This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..2-76..
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् । उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥
tam evam śoka samtaptam bharatam kekayī sutam . uvāca vadatām śreṣṭho vasiṣṭhaḥ śreṣṭha vāg ṛṣiḥ ..2-76-1..
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः । प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥
alam śokena bhadram te rāja putra mahā yaśaḥ . prāpta kālam nara pateḥ kuru samyānam uttaram ..2-76-2..
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः । प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥
vasiṣṭhasya vacaḥ śrutvā bharataḥ dhāraṇām gataḥ . preta kāryāṇi sarvāṇi kārayām āsa dharmavit ..2-76-3..
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् । आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
uddhṛtam taila samkledāt sa tu bhūmau niveśitam . āpīta varṇa vadanam prasuptam iva bhūmipam ..2-76-4..
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते । ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥
samveśya śayane ca agrye nānā ratna pariṣkṛte . tataḥ daśaratham putraḥ vilalāpa suduhkhitaḥ ..2-76-5..
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते । विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥
kim te vyavasitam rājan proṣite mayy anāgate . vivāsya rāmam dharmajñam lakṣmaṇam ca mahā balam ..2-76-6..
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् । हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥
kva yāsyasi mahā rāja hitvā imam duhkhitam janam . hīnam puruṣa simhena rāmeṇa akliṣṭa karmaṇā ..2-76-7..
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥
yoga kṣemam tu te rājan ko asmin kalpayitā pure . tvayi prayāte svaḥ tāta rāme ca vanam āśrite ..2-76-8..
विधवा पृथिवी राजम्स् त्वया हीना न राजते । हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥
vidhavā pṛthivī rājams tvayā hīnā na rājate . hīna candrā iva rajanī nagarī pratibhāti mām ..2-76-9..
एवम् विलपमानम् तम् भरतम् दीन मानसम् । अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥
evam vilapamānam tam bharatam dīna mānasam . abravīd vacanam bhūyo vasiṣṭhaḥ tu mahān ṛṣiḥ ..2-76-10..
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः । तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥
preta kāryāṇi yāni asya kartavyāni viśāmpateḥ . tāni avyagram mahā bāho kriyatām avicāritam ..2-76-11..
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् । ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥
tathā iti bharataḥ vākyam vasiṣṭhasya abhipūjya tat . ṛtvik purohita ācāryāms tvarayām āsa sarvaśaḥ ..2-76-12..
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः । ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥
ye tu agrataḥ nara indrasyāgni agārāt bahiṣ kṛtāḥ . ṛtvigbhir yājakaiḥ caiva te hriyante yathā vidhi ..2-76-13..
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् । बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥
śibilāyām atha āropya rājānam gata cetanam . bāṣpa kaṇṭhā vimanasaḥ tam ūhuḥ paricārakāḥ ..2-76-14..
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च । प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥
hiraṇyam ca suvarṇam ca vāsāmsi vividhāni ca . prakirantaḥ janā mārgam nṛpater agrataḥ yayuḥ ..2-76-15..
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा । देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
candana aguru niryāsān saralam padmakam tathā . deva dārūṇi ca āhṛtya citām cakrus tathā apare ..2-76-16..
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् । ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥
gandhān ucca avacāmaḥ ca anyāms tatra dattvā atha bhūmipam . tataḥ samveśayām āsuḥ citā madhye tam ṛtvijaḥ ..2-76-17..
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः । जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥
tathā huta aśanam hutvā jepus tasya tadā ṛtvijaḥ . jaguḥ ca te yathā śāstram tatra sāmāni sāmagāḥ ..2-76-18..
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः । नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥
śibikābhiḥ ca yānaiḥ ca yathā arham tasya yoṣitaḥ . nagarān niryayus tatra vṛddhaiḥ parivṛtāḥ tadā ..2-76-19..
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् । स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥
prasavyam ca api tam cakrur ṛtvijo agni citam nṛpam . striyaḥ ca śoka samtaptāḥ kausalyā pramukhāḥ tadā ..2-76-20..
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे । आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥
krauncīnām iva nārīṇām ninādaḥ tatra śuśruve . ārtānām karuṇam kāle krośantīnām sahasraśaḥ ..2-76-21..
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः । यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥
tataḥ rudantyo vivaśā vilapya ca punaḥ punaḥ . yānebhyaḥ sarayū tīram avaterur vara anganāḥ ..2-76-22..
कृत उदकम् ते भरतेन सार्धम् । नृप अन्गना मन्त्रि पुरोहिताः च । पुरम् प्रविश्य अश्रु परीत नेत्रा । भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥
kṛta udakam te bharatena sārdham . nṛpa anganā mantri purohitāḥ ca . puram praviśya aśru parīta netrā . bhūmau daśa aham vyanayanta duhkham ..2-76-23..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..2-76..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In