatāḥ | yasya hastinamādāya mahākāyaṃ ca kacchapam || 28 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   28

भक्षार्थं गरुडः शाखामाजगाम महाबलः । तस्य तां सहसा शाखां भारेण पतगोत्तमः॥ २९॥
bhakṣārthaṃ garuḍaḥ śākhāmājagāma mahābalaḥ | tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   29

सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः । तत्र वैखानसा माषा वालखिल्या मरीचिपाः॥ ३०॥
suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ | tatra vaikhānasā māṣā vālakhilyā marīcipāḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   30

आजा बभूवुर्धूम्राश्च संगताः परमर्षयः । तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्॥ ३१॥
ājā babhūvurdhūmrāśca saṃgatāḥ paramarṣayaḥ | teṣāṃ dayārthaṃ garuḍastāṃ śākhāṃ śatayojanām || 31 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   31

भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ । एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्॥ ३२॥
bhagnāmādāya vegena tau cobhau gajakacchapau | ekapādena dharmātmā bhakṣayitvā tadāmiṣam || 32 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   32

निषादविषयं हत्वा शाखया पतगोत्तमः । प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्॥ ३३॥
niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ | praharṣamatulaṃ lebhe mokṣayitvā mahāmunīn || 33 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   33

स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः । अमृतानयनार्थं वै चकार मतिमान् मतिम्॥ ३४॥
sa tu tena praharṣeṇa dviguṇīkṛtavikramaḥ | amṛtānayanārthaṃ vai cakāra matimān matim || 34 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   34

अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् । महेन्द्रभवनाद् गुप्तमाजहारामृतं ततः॥ ३५॥
ayojālāni nirmathya bhittvā ratnagṛhaṃ varam | mahendrabhavanād guptamājahārāmṛtaṃ tataḥ || 35 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   35

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः॥ ३६॥
taṃ maharṣigaṇairjuṣṭaṃ suparṇakṛtalakṣaṇam | nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ || 36 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   36

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः । ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे॥ ३७॥
taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ | dadarśāśramamekānte puṇye ramye vanāntare || 37 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   37

तत्र कृष्णाजिनधरं जटामण्डलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम्॥ ३८॥
tatra kṛṣṇājinadharaṃ jaṭāmaṇḍaladhāriṇam | dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam || 38 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   38

स रावणः समागम्य विधिवत् तेन रक्षसा । मारीचेनार्चितो राजा सर्वकामैरमानुषैः॥ ३९॥
sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā | mārīcenārcito rājā sarvakāmairamānuṣaiḥ || 39 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   39

तं स्वयं पूजयित्वा च भोजनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ ४०॥
taṃ svayaṃ pūjayitvā ca bhojanenodakena ca | arthopahitayā vācā mārīco vākyamabravīt || 40 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   40

कच्चित्ते कुशलं राजन् लङ्कायां राक्षसेश्वर । केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः॥ ४१॥
kaccitte kuśalaṃ rājan laṅkāyāṃ rākṣaseśvara | kenārthena punastvaṃ vai tūrṇameva ihāgataḥ || 41 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   41

एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ ४२॥
evamukto mahātejā mārīcena sa rāvaṇaḥ | tataḥ paścādidaṃ vākyamabravīd vākyakovidaḥ || 42 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   42

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe pañcatriṃśaḥ sargaḥ || 3-35 ||

Kanda : Aranyaka Kanda

Sarga :   35

Shloka :   43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In