This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 13

Aswamedha Sacrifice Arrangements

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe trayodaśaḥ sargaḥ ||1-13||

Kanda : Bala Kanda

Sarga :   13

Shloka :   0

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥
punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro'bhavat |prasavārthaṃ gato yaṣṭuṃ hayamedhena vīryavān ||1-13-1||

Kanda : Bala Kanda

Sarga :   13

Shloka :   1

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca |abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam ||1-13-2||

Kanda : Bala Kanda

Sarga :   13

Shloka :   2

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव । यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥
yajño me kriyatāṃ brahman yathoktaṃ munipuṅgava |yathā na vighnāḥ kriyante yajñāṅgeṣu vidhīyatām ||1-13-3||

Kanda : Bala Kanda

Sarga :   13

Shloka :   3

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥
bhavān snigdhaḥ suhṛnmahyaṃ guruśca paramo mahān |voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ ||1-13-4||

Kanda : Bala Kanda

Sarga :   13

Shloka :   4

तथेति च स राजानमब्रवीद् द्विजसत्तमः । करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥
tatheti ca sa rājānamabravīd dvijasattamaḥ |kariṣye sarvamevaitad bhavatā yat samarthitam ||1-13-5||

Kanda : Bala Kanda

Sarga :   13

Shloka :   5

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥
tato'bravīd dvijān vṛddhān yajñakarmasuniṣṭhitān |sthāpatye niṣṭhitāṃścaiva vṛddhān paramadhārmikān ||1-13-6||

Kanda : Bala Kanda

Sarga :   13

Shloka :   6

कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि । गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥
karmāntikāñśilpakārān vardhakīn khanakānapi |gaṇakāñśilpinaścaiva tathaiva naṭanartakān ||1-13-7||

Kanda : Bala Kanda

Sarga :   13

Shloka :   7

तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥
tathā śucīñśāstravidaḥ puruṣān subahuśrutān |yajñakarma samīhantāṃ bhavanto rājaśāsanāt ||1-13-8||

Kanda : Bala Kanda

Sarga :   13

Shloka :   8

इष्टका बहुसाहस्री शीघ्रमानीयतामिति । उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥
iṣṭakā bahusāhasrī śīghramānīyatāmiti |upakāryāḥ kriyantāṃ ca rājño bahuguṇānvitāḥ ||1-13-9||

Kanda : Bala Kanda

Sarga :   13

Shloka :   9

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
brāhmaṇāvasathāścaiva kartavyāḥ śataśaḥ śubhāḥ |bhakṣyānnapānairbahubhiḥ samupetāḥ suniṣṭhitāḥ ||1-13-10||

Kanda : Bala Kanda

Sarga :   13

Shloka :   10

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः । आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥
tathā paurajanasyāpi kartavyāśca suvistarāḥ |āgatānāṃ sudūrācca pārthivānāṃ pṛthak pṛthak ||1-13-11||

Kanda : Bala Kanda

Sarga :   13

Shloka :   11

वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥
vājivāraṇaśālāśca tathā śayyāgṛhāṇi ca |bhaṭānāṃ mahadāvāsā vaideśikanivāsinām ||1-13-12||

Kanda : Bala Kanda

Sarga :   13

Shloka :   12

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥
āvāsā bahubhakṣyā vai sarvakāmairupasthitāḥ |tathā paurajanasyāpi janasya bahuśobhanam ||1-13-13||

Kanda : Bala Kanda

Sarga :   13

Shloka :   13

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
dātavyamannaṃ vidhivat satkṛtya na tu līlayā |sarve varṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ ||1-13-14||

Kanda : Bala Kanda

Sarga :   13

Shloka :   14

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥
na cāvajñā prayoktavyā kāmakrodhavaśādapi |yajñakarmasu ye vyagrāḥ puruṣāḥ śilpinastathā ||1-13-15||

Kanda : Bala Kanda

Sarga :   13

Shloka :   15

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥
teṣāmapi viśeṣeṇa pūjā kāryā yathākramam |ye syuḥ sampūjitāḥ sarve vasubhirbhojanena ca ||1-13-16||

Kanda : Bala Kanda

Sarga :   13

Shloka :   16

यथा सर्वं सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥
yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate |tathā bhavantaḥ kurvantu prītiyuktena cetasā ||1-13-17||

Kanda : Bala Kanda

Sarga :   13

Shloka :   17

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥
tataḥ sarve samāgamya vasiṣṭhamidamabruvan |yatheṣṭaṃ tat suvihitaṃ na kiṃcit parihīyate ||1-13-18||

Kanda : Bala Kanda

Sarga :   13

Shloka :   18

यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते । ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥
yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate |tataḥ sumantramāhūya vasiṣṭho vākyamabravīt ||1-13-19||

Kanda : Bala Kanda

Sarga :   13

Shloka :   19

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः । ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥
nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ |brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaiva sahasraśaḥ ||1-13-20||

Kanda : Bala Kanda

Sarga :   13

Shloka :   20

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् । मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥
samānayasva satkṛtya sarvadeśeṣu mānavān |mithilādhipatiṃ śūraṃ janakaṃ satyavādinam ||1-13-21||

Kanda : Bala Kanda

Sarga :   13

Shloka :   21

तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥
tamānaya mahābhāgaṃ svayameva susatkṛtam |pūrvaṃ sambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te ||1-13-22||

Kanda : Bala Kanda

Sarga :   13

Shloka :   22

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् । सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥
tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam |sadvṛttaṃ devasaṃkāśaṃ svayamevānayasva ha ||1-13-23||

Kanda : Bala Kanda

Sarga :   13

Shloka :   23

तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥
tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam |śvaśuraṃ rājasiṃhasya saputraṃ tamihānaya ||1-13-24||

Kanda : Bala Kanda

Sarga :   13

Shloka :   24

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् । वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥
aṅgeśvaraṃ maheṣvāsaṃ romapādaṃ susatkṛtam |vayasyaṃ rājasiṃhasya saputraṃ tamihānaya ||1-13-25||

Kanda : Bala Kanda

Sarga :   13

Shloka :   25

तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् । मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥
tathā kosalarājānaṃ bhānumantaṃ susaṃskṛtam |magadhādhipatiṃ śūraṃ sarvaśāstraviśāradam ||1-13-26||

Kanda : Bala Kanda

Sarga :   13

Shloka :   26

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञः शासनमादाय चोदयस्व नृपर्षभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥
prāptijñaṃ paramodāraṃ satkṛtaṃ puruṣarṣabham |rājñaḥ śāsanamādāya codayasva nṛparṣabhān |prācīnān sindhusauvīrān saurāṣṭhreyāṃśca pārthivān ||1-13-27||

Kanda : Bala Kanda

Sarga :   13

Shloka :   27

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥
dākṣiṇātyān narendrāṃśca samastānānayasva ha |santi snigdhāśca ye cānye rājānaḥ pṛthivītale ||1-13-28||

Kanda : Bala Kanda

Sarga :   13

Shloka :   28

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥
tānānaya yathā kṣipraṃ sānugān sahabāndhavān |etān dūtairmahābhāgairānayasva nṛpājñayā ||1-13-29||

Kanda : Bala Kanda

Sarga :   13

Shloka :   29

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा । व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥
vasiṣṭhavākyaṃ tacchrutvā sumantrastvaritaṃ tadā |vyādiśat puruṣāṃstatra rājñāmānayane śubhān ||1-13-30||

Kanda : Bala Kanda

Sarga :   13

Shloka :   30

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥
svayameva hi dharmātmā prayāto muniśāsanāt |sumantrastvarito bhūtvā samānetuṃ mahāmatiḥ ||1-13-31||

Kanda : Bala Kanda

Sarga :   13

Shloka :   31

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥
te ca karmāntikāḥ sarve vasiṣṭhāya maharṣaye |sarvaṃ nivedayanti sma yajñe yadupakalpitam ||1-13-32||

Kanda : Bala Kanda

Sarga :   13

Shloka :   32

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥
tataḥ prīto dvijaśreṣṭhastān sarvān munirabravīt |avajñayā na dātavyaṃ kasyacillīlayāpi vā ||1-13-33||

Kanda : Bala Kanda

Sarga :   13

Shloka :   33

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ |tataḥ kaiścidahorātrairupayātā mahīkṣitaḥ ||1-13-34||

Kanda : Bala Kanda

Sarga :   13

Shloka :   34

बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥
bahūni ratnānyādāya rājño daśarathasya ha |tato vasiṣṭhaḥ suprīto rājānamidamabravīt ||1-13-35||

Kanda : Bala Kanda

Sarga :   13

Shloka :   35

उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥
upayātā naravyāghra rājānastava śāsanāt |mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ ||1-13-36||

Kanda : Bala Kanda

Sarga :   13

Shloka :   36

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥
yajñiyaṃ ca kṛtaṃ sarvaṃ puruṣaiḥ susamāhitaiḥ |niryātu ca bhavān yaṣṭuṃ yajñāyatanamantikāt ||1-13-37||

Kanda : Bala Kanda

Sarga :   13

Shloka :   37

सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
sarvakāmairupahṛtairupetaṃ vai samantataḥ |draṣṭumarhasi rājendra manaseva vinirmitam ||1-13-38||

Kanda : Bala Kanda

Sarga :   13

Shloka :   38

तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः । दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
tathā vasiṣṭhavacanādṛśaṣyaśṛṅgasya cobhayoḥ |divase śubhanakṣatre niryāto jagatīpatiḥ ||1-13-39||

Kanda : Bala Kanda

Sarga :   13

Shloka :   39

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥
tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ |ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃstadā ||1-13-40||

Kanda : Bala Kanda

Sarga :   13

Shloka :   40

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥
yajñavāṭaṃ gatāḥ sarve yathāśāstraṃ yathāvidhi |śrīmāṃśca saha patnībhī rājā dīkṣāmupāviśat ||1-13-41||

Kanda : Bala Kanda

Sarga :   13

Shloka :   41

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayodaśaḥ sargaḥ ||1-13||

Kanda : Bala Kanda

Sarga :   13

Shloka :   42

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In