This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 51

Lakshmana Shares Sorrow with Guha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekapañcāśaḥ sargaḥ ||2-51||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   0

तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् । गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥
tam jāgratam adambhena bhrātur arthāya lakṣmaṇam | guhaḥ samtāpa samtaptaḥ rāghavam vākyam abravīt ||2-51-1||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   1

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥
iyam tāta sukhā śayyā tvad artham upakalpitā | pratyāśvasihi sādhv asyām rāja putra yathā sukham ||2-51-2||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   2

उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः । गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥
ucitaḥ ayam janaḥ sarvaḥ kleśānām tvam sukha ucitaḥ | gupti artham jāgariṣyāmaḥ kākutsthasya vayam niśām ||2-51-3||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   3

न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥
na hi rāmāt priyataraḥ mama asti bhuvi kaścana | bravīmy etat aham satyam satyena eva ca te śape ||2-51-4||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   4

अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥
asya prasādāt āśamse loke asmin sumahad yaśaḥ | dharma avāptim ca vipulām artha avāptim ca kevalām ||2-51-5||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   5

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥
so aham priya sakham rāmam śayānam saha sītayā | rakṣiṣyāmi dhanuṣ pāṇiḥ sarvataḥ jñātibhiḥ saha ||2-51-6||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   6

न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा । चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥
na hi me aviditam kimcit vane asmimaḥ carataḥ sadā | catur angam hi api balam sumahat prasahemahi ||2-51-7||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   7

लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥
lakṣmaṇaḥ tam tadā uvāca rakṣyamāṇāḥ tvayā anagha | na atra bhītā vayam sarve dharmam eva anupaśyatā ||2-51-8||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   8

कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥
katham dāśarathau bhūmau śayāne saha sītayā | śakyā nidrā mayā labdhum jīvitam vā sukhāni vā ||2-51-9||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   9

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥
yo na deva asuraiḥ sarvaiḥ śakyaḥ prasahitum yudhi | tam paśya sukha samviṣṭam tṛṇeṣu saha sītayā ||2-51-10||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   10

यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
yo mantra tapasā labdho vividhaiḥ ca pariśramaiḥ | eko daśarathasya eṣa putraḥ sadṛśa lakṣaṇaḥ ||2-51-11||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   11

अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥
asmin pravrajitaḥ rājā na ciram vartayiṣyati | vidhavā medinī nūnam kṣipram eva bhaviṣyati ||2-51-12||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   12

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥
vinadya sumahā nādam śrameṇa uparatāḥ striyaḥ | nirghoṣa uparatam tāta manye rāja niveśanam ||2-51-13||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   13

कौसल्या चैव राजा च तथैव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥
kausalyā caiva rājā ca tathaiva jananī mama | na āśamse yadi jīvanti sarve te śarvarīm imām ||2-51-14||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   14

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥
jīved api hi me mātā śatrughnasya anvavekṣayā | tat duhkham yat tu kausalyā vīrasūr vinaśiṣyati ||2-51-15||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   15

अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा । राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥
anurakta jana ākīrṇā sukha āloka priya āvahā | rāja vyasana samsṛṣṭā sā purī vinaśiṣyati ||2-51-16||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   16

कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥
katham putram mahātmānam jyeṣṭham priyamapasyataḥ | śarīram dhārayuṣyānti prāṇā rājño mahātmanaḥ ||2-51-17||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   17

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥
vinaṣṭe nṛpatau paścātkausalyā vinaśiṣyati | anantaram ca mātā'pi mama nāśamupaiṣyati ||2-51-18||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   18

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥
atikrāntam atikrāntam anavāpya manoratham | rājye rāmam anikṣipya pitā me vinaśiṣyati ||2-51-19||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   19

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥
siddha arthāḥ pitaram vṛttam tasmin kāle hi upasthite | preta kāryeṣu sarveṣu samskariṣyanti bhūmipam ||2-51-20||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   20

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
ramya catvara samsthānām suvibhakta mahā pathām | harmya prasāda sampannām gaṇikā vara śobhitām ||2-51-21||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   21

रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
ratha aśva gaja sambādhām tūrya nāda vināditām | sarva kalyāṇa sampūrṇām hṛṣṭa puṣṭa jana ākulām ||2-51-22||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   22

आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥
ārāma udyāna sampannām samāja utsava śālinīm | sukhitā vicariṣyanti rāja dhānīm pitur mama ||2-51-23||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   23

अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥
api jīveddhaśaratho vanavāsātpunarvayam | pratyāgamya mahātmānamapi paśyema suvratam ||2-51-24||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   24

अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥
api satya pratijñena sārdham kuśalinā vayam | nivṛtte vana vāse asminn ayodhyām praviśemahi ||2-51-25||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   25

परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः । तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥
paridevayamānasya duhkha ārtasya mahātmanaḥ | tiṣṭhataḥ rāja putrasya śarvarī sā atyavartata ||2-51-26||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   26

तथा हि सत्यम् ब्रुवति प्रजा हिते । नर इन्द्र पुत्रे गुरु सौहृदात् गुहः । मुमोच बाष्पम् व्यसन अभिपीडितः । ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥
tathā hi satyam bruvati prajā hite | nara indra putre guru sauhṛdāt guhaḥ | mumoca bāṣpam vyasana abhipīḍitaḥ | jvarā āturaḥ nāgaiva vyathā āturaḥ ||2-51-27||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   27

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekapañcāśaḥ sargaḥ ||2-51||

Kanda : Ayodhya Kanda

Sarga :   51

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In