This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 21

Rama Consoles

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekaviṃśaḥ sargaḥ ||2-21||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   0

तथा तु विलपन्तीं तां कौसल्यां राममातरम्।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥ १॥
tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram|uvāca lakṣmaṇo dīnastatkālasadṛśaṃ vacaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   1

न रोचते ममाप्येतदार्ये यद् राघवो वनम्।त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः॥ २॥
na rocate mamāpyetadārye yad rāghavo vanam|tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃgataḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   2

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः॥ ३॥
viparītaśca vṛddhaśca viṣayaiśca pradharṣitaḥ|nṛpaḥ kimiva na brūyāccodyamānaḥ samanmathaḥ|| 3||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   3

नास्यापराधं पश्यामि नापि दोषं तथाविधम्।येन निर्वास्यते राष्ट्राद् वनवासाय राघवः॥ ४॥
nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham|yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ|| 4||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   4

न तं पश्याम्यहं लोके परोक्षमपि यो नरः।स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥ ५॥
na taṃ paśyāmyahaṃ loke parokṣamapi yo naraḥ|svamitro'pi nirasto'pi yo'sya doṣamudāharet|| 5||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   5

देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्॥ ६॥
devakalpamṛjuṃ dāntaṃ ripūṇāmapi vatsalam|avekṣamāṇaḥ ko dharmaṃ tyajet putramakāraṇāt|| 6||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   6

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्॥ ७॥
tadidaṃ vacanaṃ rājñaḥ punarbālyamupeyuṣaḥ|putraḥ ko hṛdaye kuryād rājavṛttamanusmaran|| 7||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   7

यावदेव न जानाति कश्चिदर्थमिमं नरः।तावदेव मया सार्धमात्मस्थं कुरु शासनम्॥ ८॥
yāvadeva na jānāti kaścidarthamimaṃ naraḥ|tāvadeva mayā sārdhamātmasthaṃ kuru śāsanam|| 8||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   8

मया पार्श्वे सधनुषा तव गुप्तस्य राघव।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ९॥
mayā pārśve sadhanuṣā tava guptasya rāghava|kaḥ samartho'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   9

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥ १०॥
nirmanuṣyāmimāṃ sarvāmayodhyāṃ manujarṣabha|kariṣyāmi śaraistīkṣṇairyadi sthāsyati vipriye|| 10||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   10

भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते॥ ११॥
bharatasyātha pakṣyo vā yo vāsya hitamicchati|sarvāṃstāṃśca vadhiṣyāmi mṛdurhi paribhūyate|| 11||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   11

प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता।अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि॥ १२॥
protsāhito'yaṃ kaikeyyā saṃtuṣṭo yadi naḥ pitā|amitrabhūto niḥsaṅgaṃ vadhyatāṃ vadhyatāmapi|| 12||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   12

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ १३॥
gurorapyavaliptasya kāryākāryamajānataḥ|utpathaṃ pratipannasya kāryaṃ bhavati śāsanam|| 13||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   13

बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम।दातुमिच्छति कैकेय्यै उपस्थितमिदं तव॥ १४॥
balameṣa kimāśritya hetuṃ vā puruṣottama|dātumicchati kaikeyyai upasthitamidaṃ tava|| 14||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   14

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।कास्य शक्तिः श्रियं दातुं भरतायारिशासन॥ १५॥
tvayā caiva mayā caiva kṛtvā vairamanuttamam|kāsya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana|| 15||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   15

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ १६॥
anurakto'smi bhāvena bhrātaraṃ devi tattvataḥ|satyena dhanuṣā caiva datteneṣṭena te śape|| 16||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   16

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥ १७॥
dīptamagnimaraṇyaṃ vā yadi rāmaḥ pravekṣyati|praviṣṭaṃ tatra māṃ devi tvaṃ pūrvamavadhāraya|| 17||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   17

हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥ १८॥
harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ|devī paśyatu me vīryaṃ rāghavaścaiva paśyatu|| 18||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   18

हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्।कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥ १९॥
haniṣye pitaraṃ vṛddhaṃ kaikeyyāsaktamānasam|kṛpaṇaṃ ca sthitaṃ bālye vṛddhabhāvena garhitam|| 19||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   19

एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।उवाच रामं कौसल्या रुदती शोकलालसा॥ २०॥
etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ|uvāca rāmaṃ kausalyā rudatī śokalālasā|| 20||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   20

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते॥ २१॥
bhrātuste vadataḥ putra lakṣmaṇasya śrutaṃ tvayā|yadatrānantaraṃ tattvaṃ kuruṣva yadi rocate|| 21||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   21

न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ २२॥
na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam|vihāya śokasaṃtaptāṃ gantumarhasi māmitaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   22

धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि।शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥ २३॥
dharmajña iti dharmiṣṭha dharmaṃ caritumicchasi|śuśrūṣa māmihasthastvaṃ cara dharmamanuttamam|| 23||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   23

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥ २४॥
śuśrūṣurjananīṃ putra svagṛhe niyato vasan|pareṇa tapasā yuktaḥ kāśyapastridivaṃ gataḥ|| 24||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   24

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।त्वां साहं नानुजानामि न गन्तव्यमितो वनम्॥ २५॥
yathaiva rājā pūjyaste gauraveṇa tathā hyaham|tvāṃ sāhaṃ nānujānāmi na gantavyamito vanam|| 25||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   25

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च।त्वया सह मम श्रेयस्तृणानामपि भक्षणम्॥ २६॥
tvadviyogānna me kāryaṃ jīvitena sukhena ca|tvayā saha mama śreyastṛṇānāmapi bhakṣaṇam|| 26||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   26

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्॥ २७॥
yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām|ahaṃ prāyamihāsiṣye na ca śakṣyāmi jīvitum|| 27||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   27

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः॥ २८॥
tatastvaṃ prāpsyase putra nirayaṃ lokaviśrutam|brahmahatyāmivādharmāt samudraḥ saritāṃ patiḥ|| 28||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   28

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥ २९॥
vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ|uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam|| 29||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   29

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्॥ ३०॥
nāsti śaktiḥ piturvākyaṃ samatikramituṃ mama|prasādaye tvāṃ śirasā gantumicchāmyahaṃ vanam|| 30||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   30

ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा।गौर्हता जानताधर्मं कण्डुना च विपश्चिता॥ ३१॥
ṛṣiṇā ca piturvākyaṃ kurvatā vanacāriṇā|gaurhatā jānatādharmaṃ kaṇḍunā ca vipaścitā|| 31||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   31

अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः।खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः॥ ३२॥
asmākaṃ tu kule pūrvaṃ sagarasyājñayā pituḥ|khanadbhiḥ sāgarairbhūmimavāptaḥ sumahān vadhaḥ|| 32||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   32

जामदग्न्येन रामेण रेणुका जननी स्वयम्।कृत्ता परशुनारण्ये पितुर्वचनकारणात्॥ ३३॥
jāmadagnyena rāmeṇa reṇukā jananī svayam|kṛttā paraśunāraṇye piturvacanakāraṇāt|| 33||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   33

एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्॥ ३४॥
etairanyaiśca bahubhirdevi devasamaiḥ kṛtam|piturvacanamaklībaṃ kariṣyāmi piturhitam|| 34||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   34

न खल्वेतन्मयैकेन क्रियते पितृशासनम्।एतैरपि कृतं देवि ये मया परिकीर्तिताः॥ ३५॥
na khalvetanmayaikena kriyate pitṛśāsanam|etairapi kṛtaṃ devi ye mayā parikīrtitāḥ|| 35||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   35

नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥ ३६॥
nāhaṃ dharmamapūrvaṃ te pratikūlaṃ pravartaye|pūrvairayamabhipreto gato mārgo'nugamyate|| 36||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   36

तदेतत् तु मया कार्यं क्रियते भुवि नान्यथा।पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते॥ ३७॥
tadetat tu mayā kāryaṃ kriyate bhuvi nānyathā|piturhi vacanaṃ kurvan na kaścinnāma hīyate|| 37||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   37

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ ३८॥
tāmevamuktvā jananīṃ lakṣmaṇaṃ punarabravīt|vākyaṃ vākyavidāṃ śreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām|| 38||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   38

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्॥ ३९॥
tava lakṣmaṇa jānāmi mayi snehamanuttamam|vikramaṃ caiva sattvaṃ ca tejaśca sudurāsadam|| 39||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   39

मम मातुर्महद् दुःखमतुलं शुभलक्षण।अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च॥ ४०॥
mama māturmahad duḥkhamatulaṃ śubhalakṣaṇa|abhiprāyaṃ na vijñāya satyasya ca śamasya ca|| 40||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   40

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम्॥ ४१॥
dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam|dharmasaṃśritamapyetat piturvacanamuttamam|| 41||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   41

संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥ ४२॥
saṃśrutya ca piturvākyaṃ māturvā brāhmaṇasya vā|na kartavyaṃ vṛthā vīra dharmamāśritya tiṣṭhatā|| 42||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   42

सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्।पितुर्हि वचनाद् वीर कैकेय्याहं प्रचोदितः॥ ४३॥
so'haṃ na śakṣyāmi punarniyogamativartitum|piturhi vacanād vīra kaikeyyāhaṃ pracoditaḥ|| 43||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   43

तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।धर्ममाश्रय मा तैक्ष्ण्यं मद‍्बुद्धिरनुगम्यताम्॥ ४४॥
tadetāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim|dharmamāśraya mā taikṣṇyaṃ mada‍्buddhiranugamyatām|| 44||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   44

तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः॥ ४५॥
tamevamuktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ|uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasā nataḥ|| 45||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   45

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ ४६॥
anumanyasva māṃ devi gamiṣyantamito vanam|śāpitāsi mama prāṇaiḥ kuru svastyayanāni me|| 46||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   46

तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्॥ ४७॥
tīrṇapratijñaśca vanāt punareṣyāmyahaṃ purīm|yayātiriva rājarṣiḥ purā hitvā punardivam|| 47||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   47

शोकः संधार्यतां मातर्हृदये साधु मा शुचः।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥ ४८॥
śokaḥ saṃdhāryatāṃ mātarhṛdaye sādhu mā śucaḥ|vanavāsādihaiṣyāmi punaḥ kṛtvā piturvacaḥ|| 48||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   48

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः॥ ४९॥
tvayā mayā ca vaidehyā lakṣmaṇena sumitrayā|piturniyoge sthātavyameṣa dharmaḥ sanātanaḥ|| 49||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   49

अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्॥ ५०॥
amba sambhṛtya sambhārān duḥkhaṃ hṛdi nigṛhya ca|vanavāsakṛtā buddhirmama dharmyānuvartyatām|| 50||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   50

एतद् वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च।मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच॥ ५१॥
etad vacastasya niśamya mātā sudharmyamavyagramaviklavaṃ ca|mṛteva saṃjñāṃ pratilabhya devī samīkṣya rāmaṃ punarityuvāca|| 51||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   51

यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च।न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि पुत्र गन्तुम्॥ ५२॥
yathaiva te putra pitā tathāhaṃ guruḥ svadharmeṇa suhṛttayā ca|na tvānujānāmi na māṃ vihāya suduḥkhitāmarhasi putra gantum|| 52||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   52

किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयामृतेन।श्रेयो मुहूर्तं तव संनिधानं ममैव कृत्स्नादपि जीवलोकात्॥ ५३॥
kiṃ jīviteneha vinā tvayā me lokena vā kiṃ svadhayāmṛtena|śreyo muhūrtaṃ tava saṃnidhānaṃ mamaiva kṛtsnādapi jīvalokāt|| 53||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   53

नरैरिवोल्काभिरपोह्यमानो महागजो ध्वान्तमभिप्रविष्टः।भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः॥ ५४॥
narairivolkābhirapohyamāno mahāgajo dhvāntamabhipraviṣṭaḥ|bhūyaḥ prajajvāla vilāpamevaṃ niśamya rāmaḥ karuṇaṃ jananyāḥ|| 54||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   54

स मातरं चैव विसंज्ञकल्पा- मार्तं च सौमित्रिमभिप्रतप्तम्।धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्॥ ५५॥
sa mātaraṃ caiva visaṃjñakalpā- mārtaṃ ca saumitrimabhiprataptam|dharme sthito dharmyamuvāca vākyaṃ yathā sa evārhati tatra vaktum|| 55||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   55

अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च।मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मा सुदुःखम्॥ ५६॥
ahaṃ hi te lakṣmaṇa nityameva jānāmi bhaktiṃ ca parākramaṃ ca|mama tvabhiprāyamasaṃnirīkṣya mātrā sahābhyardasi mā suduḥkham|| 56||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   56

धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु।ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सपुत्रा॥ ५७॥
dharmārthakāmāḥ khalu jīvaloke samīkṣitā dharmaphalodayeṣu|ye tatra sarve syurasaṃśayaṃ me bhāryeva vaśyābhimatā saputrā|| 57||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   57

यस्मिंस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदुपक्रमेत।द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता॥ ५८॥
yasmiṃstu sarve syurasaṃniviṣṭā dharmo yataḥ syāt tadupakrameta|dveṣyo bhavatyarthaparo hi loke kāmātmatā khalvapi na praśastā|| 58||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   58

गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षादथवापि कामात्।यद् व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः॥ ५९॥
guruśca rājā ca pitā ca vṛddhaḥ krodhāt praharṣādathavāpi kāmāt|yad vyādiśet kāryamavekṣya dharmaṃ kastaṃ na kuryādanṛśaṃsavṛttiḥ|| 59||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   59

न तेन शक्नोमि पितुः प्रतिज्ञा- मिमां न कर्तुं सकलां यथावत्।स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः॥ ६०॥
na tena śaknomi pituḥ pratijñā- mimāṃ na kartuṃ sakalāṃ yathāvat|sa hyāvayostāta gururniyoge devyāśca bhartā sa gatiśca dharmaḥ|| 60||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   60

तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने।देवी मया सार्धमितोऽभिगच्छेत् कथंस्विदन्या विधवेव नारी॥ ६१॥
tasmin punarjīvati dharmarāje viśeṣataḥ sve pathi vartamāne|devī mayā sārdhamito'bhigacchet kathaṃsvidanyā vidhaveva nārī|| 61||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   61

सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि।यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः॥ ६२॥
sā mānumanyasva vanaṃ vrajantaṃ kuruṣva naḥ svastyayanāni devi|yathā samāpte punarāvrajeyaṃ yathā hi satyena punaryayātiḥ|| 62||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   62

यशो ह्यहं केवलराज्यकारणा- न्न पृष्ठतः कर्तुमलं महोदयम्।अदीर्घकालेन तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः॥ ६३॥
yaśo hyahaṃ kevalarājyakāraṇā- nna pṛṣṭhataḥ kartumalaṃ mahodayam|adīrghakālena tu devi jīvite vṛṇe'varāmadya mahīmadharmataḥ|| 63||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   63

प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान्।अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्॥ ६४॥
prasādayannaravṛṣabhaḥ sa mātaraṃ parākramājjigamiṣureva daṇḍakān|athānujaṃ bhṛśamanuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam|| 64||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   64

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekaviṃśaḥ sargaḥ ||2-21||

Kanda : Ayodhya Kanda

Sarga :   21

Shloka :   65

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In