श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekonatriṃśaḥ sargaḥ ||2-29||
एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता।प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ १॥
etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā|prasaktāśrumukhī mandamidaṃ vacanamabravīt|| 1||
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥ २॥
ye tvayā kīrtitā doṣā vane vastavyatāṃ prati|guṇānityeva tān viddhi tava snehapuraskṛtā|| 2||
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ ३॥
mṛgāḥ siṃhā gajāścaiva śārdūlāḥ śarabhāstathā|camarāḥ sṛmarāścaiva ye cānye vanacāriṇaḥ|| 3||
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति॥ ४॥
adṛṣṭapūrvarūpatvāt sarve te tava rāghava|rūpaṃ dṛṣṭvāpasarpeyustava sarve hi bibhyati|| 4||
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ५॥
tvayā ca saha gantavyaṃ mayā gurujanājñayā|tvadviyogena me rāma tyaktavyamiha jīvitam|| 5||
नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥ ६॥
nahi māṃ tvatsamīpasthāmapi śakro'pi rāghava|surāṇāmīśvaraḥ śaktaḥ pradharṣayitumojasā|| 6||
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।काममेवंविधं राम त्वया मम निदर्शितम्॥ ७॥
patihīnā tu yā nārī na sā śakṣyati jīvitum|kāmamevaṃvidhaṃ rāma tvayā mama nidarśitam|| 7||
अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ८॥
athāpi ca mahāprājña brāhmaṇānāṃ mayā śrutam|purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane|| 8||
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।वनवासकृतोत्साहा नित्यमेव महाबल॥ ९॥
lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe|vanavāsakṛtotsāhā nityameva mahābala|| 9||
आदेशो वनवासस्य प्राप्तव्यः स मया किल।सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा॥ १०॥
ādeśo vanavāsasya prāptavyaḥ sa mayā kila|sā tvayā saha bhartrāhaṃ yāsyāmi priya nānyathā|| 10||
कृतादेशा भविष्यामि गमिष्यामि त्वया सह।कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः॥ ११॥
kṛtādeśā bhaviṣyāmi gamiṣyāmi tvayā saha|kālaścāyaṃ samutpannaḥ satyavān bhavatu dvijaḥ|| 11||
वनवासे हि जानामि दुःखानि बहुधा किल।प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १२॥
vanavāse hi jānāmi duḥkhāni bahudhā kila|prāpyante niyataṃ vīra puruṣairakṛtātmabhiḥ|| 12||
कन्यया च पितुर्गेहे वनवासः श्रुतो मया।भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥ १३॥
kanyayā ca piturgehe vanavāsaḥ śruto mayā|bhikṣiṇyāḥ śamavṛttāyā mama māturihāgrataḥ|| 13||
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।गमनं वनवासस्य कांक्षितं हि सह त्वया॥ १४॥
prasāditaśca vai pūrvaṃ tvaṃ me bahutithaṃ prabho|gamanaṃ vanavāsasya kāṃkṣitaṃ hi saha tvayā|| 14||
कृतक्षणाहं भद्रं ते गमनं प्रति राघव।वनवासस्य शूरस्य मम चर्या हि रोचते॥ १५॥
kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava|vanavāsasya śūrasya mama caryā hi rocate|| 15||
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्॥ १६॥
śuddhātman premabhāvāddhi bhaviṣyāmi vikalmaṣā|bhartāramanugacchantī bhartā hi paradaivatam|| 16||
प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया।श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ १७॥
pretyabhāve hi kalyāṇaḥ saṃgamo me sadā tvayā|śrutirhi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām|| 17||
इहलोके च पितृभिर्या स्त्री यस्य महाबल।अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १८॥
ihaloke ca pitṛbhiryā strī yasya mahābala|adbhirdattā svadharmeṇa pretyabhāve'pi tasya sā|| 18||
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९॥
evamasmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām|nābhirocayase netuṃ tvaṃ māṃ keneha hetunā|| 19||
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ २०॥
bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ|netumarhasi kākutstha samānasukhaduḥkhinīm|| 20||
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ २१॥
yadi māṃ duḥkhitāmevaṃ vanaṃ netuṃ na cecchasi|viṣamagniṃ jalaṃ vāhamāsthāsye mṛtyukāraṇāt|| 21||
एवं बहुविधं तं सा याचते गमनं प्रति।नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २२॥
evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati|nānumene mahābāhustāṃ netuṃ vijanaṃ vanam|| 22||
एवमुक्ता तु सा चिन्तां मैथिली समुपागता।स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २३॥
evamuktā tu sā cintāṃ maithilī samupāgatā|snāpayantīva gāmuṣṇairaśrubhirnayanacyutaiḥ|| 23||
चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्।क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥ २४॥
cintayantīṃ tadā tāṃ tu nivartayitumātmavān|krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahvasāntvayat|| 24||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekonatriṃśaḥ sargaḥ ||2-29||