This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcadaśaḥ sargaḥ ..1-15..
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥
medhāvī tu tato dhyātvā sa kiñcididamuttaram . labdhasaṃjñastatastaṃ tu vedajño nṛpamabravīt ..1-15-1..
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥
iṣṭiṃ te'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt . atharvaśirasi proktairmantraiḥ siddhāṃ vidhānataḥ ..1-15-2..
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥
tataḥ prākramadiṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt . juhāvāgnau ca tejasvī mantradṛṣṭena karmaṇā ..1-15-3..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ . bhāgapratigrahārthaṃ vai samavetā yathāvidhi ..1-15-4..
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥
tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ . abruvam̐llokakartāraṃ brahmāṇaṃ vacanaṃ tataḥ ..1-15-5..
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥
bhagavaṃstvatprasādena rāvaṇo nāma rākṣasaḥ . sarvān no bādhate vīryācchāsituṃ taṃ na śaknumaḥ ..1-15-6..
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥
tvayā tasmai varo dattaḥ prītena bhagavaṃstadā . mānayantaśca taṃ nityaṃ sarvaṃ tasya kṣamāmahe ..1-15-7..
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥
udvejayati lokāṃstrīnucchritān dveṣṭi durmatiḥ . śakraṃ tridaśarājānaṃ pradharṣayitumicchati ..1-15-8..
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥
ṛṣīn yakṣān sagandharvān brāhmaṇānasurāṃstadā . atikrāmati durdharṣo varadānena mohitaḥ ..1-15-9..
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ . calormimālī taṃ dṛṣṭvā samudro'pi na kampate ..1-15-10..
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥
tanmahanno bhayaṃ tasmād rākṣasād ghoradarśanāt . vadhārthaṃ tasya bhagavannupāyaṃ kartumarhasi ..1-15-11..
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
evamuktaḥ suraiḥ sarvaiścintayitvā tato'bravīt . hantāyaṃ viditastasya vadhopāyo durātmanaḥ ..1-15-12..
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥
tena gandharvayakṣāṇāṃ devadānavarakṣasām . avadhyo'smīti vāguktā tathetyuktaṃ ca tanmayā ..1-15-13..
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥
nākīrtayadavajñānāt tad rakṣo mānuṣāṃstadā . tasmāt sa mānuṣād vadhyo mṛtyurnānyo'sya vidyate ..1-15-14..
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥
etacchrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam . devā maharṣayaḥ sarve prahṛṣṭāste'bhavaṃstadā ..1-15-15..
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥
etasminnantare viṣṇurupayāto mahādyutiḥ . śaṅkhacakragadāpāṇiḥ pītavāsā jagatpatiḥ ..1-15-16..
वैनतेयं समारुह्य भास्करस्तोयदम् यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
vainateyaṃ samāruhya bhāskarastoyadam yathā . taptahāṭakakeyūro vandyamānaḥ surottamaiḥ ..1-15-17..
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
brahmaṇā ca samāgatya tatra tasthau samāhitaḥ . tamabruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ ..1-15-18..
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā . rājño daśarathasya tvamayodhyādhipatervibho ..1-15-19..
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥
dharmajñasya vadānyasya maharṣisamatejasaḥ . tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca ..1-15-20..
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥
viṣṇo putratvamāgaccha kṛtvā''tmānaṃ caturvidham . tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam ..1-15-21..
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥
avadhyaṃ daivatairviṣṇo samare jahi rāvaṇam . sa hi devān sagandharvān siddhāṃśca ṛṣisattamān ..1-15-22..
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥
rākṣaso rāvaṇo mūrkho vīryodrekeṇa bādhate . ṛṣayaśca tatastena gandharvāpsarasastathā ..1-15-23..
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥
krīḍanto nandanavane raudreṇa vinipātitāḥ . vadhārthaṃ vayamāyātāstasya vai munibhiḥ saha ..1-15-24..
सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः । त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
siddhagandharvayakṣāśca tatastvāṃ śraraṇaṃ gatāḥ . tvaṃ gatiḥ paramā deva sarveṣām naḥ paraṃtapaḥ ..1-15-25..
वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥
vadhāya devaśatṝṇāṃ nṛṇāṃ loke manaḥ kuru . evaṃ stutastu deveśo viṣṇustridaśapuṃgavaḥ ..1-15-26..
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥
pitāmahapurogāṃstān sarvalokanamaskṛtaḥ . abravīt tridaśān sarvān sametān dharmasaṃhitān ..1-15-27..
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥
bhayaṃ tyajata bhadraṃ vo hitārthaṃ yudhi rāvaṇam . saputrapautraṃ sāmātyaṃ samantrijñātibāndhavam ..1-15-28..
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥
hatvā krūraṃ durādharṣaṃ devarṣīṇāṃ bhayāvaham . daśavarṣasahasrāṇi daśavarṣaśatāni ca ..1-15-29..
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥
vatsyāmi mānuṣe loke pālayan pṛthivīmimām . evaṃ dattvā varaṃ devo devānāṃ viṣṇurātmavān ..1-15-30..
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥
mānuṣye cintayāmāsa janmabhūmimathātmanaḥ . tataḥ padmapalāśākṣaḥ kṛtvātmānaṃ caturvidham ..1-15-31..
पितरं रोचयामास तदा दशरथं नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥
pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam . tato devarṣigandharvāḥ sarudrāḥ sāpsarogaṇāḥ . stutibhirdivyarūpābhistuṣṭuvurmadhusūdanam ..1-15-32..
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥
tamuddhataṃ rāvaṇamugratejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam . virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvināmuddhara taṃ bhayāvaham ..1-15-33..
तमेव हत्वा सबलं सबान्धवम्विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरंसुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥
tameva hatvā sabalaṃ sabāndhavamvirāvaṇaṃ rāvaṇamugrapauruṣam . svarlokamāgaccha gatajvaraściraṃsurendraguptaṃ gatadoṣakalmaṣam ..1-15-34..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcadaśaḥ sargaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In