This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 83

Bharatha's Forest Journey

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe tryaśītitamaḥ sargaḥ ||2-83||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   0

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥
tataḥ samutthitaḥ kālyam āsthāya syandana uttamam | prayayau bharataḥ śīghram rāma darśana kānkṣayā ||2-83-1||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   1

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥
agrataḥ prayayus tasya sarve mantri purodhasaḥ | adhiruhya hayaiḥ yuktān rathān sūrya ratha upamān ||2-83-2||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   2

नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥
nava nāga sahasrāṇi kalpitāni yathā vidhi | anvayur bharatam yāntam ikṣvāku kula nandanam ||2-83-3||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   3

षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥
ṣaṣṭhī ratha sahasrāṇi dhanvino vividha āyudhāḥ | anvayur bharatam yāntam rāja putram yaśasvinam ||2-83-4||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   4

शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥
śatam sahasrāṇi aśvānām samārūḍhāni rāghavam | anvayur bharatam yāntam rāja putram yaśasvinam ||2-83-5||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   5

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥
kaikeyī ca sumitrā ca kausalyā ca yaśasvinī | rāma ānayana samhṛṣṭā yayur yānena bhāsvatā ||2-83-6||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   6

प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥
prayātāḥ ca ārya samghātā rāmam draṣṭum salakṣmaṇam | tasya eva ca kathāḥ citrāḥ kurvāṇā hṛṣṭa mānasāḥ ||2-83-7||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   7

मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥
megha śyāmam mahā bāhum sthira sattvam dṛḍha vratam | kadā drakṣyāmahe rāmam jagataḥ śoka nāśanam ||2-83-8||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   8

दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥
dṛṣṭaeva hi naḥ śokam apaneṣyati rāghavaḥ | tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ ||2-83-9||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   9

इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥
iti evam kathayantaḥ te samprahṛṣṭāḥ kathāḥ śubhāḥ | pariṣvajānāḥ ca anyonyam yayur nāgarikāḥ tadā ||2-83-10||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   10

ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥
ye ca tatra apare sarve sammatā ye ca naigamāḥ | rāmam prati yayur hṛṣṭāḥ sarvāḥ prakṛtayaḥ tadā ||2-83-11||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   11

मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
maṇi kārāḥ ca ye kecit kumbha kārāḥ ca śobhanāḥ | sūtra karma kṛtaḥ caiva ye ca śastra upajīvinaḥ ||2-83-12||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   12

मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
māyūrakāḥ krākacikā rocakā vedhakāḥ tathā | danta kārāḥ sudhā kārāḥ tathā gandha upajīvinaḥ ||2-83-13||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   13

सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
suvarṇa kārāḥ prakhyātāḥ tathā kambala dhāvakāḥ | snāpaka āccādakā vaidyā dhūpakāḥ śauṇḍikāḥ tathā ||2-83-14||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   14

रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥
rajakāḥ tunna vāyāḥ ca grāma ghoṣa mahattarāḥ | śailūṣāḥ ca saha strībhir yānti kaivartakāḥ tathā ||2-83-15||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   15

समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥
samāhitā vedavido brāhmaṇā vṛtta sammatāḥ | go rathaiḥ bharatam yāntam anujagmuḥ sahasraśaḥ ||2-83-16||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   16

सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥
suveṣāḥ śuddha vasanāḥ tāmra mṛṣṭa anulepanāḥ | sarve te vividhaiḥ yānaiḥ śanaiḥ bharatam anvayuḥ ||2-83-17||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   17

प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥
prahṛṣṭa muditā senā sānvayāt kaikayī sutam | bhrāturānayane yāntam bharatam bhrātṛvatsalam ||2-83-18||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   18

ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
te gatvā dūramadhvānam ratham yānāśvakuñjaraiḥ | samāsedustato gaṅgām śṛṅgiberapuram prati ||2-83-19||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   19

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥
yatra rāmasakho vīro guho jñātigaṇairvṛtaḥ | nivasatyapramādena deśam tam paripālayan ||2-83-20||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   20

उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥
upetya tīram gaṅgāyāścakramākairalaṅkatam | vyavatiṣṭhata sā senā bharatasya anuyāyinī ||2-83-21||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   21

निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥
nirīkṣya anugatām senām tām ca gangām śiva udakām | bharataḥ sacivān sarvān abravīd vākya kovidaḥ ||2-83-22||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   22

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥
niveśayata me sainyam abhiprāyeṇa sarvaśaḥ | viśrāntaḥ pratariṣyāmaḥ śvaidānīm mahā nadīm ||2-83-23||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   23

दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥
dātum ca tāvad iccāmi svar gatasya mahī pateḥ | aurdhvadeha nimitta artham avatīrya udakam nadīm ||2-83-24||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   24

तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥
tasya evam bruvataḥ amātyāḥ tathā iti uktvā samāhitāḥ | nyaveśayams tāmaḥ candena svena svena pṛthak pṛthak ||2-83-25||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   25

निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥
niveśya gangām anu tām mahā nadīm | camūm vidhānaiḥ paribarha śobhinīm | uvāsa rāmasya tadā mahātmano | vicintayāno bharataḥ nivartanam ||2-83-26||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   26

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe tryaśītitamaḥ sargaḥ ||2-83||

Kanda : Ayodhya Kanda

Sarga :   83

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In