This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 54

Ravana Reaches Lanka with Sita

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe catuḥpañcāśaḥ sargaḥ || 3-54 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   0

ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्॥ १॥
hriyamāṇā tu vaidehī kaṃcinnāthamapaśyatī | dadarśa giriśṛṅgasthān pañca vānarapuṅgavān || 1 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   1

तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च॥ २॥
teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham | uttarīyaṃ varārohā śubhānyābharaṇāni ca || 2 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   2

मुमोच यदि रामाय शंसेयुरिति भामिनी । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्॥ ३॥
mumoca yadi rāmāya śaṃseyuriti bhāminī | vastramutsṛjya tanmadhye nikṣiptaṃ sahabhūṣaṇam || 3 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   3

सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान् । पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव॥ ४॥
sambhramāt tu daśagrīvastatkarma ca na buddhavān | piṅgākṣāstāṃ viśālākṣīṃ netrairanimiṣairiva || 4 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   4

विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्॥ ५॥
vikrośantīṃ tadā sītāṃ dadṛśurvānarottamāḥ | sa ca pampāmatikramya laṅkāmabhimukhaḥ purīm || 5 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   5

जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः॥ ६॥
jagāma maithilīṃ gṛhya rudatīṃ rākṣaseśvaraḥ | tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyumātmanaḥ || 6 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   6

उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । वनानि सरितः शैलान् सरांसि च विहायसा॥ ७॥
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām | vanāni saritaḥ śailān sarāṃsi ca vihāyasā || 7 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   7

स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम्॥ ८॥
sa kṣipraṃ samatīyāya śaraścāpādiva cyutaḥ | timinakraniketaṃ tu varuṇālayamakṣayam || 8 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   8

सरितां शरणं गत्वा समतीयाय सागरम् । सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः॥ ९॥
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram | sambhramāt parivṛttormī ruddhamīnamahoragaḥ || 9 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   9

वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा॥ १०॥
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ | antarikṣagatā vācaḥ sasṛjuścāraṇāstadā || 10 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   10

एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन् । स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः॥ ११॥
etadanto daśagrīva iti siddhāstathābruvan | sa tu sītāṃ viceṣṭantīmaṅkenādāya rāvaṇaḥ || 11 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   11

प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्॥ १२॥
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyumātmanaḥ | so'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām || 12 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   12

संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत् । तत्र तामसितापाङ्गीं शोकमोहसमन्विताम्॥ १३॥
saṃrūḍhakakṣyāṃ bahulāṃ svamantaḥpuramāviśat | tatra tāmasitāpāṅgīṃ śokamohasamanvitām || 13 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   13

निदधे रावणः सीतां मयो मायामिवासुरीम् । अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः॥ १४॥
nidadhe rāvaṇaḥ sītāṃ mayo māyāmivāsurīm | abravīcca daśagrīvaḥ piśācīrghoradarśanāḥ || 14 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   14

यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः । मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च॥ १५॥
yathā naināṃ pumān strī vā sītāṃ paśyatyasammataḥ | muktāmaṇisuvarṇāni vastrāṇyābharaṇāni ca || 15 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   15

यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम्॥ १६॥
yad yadicchet tadaivāsyā deyaṃ macchandato yathā | yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcidapriyam || 16 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   16

अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्॥ १७॥
ajñānād yadi vā jñānānna tasyā jīvitaṃ priyam | tathoktvā rākṣasīstāstu rākṣasendraḥ pratāpavān || 17 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   17

निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन् । ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्॥ १८॥
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyamiti cintayan | dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān || 18 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   18

स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १९॥
sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ | uvāca tānidaṃ vākyaṃ praśasya balavīryataḥ || 19 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   19

नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । जनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥ २०॥
nānāpraharaṇāḥ kṣipramito gacchata satvarāḥ | janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam || 20 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   20

तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ २१॥
tatrāsyatāṃ janasthāne śūnye nihatarākṣase | pauruṣaṃ balamāśritya trāsamutsṛjya dūrataḥ || 21 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   21

बहुसैन्यं महावीर्यं जनस्थाने निवेशितम् । सदूषणखरं युद्धे निहतं रामसायकैः॥ २२॥
bahusainyaṃ mahāvīryaṃ janasthāne niveśitam | sadūṣaṇakharaṃ yuddhe nihataṃ rāmasāyakaiḥ || 22 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   22

ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम्॥ २३॥
tataḥ krodho mamāpūrvo dhairyasyopari vardhate | vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam || 23 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   23

निर्यातयितुमिच्छामि तच्च वैरं महारिपोः । नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥ २४॥
niryātayitumicchāmi tacca vairaṃ mahāripoḥ | nahi lapsyāmyahaṃ nidrāmahatvā saṃyuge ripum || 24 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   24

तं त्विदानीमहं हत्वा खरदूषणघातिनम् । रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ २५॥
taṃ tvidānīmahaṃ hatvā kharadūṣaṇaghātinam | rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ || 25 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   25

जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥ २६॥
janasthāne vasadbhistu bhavadbhī rāmamāśritā | pravṛttirupanetavyā kiṃ karotīti tattvataḥ || 26 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   26

अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः । कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥ २७॥
apramādācca gantavyaṃ sarvaireva niśācaraiḥ | kartavyaśca sadā yatno rāghavasya vadhaṃ prati || 27 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   27

युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि । अतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः॥ २८॥
yuṣmākaṃ tu balaṃ jñātaṃ bahuśo raṇamūrdhani | ataścāsmiñjanasthāne mayā yūyaṃ niveśitāḥ || 28 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   28

ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥ २९॥
tataḥ priyaṃ vākyamupetya rākṣasā mahārthamaṣṭāvabhivādya rāvaṇam | vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānamalakṣyadarśanāḥ || 29 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   29

ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः॥ ३०॥
tatastu sītāmupalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm | prasajya rāmeṇa ca vairamuttamaṃ babhūva mohānmuditaḥ sa rāvaṇaḥ || 30 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe catuḥpañcāśaḥ sargaḥ || 3-54 ||

Kanda : Aranyaka Kanda

Sarga :   54

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In