This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 78

Shatrugna Tortures Mandhara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭasaptatitamaḥ sargaḥ ||2-78||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   0

अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः । भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥
atra yātrām samīhantam śatrughnaḥ lakṣmaṇa anujaḥ | bharatam śoka samtaptam idam vacanam abravīt ||2-78-1||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   1

गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः । स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥
gatir yaḥ sarva bhūtānām duhkhe kim punar ātmanaḥ | sa rāmaḥ sattva sampannaḥ striyā pravrājitaḥ vanam ||2-78-2||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   2

बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ । किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥
balavān vīrya sampanno lakṣmaṇo nāma yo api asau | kim na mocayate rāmam kṛtvā api pitṛ nigraham ||2-78-3||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   3

पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ । उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥
pūrvam eva tu nigrāhyaḥ samavekṣya naya anayau | utpatham yaḥ samārūḍho nāryā rājā vaśam gataḥ ||2-78-4||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   4

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे । प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥
iti sambhāṣamāṇe tu śatrughne lakṣmaṇa anuje | prāg dvāre abhūt tadā kubjā sarva ābharaṇa bhūṣitā ||2-78-5||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   5

लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती । विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥
liptā candana sāreṇa rāja vastrāṇi bibhratī | vividham vividhaistaistairbhūṣaṇaiśca vibhūṣitā ||2-78-6||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   6

मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी । बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥
mekhalā dāmabhiḥ citrai rajju baddhā iva vānarī | babhāse bahubhirbaddhā rajjubaddeva vānarī ||2-78-7||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   7

ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् । गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥
tām samīkṣya tadā dvāhstho bhṛśam pāpasya kāriṇīm | gṛhītvā akaruṇam kubjām śatrughnāya nyavedayat ||2-78-8||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   8

यस्याः कृते वने रामः न्यस्त देहः च वः पिता । सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥
yasyāḥ kṛte vane rāmaḥ nyasta dehaḥ ca vaḥ pitā | sā iyam pāpā nṛśamsā ca tasyāḥ kuru yathā mati ||2-78-9||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   9

शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः । अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥
śatrughnaḥ ca tat ājñāya vacanam bhṛśa duhkhitaḥ | antaḥ pura carān sarvān iti uvāca dhṛta vrataḥ ||2-78-10||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   10

तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः । यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥
tīvram utpāditam duhkham bhrātṛṛṇām me tathā pituḥ | yayā sā iyam nṛśamsasya karmaṇaḥ phalam aśnutām ||2-78-11||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   11

एवम् उक्ता च तेन आशु सखी जन समावृता । गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥
evam uktā ca tena āśu sakhī jana samāvṛtā | gṛhītā balavat kubjā sā tat gṛham anādayat ||2-78-12||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   12

ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः । क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥
tataḥ subhṛśa samtaptaḥ tasyāḥ sarvaḥ sakhī janaḥ | kruddham ājñāya śatrughnam vyapalāyata sarvaśaḥ ||2-78-13||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   13

अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः । यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥
amantrayata kṛtsnaḥ ca tasyāḥ sarva sakhī janaḥ | yathā ayam samupakrāntaḥ nihśeṣam naḥ kariṣyati ||2-78-14||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   14

सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् । कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥
sānukrośām vadānyām ca dharmajñām ca yaśasvinīm | kausalyām śaraṇam yāmaḥ sā hi no astu dhruvā gatiḥ ||2-78-15||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   15

स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः । विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥
sa ca roṣeṇa tāmra akṣaḥ śatrughnaḥ śatru tāpanaḥ | vicakarṣa tadā kubjām krośantīm pṛthivī tale ||2-78-16||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   16

तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः । चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥
tasyā hi ākṛṣyamāṇāyā mantharāyāḥ tataḥ tataḥ | citram bahu vidham bhāṇḍam pṛthivyām tat vyaśīryata ||2-78-17||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   17

तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् । अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥
tena bhāṇḍena samkīrṇam śrīmad rāja niveśanam | aśobhata tadā bhūyaḥ śāradam gaganam yathā ||2-78-18||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   18

स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः । कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥
sa balī balavat krodhāt gṛhītvā puruṣa ṛṣabhaḥ | kaikeyīm abhinirbhartsya babhāṣe paruṣam vacaḥ ||2-78-19||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   19

तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता । शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥
taiḥ vākyaiḥ paruṣaiḥ duhkhaiḥ kaikeyī bhṛśa duhhitā | śatrughna bhaya samtrastā putram śaraṇam āgatā ||2-78-20||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   20

ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् । अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥
tām prekṣya bharataḥ kruddham śatrughnam idam abravīt | avadhyāḥ sarva bhūtānām pramadāḥ kṣamyatām iti ||2-78-21||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   21

हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् । यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥
hanyām aham imām pāpām kaikeyīm duṣṭa cāriṇīm | yadi mām dhārmiko rāmaḥ na asūyen mātṛ ghātakam ||2-78-22||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   22

इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥
imām api hatām kubjām yadi jānāti rāghavaḥ | tvām ca mām caiva dharma ātmā na abhibhāṣiṣyate dhruvam ||2-78-23||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   23

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः । न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥
bharatasya vacaḥ śrutvā śatrughnaḥ lakṣmaṇa anujaḥ | nyavartata tataḥ roṣāt tām mumoca ca mantharām ||2-78-24||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   24

सा पाद मूले कैकेय्या मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥
sā pāda mūle kaikeyyā mantharā nipapāta ha | nihśvasantī suduhkha ārtā kṛpaṇam vilalāpa ca ||2-78-25||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   25

शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैः समाश्वासयद् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥
śatrughna vikṣepa vimūḍha samjñām | samīkṣya kubjām bharatasya mātā | śanaiḥ samāśvāsayad ārta rūpām | krauncīm vilagnām iva vīkṣamāṇām ||2-78-26||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   26

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭasaptatitamaḥ sargaḥ ||2-78||

Kanda : Ayodhya Kanda

Sarga :   78

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In