This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 39

Rama Takes Leave of his Mothers

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekonacatvāriṃśaḥ sargaḥ ||2-39||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   0

रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।समीक्ष्य सह भार्याभी राजा विगतचेतनः॥ १॥
rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam|samīkṣya saha bhāryābhī rājā vigatacetanaḥ|| 1||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   1

नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्।न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥ २॥
nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam|na cainamabhisamprekṣya pratyabhāṣata durmanāḥ|| 2||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   2

स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।विललाप महाबाहू राममेवानुचिन्तयन्॥ ३॥
sa muhūrtamivāsaṃjño duḥkhitaśca mahīpatiḥ|vilalāpa mahābāhū rāmamevānucintayan|| 3||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   3

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम्॥ ४॥
manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ|prāṇino hiṃsitā vāpi tanmāmidamupasthitam|| 4||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   4

न त्वेवानागते काले देहाच्च्यवति जीवितम्।कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते॥ ५॥
na tvevānāgate kāle dehāccyavati jīvitam|kaikeyyā kliśyamānasya mṛtyurmama na vidyate|| 5||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   5

योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्।विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्॥ ६॥
yo'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam|vihāya vasane sūkṣme tāpasācchādamātmajam|| 6||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   6

एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः।स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्॥ ७॥
ekasyāḥ khalu kaikeyyāḥ kṛte'yaṃ khidyate janaḥ|svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tvimām|| 7||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   7

एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः।रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥ ८॥
evamuktvā tu vacanaṃ bāṣpeṇa vihatendriyaḥ|rāmeti sakṛdevoktvā vyāhartuṃ na śaśāka saḥ|| 8||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   8

संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्॥ ९॥
saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ|netrābhyāmaśrupūrṇābhyāṃ sumantramidamabravīt|| 9||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   9

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।प्रापयैनं महाभागमितो जनपदात् परम्॥ १०॥
aupavāhyaṃ rathaṃ yuktvā tvamāyāhi hayottamaiḥ|prāpayainaṃ mahābhāgamito janapadāt param|| 10||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   10

एवं मन्ये गुणवतां गुणानां फलमुच्यते।पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्॥ ११॥
evaṃ manye guṇavatāṃ guṇānāṃ phalamucyate|pitrā mātrā ca yatsādhurvīro nirvāsyate vanam|| 11||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   11

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।योजयित्वा ययौ तत्र रथमश्वैरलंकृतम्॥ १२॥
rājño vacanamājñāya sumantraḥ śīghravikramaḥ|yojayitvā yayau tatra rathamaśvairalaṃkṛtam|| 12||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   12

तं रथं राजपुत्राय सूतः कनकभूषितम्।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः॥ १३॥
taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam|ācacakṣe'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   13

राजा सत्वरमाहूय व्यापृतं वित्तसंचये।उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः॥ १४॥
rājā satvaramāhūya vyāpṛtaṃ vittasaṃcaye|uvāca deśakālajño niścitaṃ sarvataḥ śuciḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   14

वासांसि च वरार्हाणि भूषणानि महान्ति च।वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय॥ १५॥
vāsāṃsi ca varārhāṇi bhūṣaṇāni mahānti ca|varṣāṇyetāni saṃkhyāya vaidehyāḥ kṣipramānaya|| 15||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   15

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्॥ १६॥
narendreṇaivamuktastu gatvā kośagṛhaṃ tataḥ|prāyacchat sarvamāhṛtya sītāyai kṣiprameva tat|| 16||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   16

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः॥ १७॥
sā sujātā sujātāni vaidehī prasthitā vanam|bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ|| 17||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   17

व्यराजयत वैदेही वेश्म तत् सुविभूषिता।उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः॥ १८॥
vyarājayata vaidehī veśma tat suvibhūṣitā|udyatoṃ'śumataḥ kāle khaṃ prabheva vivasvataḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   18

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्॥ १९॥
tāṃ bhujābhyāṃ pariṣvajya śvaśrūrvacanamabravīt|anācarantīṃ kṛpaṇaṃ mūrdhnyupāghrāya maithilīm|| 19||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   19

असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः॥ २०॥
asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ|bhartāraṃ nānumanyante vinipātagataṃ striyaḥ|| 20||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   20

एष स्वभावो नारीणामनुभूय पुरा सुखम्।अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥ २१॥
eṣa svabhāvo nārīṇāmanubhūya purā sukham|alpāmapyāpadaṃ prāpya duṣyanti prajahatyapi|| 21||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   21

असत्यशीला विकृता दुर्गा अहृदयाः सदा।असत्यः पापसंकल्पाः क्षणमात्रविरागिणः॥ २२॥
asatyaśīlā vikṛtā durgā ahṛdayāḥ sadā|asatyaḥ pāpasaṃkalpāḥ kṣaṇamātravirāgiṇaḥ|| 22||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   22

न कुलं न कृतं विद्या न दत्तं नापि संग्रहः।स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥ २३॥
na kulaṃ na kṛtaṃ vidyā na dattaṃ nāpi saṃgrahaḥ|strīṇāṃ gṛhṇāti hṛdayamanityahṛdayā hi tāḥ|| 23||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   23

साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते।स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते॥ २४॥
sādhvīnāṃ tu sthitānāṃ tu śīle satye śrute sthite|strīṇāṃ pavitraṃ paramaṃ patireko viśiṣyate|| 24||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   24

स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्।तव देवसमस्त्वेष निर्धनः सधनोऽपि वा॥ २५॥
sa tvayā nāvamantavyaḥ putraḥ pravrājito vanam|tava devasamastveṣa nirdhanaḥ sadhano'pi vā|| 25||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   25

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता॥ २६॥
vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam|kṛtvāñjalimuvācedaṃ śvaśrūmabhimukhe sthitā|| 26||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   26

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे॥ २७॥
kariṣye sarvamevāhamāryā yadanuśāsti mām|abhijñāsmi yathā bharturvartitavyaṃ śrutaṃ ca me|| 27||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   27

न मामसज्जनेनार्या समानयितुमर्हति।धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा॥ २८॥
na māmasajjanenāryā samānayitumarhati|dharmād vicalituṃ nāhamalaṃ candrādiva prabhā|| 28||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   28

नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः।नापतिः सुखमेधेत या स्यादपि शतात्मजा॥ २९॥
nātantrī vādyate vīṇā nācakro vidyate rathaḥ|nāpatiḥ sukhamedheta yā syādapi śatātmajā|| 29||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   29

मितं ददाति हि पिता मितं भ्राता मितं सुतः।अमितस्य तु दातारं भर्तारं का न पूजयेत्॥ ३०॥
mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ|amitasya tu dātāraṃ bhartāraṃ kā na pūjayet|| 30||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   30

साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा।आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम्॥ ३१॥
sāhamevaṃgatā śreṣṭhā śrutadharmaparāvarā|ārye kimavamanyeyaṃ striyā bhartā hi daivatam|| 31||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   31

सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥ ३२॥
sītāyā vacanaṃ śrutvā kausalyā hṛdayaṅgamam|śuddhasattvā mumocāśru sahasā duḥkhaharṣajam|| 32||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   32

तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्।रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्॥ ३३॥
tāṃ prāñjalirabhiprekṣya mātṛmadhye'tisatkṛtām|rāmaḥ paramadharmātmā mātaraṃ vākyamabravīt|| 33||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   33

अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम।क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति॥ ३४॥
amba mā duḥkhitā bhūtvā paśyestvaṃ pitaraṃ mama|kṣayo'pi vanavāsasya kṣiprameva bhaviṣyati|| 34||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   34

सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्‍वृतम्॥ ३५॥
suptāyāste gamiṣyanti nava varṣāṇi pañca ca|samagramiha samprāptaṃ māṃ drakṣyasi suhṛd‍vṛtam|| 35||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   35

एतावदभिनीतार्थमुक्त्वा स जननीं वचः।त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः॥ ३६॥
etāvadabhinītārthamuktvā sa jananīṃ vacaḥ|trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ|| 36||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   36

ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः॥ ३७॥
tāścāpi sa tathaivārtā mātṝrdaśarathātmajaḥ|dharmayuktamidaṃ vākyaṃ nijagāda kṛtāñjaliḥ|| 37||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   37

संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्।तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः॥ ३८॥
saṃvāsāt paruṣaṃ kiṃcidajñānādapi yat kṛtam|tanme samupajānīta sarvāścāmantrayāmi vaḥ|| 38||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   38

वचनं राघवस्यैतद् धर्मयुक्तं समाहितम्।शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः॥ ३९॥
vacanaṃ rāghavasyaitad dharmayuktaṃ samāhitam|śuśruvustāḥ striyaḥ sarvāḥ śokopahatacetasaḥ|| 39||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   39

जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः।मानवेन्द्रस्य भार्याणामेवं वदति राघवे॥ ४०॥
jajño'tha tāsāṃ saṃnādaḥ krauñcīnāmiva niḥsvanaḥ|mānavendrasya bhāryāṇāmevaṃ vadati rāghave|| 40||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   40

मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा।विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम्॥ ४१॥
murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā|vilapitaparidevanākulaṃ vyasanagataṃ tadabhūt suduḥkhitam|| 41||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   41

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe ekonacatvāriṃśaḥ sargaḥ ||2-39||

Kanda : Ayodhya Kanda

Sarga :   39

Shloka :   42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In