This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 44

Sumithra Consoles Kausalya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuścatvāriṃśaḥ sargaḥ ||2-44||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   0

विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्॥ १॥
vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām|idaṃ dharme sthitā dharmyaṃ sumitrā vākyamabravīt|| 1||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   1

तवार्ये सद्‍गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।किं ते विलपितेनैवं कृपणं रुदितेन वा॥ २॥
tavārye sad‍guṇairyuktaḥ sa putraḥ puruṣottamaḥ|kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā|| 2||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   2

यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ ३॥
yastavārye gataḥ putrastyaktvā rājyaṃ mahābalaḥ|sādhu kurvan mahātmānaṃ pitaraṃ satyavādinam|| 3||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   3

शिष्टैराचरिते सम्यक‍्शश्वत् प्रेत्य फलोदये।रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ ४॥
śiṣṭairācarite samyaka‍्śaśvat pretya phalodaye|rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana|| 4||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   4

वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः।दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः॥ ५॥
vartate cottamāṃ vṛttiṃ lakṣmaṇo'smin sadānaghaḥ|dayāvān sarvabhūteṣu lābhastasya mahātmanaḥ|| 5||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   5

अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता।अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्॥ ६॥
araṇyavāse yad duḥkhaṃ jānantyeva sukhocitā|anugacchati vaidehī dharmātmānaṃ tavātmajam|| 6||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   6

कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः।धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः॥ ७॥
kīrtibhūtāṃ patākāṃ yo loke bhramayati prabhuḥ|dharmaḥ satyavrataparaḥ kiṃ na prāptastavātmajaḥ|| 7||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   7

व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्।न गात्रमंशुभिः सूर्यः संतापयितुमर्हति॥ ८॥
vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyamuttamam|na gātramaṃśubhiḥ sūryaḥ saṃtāpayitumarhati|| 8||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   8

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः।राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः॥ ९॥
śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ|rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho'nilaḥ|| 9||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   9

शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति॥ १०॥
śayānamanaghaṃ rātrau pitevābhipariṣvajan|gharmaghnaḥ saṃspṛśan śītaścandramā hlādayiṣyati|| 10||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   10

ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥ ११॥
dadau cāstrāṇi divyāni yasmai brahmā mahaujase|dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe|| 11||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   11

स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते॥ १२॥
sa śūraḥ puruṣavyāghraḥ svabāhubalamāśritaḥ|asaṃtrasto hyaraṇye'sau veśmanīva nivatsyate|| 12||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   12

यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।कथं न पृथिवी तस्य शासने स्थातुमर्हति॥ १३॥
yasyeṣupathamāsādya vināśaṃ yānti śatravaḥ|kathaṃ na pṛthivī tasya śāsane sthātumarhati|| 13||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   13

या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता।निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति॥ १४॥
yā śrīḥ śauryaṃ ca rāmasya yā ca kalyāṇasattvatā|nivṛttāraṇyavāsaḥ svaṃ kṣipraṃ rājyamavāpsyati|| 14||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   14

सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः।श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा॥ १५॥
sūryasyāpi bhavet sūryo hyagneragnaḥ prabhoḥ prabhuḥ|śriyāḥ śrīśca bhavedagryā kīrtyāḥ kīrtiḥ kṣamākṣamā|| 15||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   15

दैवतं देवतानां च भूतानां भूतसत्तमः।तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे॥ १६॥
daivataṃ devatānāṃ ca bhūtānāṃ bhūtasattamaḥ|tasya ke hyaguṇā devi vane vāpyathavā pure|| 16||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   16

पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः।क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते॥ १७॥
pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ|kṣipraṃ tisṛbhiretābhiḥ saha rāmo'bhiṣekṣyate|| 17||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   17

दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्।अयोध्यायां जनः सर्वः शोकवेगसमाहतः॥ १८॥
duḥkhajaṃ visṛjatyaśru niṣkrāmantamudīkṣya yam|ayodhyāyāṃ janaḥ sarvaḥ śokavegasamāhataḥ|| 18||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   18

कुशचीरधरं वीरं गच्छन्तमपराजितम्।सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्॥ १९॥
kuśacīradharaṃ vīraṃ gacchantamaparājitam|sītevānugatā lakṣmīstasya kiṃ nāma durlabham|| 19||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   19

धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्।लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥ २०॥
dhanurgrahavaro yasya bāṇakhaḍgāstrabhṛt svayam|lakṣmaṇo vrajati hyagre tasya kiṃ nāma durlabham|| 20||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   20

निवृत्तवनवासं तं द्रष्टासि पुनरागतम्।जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते॥ २१॥
nivṛttavanavāsaṃ taṃ draṣṭāsi punarāgatam|jahi śokaṃ ca mohaṃ ca devi satyaṃ bravīmi te|| 21||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   21

शिरसा चरणावेतौ वन्दमानमनिन्दिते।पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्॥ २२॥
śirasā caraṇāvetau vandamānamanindite|punardrakṣyasi kalyāṇi putraṃ candramivoditam|| 22||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   22

पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्।समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम्॥ २३॥
punaḥ praviṣṭaṃ dṛṣṭvā tamabhiṣiktaṃ mahāśriyam|samutsrakṣyasi netrābhyāṃ śīghramānandajaṃ jalam|| 23||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   23

मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम्।क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्॥ २४॥
mā śoko devi duḥkhaṃ vā na rāme dṛṣyate'śivam|kṣipraṃ drakṣyasi putraṃ tvaṃ sasītaṃ sahalakṣmaṇam|| 24||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   24

त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे।कमिदानीमिदं देवि करोषि हृदि विक्लवम्॥ २५॥
tvayā'śeṣo janaścāyaṃ samāśvāsyo yato'naghe|kamidānīmidaṃ devi karoṣi hṛdi viklavam|| 25||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   25

नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः।नहि रामात् परो लोके विद्यते सत्पथे स्थितः॥ २६॥
nārhā tvaṃ śocituṃ devi yasyāste rāghavaḥ sutaḥ|nahi rāmāt paro loke vidyate satpathe sthitaḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   26

अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी॥ २७॥
abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam|mudāśru mokṣyase kṣipraṃ megharekheva vārṣikī|| 27||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   27

पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः।कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति॥ २८॥
putraste varadaḥ kṣipramayodhyāṃ punarāgataḥ|karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati|| 28||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   28

अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्।मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्॥ २९॥
abhivādya namasyantaṃ śūraṃ sasuhṛdaṃ sutam|mudāsraiḥ prokṣase putraṃ megharājirivācalam|| 29||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   29

आश्वासयन्ती विविधैश्च वाक्यै- र्वाक्योपचारे कुशलानवद्या।रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा॥ ३०॥
āśvāsayantī vividhaiśca vākyai- rvākyopacāre kuśalānavadyā|rāmasya tāṃ mātaramevamuktvā devī sumitrā virarāma rāmā|| 30||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   30

निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः।सद्यः शरीरे विननाश शोकः शरद्‍गतो मेघ इवाल्पतोयः॥ ३१॥
niśamya tallakṣmaṇamātṛvākyaṃ rāmasya māturnaradevapatnyāḥ|sadyaḥ śarīre vinanāśa śokaḥ śarad‍gato megha ivālpatoyaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe catuścatvāriṃśaḥ sargaḥ ||2-44||

Kanda : Ayodhya Kanda

Sarga :   44

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In