This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Aranyaka Kanda- Sarga 62

Rama in Sorrow

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥
śrīmadvālmīkiyarāmāyaṇe araṇyakāṇḍe dviṣaṣṭhitamaḥ sargaḥ || 3-62 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   0

सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः॥ १॥
sītāmapaśyan dharmātmā śokopahatacetanaḥ | vilalāpa mahābāhū rāmaḥ kamalalocanaḥ || 1 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   1

पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्॥ २॥
paśyanniva ca tāṃ sītāmapaśyanmanmathārditaḥ | uvāca rāghavo vākyaṃ vilāpāśrayadurvacam || 2 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   2

त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी॥ ३॥
tvamaśokasya śākhābhiḥ puṣpapriyatarā priye | āvṛṇoṣi śarīraṃ te mama śokavivardhanī || 3 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   3

कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्॥ ४॥
kadalīkāṇḍasadṛśau kadalyā saṃvṛtāvubhau | ūrū paśyāmi te devi nāsi śaktā nigūhitum || 4 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   4

कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै॥ ५॥
karṇikāravanaṃ bhadre hasantī devi sevase | alaṃ te parihāsena mama bādhāvahena vai || 5 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   5

विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये॥ ६॥
viśeṣeṇāśramasthāne hāso'yaṃ na praśasyate | avagacchāmi te śīlaṃ parihāsapriyaṃ priye || 6 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   6

आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा॥ ७॥
āgaccha tvaṃ viśālākṣi śūnyo'yamuṭajastava | suvyaktaṃ rākṣasaiḥ sītā bhakṣitā vā hṛtāpi vā || 7 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   7

न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण । एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण॥ ८॥
na hi sā vilapantaṃ māmupasampraiti lakṣmaṇa | etāni mṛgayūthāni sāśrunetrāṇi lakṣmaṇa || 8 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   8

शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः । हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि॥ ९॥
śaṃsantīva hi me devīṃ bhakṣitāṃ rajanīcaraiḥ | hā mamārye kva yātāsi hā sādhvi varavarṇini || 9 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   9

हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति । सीतया सह निर्यातो विना सीतामुपागतः॥ १०॥
hā sakāmādya kaikeyī devi me'dya bhaviṣyati | sītayā saha niryāto vinā sītāmupāgataḥ || 10 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   10

कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति॥ ११॥
kathaṃ nāma pravekṣyāmi śūnyamantaḥpuraṃ mama | nirvīrya iti loko māṃ nirdayaśceti vakṣyati || 11 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   11

कातरत्वं प्रकाशं हि सीतापनयनेन मे । निवृत्तवनवासश्च जनकं मिथिलाधिपम्॥ १२॥
kātaratvaṃ prakāśaṃ hi sītāpanayanena me | nivṛttavanavāsaśca janakaṃ mithilādhipam || 12 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   12

कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया॥ १३॥
kuśalaṃ paripṛcchantaṃ kathaṃ śakṣye nirīkṣitum | videharājo nūnaṃ māṃ dṛṣṭvā virahitaṃ tayā || 13 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   13

सुताविनाशसंतप्तो मोहस्य वशमेष्यति । अथवा न गमिष्यामि पुरीं भरतपालिताम्॥ १४॥
sutāvināśasaṃtapto mohasya vaśameṣyati | athavā na gamiṣyāmi purīṃ bharatapālitām || 14 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   14

स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम । तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम्॥ १५॥
svargo'pi hi tayā hīnaḥ śūnya eva mato mama | tanmāmutsṛjya hi vane gacchāyodhyāpurīṃ śubhām || 15 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   15

न त्वहं तां विना सीतां जीवेयं हि कथंचन । गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया॥ १६॥
na tvahaṃ tāṃ vinā sītāṃ jīveyaṃ hi kathaṃcana | gāḍhamāśliṣya bharato vācyo madvacanāt tvayā || 16 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   16

अनुज्ञातोऽसि रामेण पालयेति वसुंधराम् । अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ १७॥
anujñāto'si rāmeṇa pālayeti vasuṃdharām | ambā ca mama kaikeyī sumitrā ca tvayā vibho || 17 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   17

कौसल्या च यथान्यायमभिवाद्या ममाज्ञया । रक्षणीया प्रयत्नेन भवता सूक्तचारिणा॥ १८॥
kausalyā ca yathānyāyamabhivādyā mamājñayā | rakṣaṇīyā prayatnena bhavatā sūktacāriṇā || 18 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   18

सीतायाश्च विनाशोऽयं मम चामित्रसूदन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्॥ १९॥
sītāyāśca vināśo'yaṃ mama cāmitrasūdana | vistareṇa jananyā me vinivedyastvayā bhavet || 19 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   19

इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या । भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव॥ २०॥
iti vilapati rāghave tu dīne vanamupagamya tayā vinā sukeśyā | bhayavikalamukhastu lakṣmaṇo'pi vyathitamanā bhṛśamāturo babhūva || 20 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye araṇyakāṇḍe dviṣaṣṭhitamaḥ sargaḥ || 3-62 ||

Kanda : Aranyaka Kanda

Sarga :   62

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In