This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 12

Dasaratha Requests Kaikeyi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वादश सर्गः ॥२-११॥

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   0

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।चिन्तामभिसमापेदे मुहूर्तं प्रतताप च॥ १॥
tataḥ śrutvā mahārājaḥ kaikeyyā dāruṇaṃ vacaḥ|cintāmabhisamāpede muhūrtaṃ pratatāpa ca|| 1||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   1

किं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः॥ २॥
kiṃ nu me'yaṃ divāsvapnaścittamoho'pi vā mama|anubhūtopasargo vā manaso vāpyupadravaḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   2

इति संचिन्त्य तद् राजा नाध्यगच्छत् तदासुखम्।प्रतिलभ्य ततः संज्ञां कैकेयीवाक्यतापितः॥ ३॥
iti saṃcintya tad rājā nādhyagacchat tadāsukham|pratilabhya tataḥ saṃjñāṃ kaikeyīvākyatāpitaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   3

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः।असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्॥ ४॥
vyathito viklavaścaiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ|asaṃvṛtāyāmāsīno jagatyāṃ dīrghamucchvasan|| 4||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   4

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः।अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः॥ ५॥
maṇḍale pannago ruddho mantrairiva mahāviṣaḥ|aho dhigiti sāmarṣo vācamuktvā narādhipaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   5

मोहम् आपेदिवान् भूयः शोकोपहतचेतनः।चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः॥ ६॥
moham āpedivān bhūyaḥ śokopahatacetanaḥ|cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ|| 6||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   6

कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा।नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि॥ ७॥
kaikeyīmabravīt kruddho nirdahanniva tejasā|nṛśaṃse duṣṭacāritre kulasyāsya vināśini|| 7||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   7

किं कृतं तव रामेण पापे पापं मयापि वा।सदा ते जननीतुल्यां वृत्तिं वहति राघवः॥ ८॥
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā|sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   8

तस्यैवं त्वमनर्थाय किंनिमित्तमिहोद्यता।त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता॥ ९॥
tasyaivaṃ tvamanarthāya kiṃnimittamihodyatā|tvaṃ mayā''tmavināśāya bhavanaṃ svaṃ niveśitā|| 9||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   9

अविज्ञानान्नृपसुता व्याला तीक्ष्णविषा यथा।जीवलोको यदा सर्वो रामस्याह गुणस्तवम्॥ १०॥
avijñānānnṛpasutā vyālā tīkṣṇaviṣā yathā|jīvaloko yadā sarvo rāmasyāha guṇastavam|| 10||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   10

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्।कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम्॥ ११॥
aparādhaṃ kamuddiśya tyakṣyāmīṣṭamahaṃ sutam|kausalyāṃ ca sumitrāṃ ca tyajeyamapi vā śriyam|| 11||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   11

जीवितं चात्मनो रामं न त्वेव पितृवत्सलम्।परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्॥ १२॥
jīvitaṃ cātmano rāmaṃ na tveva pitṛvatsalam|parā bhavati me prītirdṛṣṭvā tanayamagrajam|| 12||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   12

अपश्यतस्तु मे रामं नष्टं भवति चेतनम्।तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना॥ १३॥
apaśyatastu me rāmaṃ naṣṭaṃ bhavati cetanam|tiṣṭhelloko vinā sūryaṃ sasyaṃ vā salilaṃ vinā|| 13||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   13

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्।तदलं त्यज्यतामेष निश्चयः पापनिश्चये॥ १४॥
na tu rāmaṃ vinā dehe tiṣṭhettu mama jīvitam|tadalaṃ tyajyatāmeṣa niścayaḥ pāpaniścaye|| 14||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   14

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे।किमर्थं चिन्तितं पापे त्वया परमदारुणम्॥ १५॥
api te caraṇau mūrdhnā spṛśāmyeṣa prasīda me|kimarthaṃ cintitaṃ pāpe tvayā paramadāruṇam|| 15||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   15

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति॥ १६॥
atha jijñāsase māṃ tvaṃ bharatasya priyāpriye|astu yattattvayā pūrvaṃ vyāhṛtaṃ rāghavaṃ prati|| 16||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   16

स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे।तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्॥ १७॥
sa me jyeṣṭhasutaḥ śrīmān dharmajyeṣṭha itīva me|tat tvayā priyavādinyā sevārthaṃ kathitaṃ bhavet|| 17||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   17

तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम्।आविष्टासि गृहे शून्ये सा त्वं परवशं गता॥ १८॥
tacchrutvā śokasaṃtaptā saṃtāpayasi māṃ bhṛśam|āviṣṭāsi gṛhe śūnye sā tvaṃ paravaśaṃ gatā|| 18||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   18

इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्।अनयो नयसम्पन्ने यत्र ते विकृता मतिः॥ १९॥
ikṣvākūṇāṃ kule devi samprāptaḥ sumahānayam|anayo nayasampanne yatra te vikṛtā matiḥ|| 19||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   19

नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम।अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते॥ २०॥
nahi kiṃcidayuktaṃ vā vipriyaṃ vā purā mama|akarostvaṃ viśālākṣi tena na śraddadhāmi te|| 20||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   20

ननु ते राघवस्तुल्यो भरतेन महात्मना।बहुशो हि स्म बाले त्वं कथाः कथयसे मम॥ २१॥
nanu te rāghavastulyo bharatena mahātmanā|bahuśo hi sma bāle tvaṃ kathāḥ kathayase mama|| 21||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   21

तस्य धर्मात्मनो देवि वने वासं यशस्विनः।कथं रोचयसे भीरु नव वर्षाणि पञ्च च॥ २२॥
tasya dharmātmano devi vane vāsaṃ yaśasvinaḥ|kathaṃ rocayase bhīru nava varṣāṇi pañca ca|| 22||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   22

अत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः।कथं रोचयसे वासमरण्ये भृशदारुणे॥ २३॥
atyantasukumārasya tasya dharme kṛtātmanaḥ|kathaṃ rocayase vāsamaraṇye bhṛśadāruṇe|| 23||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   23

रोचयस्यभिरामस्य रामस्य शुभलोचने।तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्॥ २४॥
rocayasyabhirāmasya rāmasya śubhalocane|tava śuśrūṣamāṇasya kimarthaṃ vipravāsanam|| 24||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   24

रामो हि भरताद् भूयस्तव शुश्रूषते सदा।विशेषं त्वयि तस्मात् तु भरतस्य न लक्षये॥ २५॥
rāmo hi bharatād bhūyastava śuśrūṣate sadā|viśeṣaṃ tvayi tasmāt tu bharatasya na lakṣaye|| 25||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   25

शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्।कस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात्॥ २६॥
śuśrūṣāṃ gauravaṃ caiva pramāṇaṃ vacanakriyām|kastu bhūyastaraṃ kuryādanyatra puruṣarṣabhāt|| 26||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   26

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।परिवादोऽपवादो वा राघवे नोपपद्यते॥ २७॥
bahūnāṃ strīsahasrāṇāṃ bahūnāṃ copajīvinām|parivādo'pavādo vā rāghave nopapadyate|| 27||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   27

सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा।गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः॥ २८॥
sāntvayan sarvabhūtāni rāmaḥ śuddhena cetasā|gṛhṇāti manujavyāghraḥ priyairviṣayavāsinaḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   28

सत्येन लोकाञ् जयति द्विजान् दानेन राघवः।गुरूञ् छुश्रूषया वीरो धनुषा युधि शात्रवान्॥ २९॥
satyena lokāñ jayati dvijān dānena rāghavaḥ|gurūñ chuśrūṣayā vīro dhanuṣā yudhi śātravān|| 29||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   29

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे॥ ३०॥
satyaṃ dānaṃ tapastyāgo mitratā śaucamārjavam|vidyā ca guruśuśrūṣā dhruvāṇyetāni rāghave|| 30||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   30

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।पापमाशंससे रामे महर्षिसमतेजसि॥ ३१॥
tasminnārjavasampanne devi devopame katham|pāpamāśaṃsase rāme maharṣisamatejasi|| 31||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   31

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्॥ ३२॥
na smarāmyapriyaṃ vākyaṃ lokasya priyavādinaḥ|sa kathaṃ tvatkṛte rāmaṃ vakṣyāmi priyamapriyam|| 32||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   32

क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता।अप्यहिंसा च भूतानां तमृते कागतिर्मम॥ ३३॥
kṣamā yasmiṃstapastyāgaḥ satyaṃ dharmaḥ kṛtajñatā|apyahiṃsā ca bhūtānāṃ tamṛte kāgatirmama|| 33||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   33

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः।दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि॥ ३४॥
mama vṛddhasya kaikeyi gatāntasya tapasvinaḥ|dīnaṃ lālapyamānasya kāruṇyaṃ kartumarhasi|| 34||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   34

पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते।तत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश॥ ३५॥
pṛthivyāṃ sāgarāntāyāṃ yat kiṃcidadhigamyate|tat sarvaṃ tava dāsyāmi mā ca tvaṃ manyumāviśa|| 35||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   35

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।शरणं भव रामस्य माधर्मो मामिह स्पृशेत्॥ ३६॥
añjaliṃ kurmi kaikeyi pādau cāpi spṛśāmi te|śaraṇaṃ bhava rāmasya mādharmo māmiha spṛśet|| 36||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   36

इति दुःखाभिसंतप्तं विलपन्तमचेतनम्।घूर्णमानं महाराजं शोकेन समभिप्लुतम्॥ ३७॥
iti duḥkhābhisaṃtaptaṃ vilapantamacetanam|ghūrṇamānaṃ mahārājaṃ śokena samabhiplutam|| 37||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   37

पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥ ३८॥
pāraṃ śokārṇavasyāśu prārthayantaṃ punaḥ punaḥ|pratyuvācātha kaikeyī raudrā raudrataraṃ vacaḥ|| 38||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   38

यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे।धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि॥ ३९॥
yadi dattvā varau rājan punaḥ pratyanutapyase|dhārmikatvaṃ kathaṃ vīra pṛthivyāṃ kathayiṣyasi|| 39||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   39

यदा समेता बहवस्त्वया राजर्षयः सह।कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि॥ ४०॥
yadā sametā bahavastvayā rājarṣayaḥ saha|kathayiṣyanti dharmajña tatra kiṃ prativakṣyasi|| 40||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   40

यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।तस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि॥ ४१॥
yasyāḥ prasāde jīvāmi yā ca māmabhyapālayat|tasyāḥ kṛtā mayā mithyā kaikeyyā iti vakṣyasi|| 41||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   41

किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे॥ ४२॥
kilbiṣaṃ tvaṃ narendrāṇāṃ kariṣyasi narādhipa|yo dattvā varamadyaiva punaranyāni bhāṣase|| 42||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   42

शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्॥ ४३॥
śaibyaḥ śyenakapotīye svamāṃsaṃ pakṣiṇe dadau|alarkaścakṣuṣī dattvā jagāma gatimuttamām|| 43||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   43

सागरः समयं कृत्वा न वेलामतिवर्तते।समयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन्॥ ४४॥
sāgaraḥ samayaṃ kṛtvā na velāmativartate|samayaṃ mānṛtaṃ kārṣīḥ pūrvavṛttamanusmaran|| 44||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   44

स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते॥ ४५॥
sa tvaṃ dharmaṃ parityajya rāmaṃ rājye'bhiṣicya ca|saha kausalyayā nityaṃ rantumicchasi durmate|| 45||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   45

भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्।यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः॥ ४६॥
bhavatvadharmo dharmo vā satyaṃ vā yadi vānṛtam|yattvayā saṃśrutaṃ mahyaṃ tasya nāsti vyatikramaḥ|| 46||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   46

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते॥ ४७॥
ahaṃ hi viṣamadyaiva pītvā bahu tavāgrataḥ|paśyataste mariṣyāmi rāmo yadyabhiṣicyate|| 47||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   47

एकाहमपि पश्येयं यद्यहं राममातरम्।अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम॥ ४८॥
ekāhamapi paśyeyaṃ yadyahaṃ rāmamātaram|añjaliṃ pratigṛhṇantīṃ śreyo nanu mṛtirmama|| 48||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   48

भरतेनात्मना चाहं शपे ते मनुजाधिप।यथा नान्येन तुष्येयमृते रामविवासनात्॥ ४९॥
bharatenātmanā cāhaṃ śape te manujādhipa|yathā nānyena tuṣyeyamṛte rāmavivāsanāt|| 49||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   49

एतावदुक्त्वा वचनं कैकेयी विरराम ह।विलपन्तं च राजानं न प्रतिव्याजहार सा॥ ५०॥
etāvaduktvā vacanaṃ kaikeyī virarāma ha|vilapantaṃ ca rājānaṃ na prativyājahāra sā|| 50||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   50

श्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम्।रामस्य च वने वासमैश्वर्यं भरतस्य च॥ ५१॥
śrutvā tu rājā kaikeyyā vākyaṃ paramaśobhanam|rāmasya ca vane vāsamaiśvaryaṃ bharatasya ca|| 51||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   51

नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः।प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्॥ ५२॥
nābhyabhāṣata kaikeyīṃ muhūrtaṃ vyākulendriyaḥ|praikṣatānimiṣo devīṃ priyāmapriyavādinīm|| 52||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   52

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्।दुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत्॥ ५३॥
tāṃ hi vajrasamāṃ vācamākarṇya hṛdayāpriyām|duḥkhaśokamayīṃ śrutvā rājā na sukhito'bhavat|| 53||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   53

स देव्या व्यवसायं च घोरं च शपथं कृतम्।ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत्॥ ५४॥
sa devyā vyavasāyaṃ ca ghoraṃ ca śapathaṃ kṛtam|dhyātvā rāmeti niḥśvasya cchinnastarurivāpatat|| 54||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   54

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः।हृततेजा यथा सर्पो बभूव जगतीपतिः॥ ५५॥
naṣṭacitto yathonmatto viparīto yathāturaḥ|hṛtatejā yathā sarpo babhūva jagatīpatiḥ|| 55||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   55

दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्।अनर्थमिममर्थाभं केन त्वमुपदेशिता॥ ५६॥
dīnayā''turayā vācā iti hovāca kaikayīm|anarthamimamarthābhaṃ kena tvamupadeśitā|| 56||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   56

भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे।शीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा॥ ५७॥
bhūtopahatacitteva bruvantī māṃ na lajjase|śīlavyasanametat te nābhijānāmyahaṃ purā|| 57||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   57

बालायास्तत् त्विदानीं ते लक्षये विपरीतवत्।कुतो वा ते भयं जातं या त्वमेवंविधं वरम्॥ ५८॥
bālāyāstat tvidānīṃ te lakṣaye viparītavat|kuto vā te bhayaṃ jātaṃ yā tvamevaṃvidhaṃ varam|| 58||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   58

राष्ट्रे भरतमासीनं वृणीषे राघवं वने।विरमैतेन भावेन त्वमेतेनानृतेन च॥ ५९॥
rāṣṭre bharatamāsīnaṃ vṛṇīṣe rāghavaṃ vane|viramaitena bhāvena tvametenānṛtena ca|| 59||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   59

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च।नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि॥ ६०॥
yadi bhartuḥ priyaṃ kāryaṃ lokasya bharatasya ca|nṛśaṃse pāpasaṃkalpe kṣudre duṣkṛtakāriṇi|| 60||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   60

किं नु दुःखमलीकं वा मयि रामे च पश्यसि।न कथंचिदृते रामाद् भरतो राज्यमावसेत्॥ ६१॥
kiṃ nu duḥkhamalīkaṃ vā mayi rāme ca paśyasi|na kathaṃcidṛte rāmād bharato rājyamāvaset|| 61||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   61

रामादपि हि तं मन्ये धर्मतो बलवत्तरम्।कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते॥ ६२॥
rāmādapi hi taṃ manye dharmato balavattaram|kathaṃ drakṣyāmi rāmasya vanaṃ gaccheti bhāṣite|| 62||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   62

मुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम्।तां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्॥ ६३॥
mukhavarṇaṃ vivarṇaṃ tu yathaivendumupaplutam|tāṃ tu me sukṛtāṃ buddhiṃ suhṛdbhiḥ saha niścitām|| 63||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   63

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्।किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः॥ ६४॥
kathaṃ drakṣyāmyapāvṛttāṃ parairiva hatāṃ camūm|kiṃ māṃ vakṣyanti rājāno nānādigbhyaḥ samāgatāḥ|| 64||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   64

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्।यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः॥ ६५॥
bālo batāyamaikṣvākaściraṃ rājyamakārayat|yadā hi bahavo vṛddhā guṇavanto bahuśrutāḥ|| 65||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   65

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा।कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया॥ ६६॥
pariprakṣyanti kākutsthaṃ vakṣyāmīha kathaṃ tadā|kaikeyyā kliśyamānena putraḥ pravrājito mayā|| 66||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   66

यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति।किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते॥ ६७॥
yadi satyaṃ bravīmyetat tadasatyaṃ bhaviṣyati|kiṃ māṃ vakṣyati kausalyā rāghave vanamāsthite|| 67||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   67

किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्।यदा यदा च कौसल्या दासीव च सखीव च॥ ६८॥
kiṃ caināṃ prativakṣyāmi kṛtvā vipriyamīdṛśam|yadā yadā ca kausalyā dāsīva ca sakhīva ca|| 68||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   68

भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति।सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा॥ ६९॥
bhāryāvad bhaginīvacca mātṛvaccopatiṣṭhati|satataṃ priyakāmā me priyaputrā priyaṃvadā|| 69||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   69

न मया सत्कृता देवी सत्कारार्हा कृते तव।इदानीं तत्तपति मां यन्मया सुकृतं त्वयि॥ ७०॥
na mayā satkṛtā devī satkārārhā kṛte tava|idānīṃ tattapati māṃ yanmayā sukṛtaṃ tvayi|| 70||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   70

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्।विप्रकारं च रामस्य सम्प्रयाणं वनस्य च॥ ७१॥
apathyavyañjanopetaṃ bhuktamannamivāturam|viprakāraṃ ca rāmasya samprayāṇaṃ vanasya ca|| 71||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   71

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति।कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्॥ ७२॥
sumitrā prekṣya vai bhītā kathaṃ me viśvasiṣyati|kṛpaṇaṃ bata vaidehī śroṣyati dvayamapriyam|| 72||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   72

मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति॥ ७३॥
māṃ ca pañcatvamāpannaṃ rāmaṃ ca vanamāśritam|vaidehī bata me prāṇān śocantī kṣapayiṣyati|| 73||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   73

हीना हिमवतः पार्श्वे किंनरेणेव किंनरी।नहि राममहं दृष्ट्वा प्रवसन्तं महावने॥ ७४॥
hīnā himavataḥ pārśve kiṃnareṇeva kiṃnarī|nahi rāmamahaṃ dṛṣṭvā pravasantaṃ mahāvane|| 74||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   74

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्।सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि॥ ७५॥
ciraṃ jīvitumāśaṃse rudantīṃ cāpi maithilīm|sā nūnaṃ vidhavā rājyaṃ saputrā kārayiṣyasi|| 75||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   75

सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः॥ ७६॥
satīṃ tvāmahamatyantaṃ vyavasyāmyasatīṃ satīm|rūpiṇīṃ viṣasaṃyuktāṃ pītveva madirāṃ naraḥ|| 76||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   76

अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे।गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः॥ ७७॥
anṛtairbata māṃ sāntvaiḥ sāntvayantī sma bhāṣase|gītaśabdena saṃrudhya lubdho mṛgamivāvadhīḥ|| 77||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   77

अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्।विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा॥ ७८॥
anārya iti māmāryāḥ putravikrāyakaṃ dhruvam|vikariṣyanti rathyāsu surāpaṃ brāhmaṇaṃ yathā|| 78||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   78

अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम्॥ ७९॥
aho duḥkhamaho kṛcchraṃ yatra vācaḥ kṣame tava|duḥkhamevaṃvidhaṃ prāptaṃ purā kṛtamivāśubham|| 79||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   79

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता।अज्ञानादुपसम्पन्ना रज्जुरुद‍्बन्धनी यथा॥ ८०॥
ciraṃ khalu mayā pāpe tvaṃ pāpenābhirakṣitā|ajñānādupasampannā rajjuruda‍्bandhanī yathā|| 80||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   80

रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये।बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्॥ ८१॥
ramamāṇastvayā sārdhaṃ mṛtyuṃ tvāṃ nābhilakṣaye|bālo rahasi hastena kṛṣṇasarpamivāspṛśam|| 81||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   81

तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति।मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना॥ ८२॥
taṃ tu māṃ jīvaloko'yaṃ nūnamākroṣṭumarhati|mayā hyapitṛkaḥ putraḥ sa mahātmā durātmanā|| 82||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   82

बालिशो बत कामात्मा राजा दशरथो भृशम्।स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति॥ ८३॥
bāliśo bata kāmātmā rājā daśaratho bhṛśam|strīkṛte yaḥ priyaṃ putraṃ vanaṃ prasthāpayiṣyati|| 83||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   83

वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः।भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते॥ ८४॥
vedaiśca brahmacaryaiśca gurubhiścopakarśitaḥ|bhogakāle mahatkṛcchraṃ punareva prapatsyate|| 84||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   84

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्।स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥ ८५॥
nālaṃ dvitīyaṃ vacanaṃ putro māṃ pratibhāṣitum|sa vanaṃ pravrajetyukto bāḍhamityeva vakṣyati|| 85||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   85

यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः।प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति॥ ८६॥
yadi me rāghavaḥ kuryād vanaṃ gaccheti coditaḥ|pratikūlaṃ priyaṃ me syānna tu vatsaḥ kariṣyati|| 86||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   86

राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्॥ ८७॥
rāghave hi vanaṃ prāpte sarvalokasya dhikkṛtam|mṛtyurakṣamaṇīyaṃ māṃ nayiṣyati yamakṣayam|| 87||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   87

मृते मयि गते रामे वनं मनुजपुङ्गवे।इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे॥ ८८॥
mṛte mayi gate rāme vanaṃ manujapuṅgave|iṣṭe mama jane śeṣe kiṃ pāpaṃ pratipatsyase|| 88||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   88

कौसल्या मां च रामं च पुत्रौ च यदि हास्यति।दुःखान्यसहती देवी मामेवानुगमिष्यति॥ ८९॥
kausalyā māṃ ca rāmaṃ ca putrau ca yadi hāsyati|duḥkhānyasahatī devī māmevānugamiṣyati|| 89||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   89

कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह।प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव॥ ९०॥
kausalyāṃ ca sumitrāṃ ca māṃ ca putraistribhiḥ saha|prakṣipya narake sā tvaṃ kaikeyi sukhitā bhava|| 90||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   90

मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि॥ ९१॥
mayā rāmeṇa ca tyaktaṃ śāśvataṃ satkṛtaṃ guṇaiḥ|ikṣvākukulamakṣobhyamākulaṃ pālayiṣyasi|| 91||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   91

प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्।मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः॥ ९२॥
priyaṃ ced bharatasyaitad rāmapravrājanaṃ bhavet|mā sma me bharataḥ kārṣīt pretakṛtyaṃ gatāyuṣaḥ|| 92||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   92

मृते मयि गते रामे वनं पुरुषपुङ्गवे।सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि॥ ९३॥
mṛte mayi gate rāme vanaṃ puruṣapuṅgave|sedānīṃ vidhavā rājyaṃ saputrā kārayiṣyasi|| 93||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   93

त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा॥ ९४॥
tvaṃ rājaputri daivena nyavaso mama veśmani|akīrtiścātulā loke dhruvaḥ paribhavaśca me|sarvabhūteṣu cāvajñā yathā pāpakṛtastathā|| 94||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   94

कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।पद‍्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति॥ ९५॥
kathaṃ rathairvibhuryātvā gajāśvaiśca muhurmuhuḥ|pada‍्bhyāṃ rāmo mahāraṇye vatso me vicariṣyati|| 95||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   95

यस्य चाहारसमये सूदाः कुण्डलधारिणः।अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्॥ ९६॥
yasya cāhārasamaye sūdāḥ kuṇḍaladhāriṇaḥ|ahaṃpūrvāḥ pacanti sma prasannāḥ pānabhojanam|| 96||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   96

स कथं नु कषायाणि तिक्तानि कटुकानि च।भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति॥ ९७॥
sa kathaṃ nu kaṣāyāṇi tiktāni kaṭukāni ca|bhakṣayan vanyamāhāraṃ suto me vartayiṣyati|| 97||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   97

महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः।काषायपरिधानस्तु कथं रामो भविष्यति॥ ९८॥
mahārhavastrasambaddho bhūtvā cirasukhocitaḥ|kāṣāyaparidhānastu kathaṃ rāmo bhaviṣyati|| 98||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   98

कस्येदं दारुणं वाक्यमेवंविधमपीरितम्।रामस्यारण्यगमनं भरतस्याभिषेचनम्॥ ९९॥
kasyedaṃ dāruṇaṃ vākyamevaṃvidhamapīritam|rāmasyāraṇyagamanaṃ bharatasyābhiṣecanam|| 99||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   99

धिगस्तु योषितो नाम शठाः स्वार्थपरायणाः।न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम्॥ १००॥
dhigastu yoṣito nāma śaṭhāḥ svārthaparāyaṇāḥ|na bravīmi striyaḥ sarvā bharatasyaiva mātaram|| 100||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   100

अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निवेशितासि।किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे॥ १०१॥
anarthabhāve'rthapare nṛśaṃse mamānutāpāya niveśitāsi|kimapriyaṃ paśyasi mannimittaṃ hitānukāriṇyathavāpi rāme|| 101||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   101

परित्यजेयुः पितरोऽपि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः।कृत्स्नं हि सर्वं कुपितं जगत् स्याद् दृष्ट्वैव रामं व्यसने निमग्नम्॥ १०२॥
parityajeyuḥ pitaro'pi putrān bhāryāḥ patīṃścāpi kṛtānurāgāḥ|kṛtsnaṃ hi sarvaṃ kupitaṃ jagat syād dṛṣṭvaiva rāmaṃ vyasane nimagnam|| 102||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   102

अहं पुनर्देवकुमाररूप- मलंकृतं तं सुतमाव्रजन्तम्।नन्दामि पश्यन्निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवेव॥ १०३॥
ahaṃ punardevakumārarūpa- malaṃkṛtaṃ taṃ sutamāvrajantam|nandāmi paśyanniva darśanena bhavāmi dṛṣṭvaiva punaryuveva|| 103||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   103

विना हि सूर्येण भवेत् प्रवृत्ति- रवर्षता वज्रधरेण वापि।रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे॥ १०४॥
vinā hi sūryeṇa bhavet pravṛtti- ravarṣatā vajradhareṇa vāpi|rāmaṃ tu gacchantamitaḥ samīkṣya jīvenna kaścittviti cetanā me|| 104||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   104

विनाशकामामहिताममित्रा- मावासयं मृत्युमिवात्मनस्त्वाम्।चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्॥ १०५॥
vināśakāmāmahitāmamitrā- māvāsayaṃ mṛtyumivātmanastvām|ciraṃ batāṅkena dhṛtāsi sarpī mahāviṣā tena hato'smi mohāt|| 105||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   105

मया च रामेण सलक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह।पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी॥ १०६॥
mayā ca rāmeṇa salakṣmaṇena praśāstu hīno bharatastvayā saha|puraṃ ca rāṣṭraṃ ca nihatya bāndhavān mamāhitānāṃ ca bhavābhiharṣiṇī|| 106||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   106

नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे।न नाम ते तेन मुखात् पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा॥ १०७॥
nṛśaṃsavṛtte vyasanaprahāriṇi prasahya vākyaṃ yadihādya bhāṣase|na nāma te tena mukhāt patantyadho viśīryamāṇā daśanāḥ sahasradhā|| 107||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   107

न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्।कथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते॥ १०८॥
na kiṃcidāhāhitamapriyaṃ vaco na vetti rāmaḥ paruṣāṇi bhāṣitum|kathaṃ tu rāme hyabhirāmavādini bravīṣi doṣān guṇanityasammate|| 108||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   108

प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटितां महीं व्रज।न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने॥ १०९॥
pratāmya vā prajvala vā praṇaśya vā sahasraśo vā sphuṭitāṃ mahīṃ vraja|na te kariṣyāmi vacaḥ sudāruṇaṃ mamāhitaṃ kekayarājapāṃsane|| 109||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   109

क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्।न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्॥ ११०॥
kṣuropamāṃ nityamasatpriyaṃvadāṃ praduṣṭabhāvāṃ svakulopaghātinīm|na jīvituṃ tvāṃ viṣahe'manoramāṃ didhakṣamāṇāṃ hṛdayaṃ sabandhanam|| 110||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   110

न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः।ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे॥ १११॥
na jīvitaṃ me'sti kutaḥ punaḥ sukhaṃ vinātmajenātmavatāṃ kuto ratiḥ|mamāhitaṃ devi na kartumarhasi spṛśāmi pādāvapi te prasīda me|| 111||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   111

स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया।पपात देव्याश्चरणौ प्रसारिता- वुभावसम्प्राप्य यथाऽऽतुरस्तथा॥ ११२॥
sa bhūmipālo vilapannanāthavat striyā gṛhīto hṛdaye'timātrayā|papāta devyāścaraṇau prasāritā- vubhāvasamprāpya yathā''turastathā|| 112||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   112

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe dvādaśaḥ sargaḥ ||2-12||

Kanda : Ayodhya Kanda

Sarga :   12

Shloka :   113

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In