This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 15

Puthreshti and Story of Ravana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe pañcadaśaḥ sargaḥ ||1-15||

Kanda : Bala Kanda

Sarga :   15

Shloka :   0

मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥
medhāvī tu tato dhyātvā sa kiñcididamuttaram |labdhasaṃjñastatastaṃ tu vedajño nṛpamabravīt ||1-15-1||

Kanda : Bala Kanda

Sarga :   15

Shloka :   1

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥
iṣṭiṃ te'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt |atharvaśirasi proktairmantraiḥ siddhāṃ vidhānataḥ ||1-15-2||

Kanda : Bala Kanda

Sarga :   15

Shloka :   2

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥
tataḥ prākramadiṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt |juhāvāgnau ca tejasvī mantradṛṣṭena karmaṇā ||1-15-3||

Kanda : Bala Kanda

Sarga :   15

Shloka :   3

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |bhāgapratigrahārthaṃ vai samavetā yathāvidhi ||1-15-4||

Kanda : Bala Kanda

Sarga :   15

Shloka :   4

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥
tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ |abruvaँllokakartāraṃ brahmāṇaṃ vacanaṃ tataḥ ||1-15-5||

Kanda : Bala Kanda

Sarga :   15

Shloka :   5

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥
bhagavaṃstvatprasādena rāvaṇo nāma rākṣasaḥ |sarvān no bādhate vīryācchāsituṃ taṃ na śaknumaḥ ||1-15-6||

Kanda : Bala Kanda

Sarga :   15

Shloka :   6

त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥
tvayā tasmai varo dattaḥ prītena bhagavaṃstadā |mānayantaśca taṃ nityaṃ sarvaṃ tasya kṣamāmahe ||1-15-7||

Kanda : Bala Kanda

Sarga :   15

Shloka :   7

उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥
udvejayati lokāṃstrīnucchritān dveṣṭi durmatiḥ |śakraṃ tridaśarājānaṃ pradharṣayitumicchati ||1-15-8||

Kanda : Bala Kanda

Sarga :   15

Shloka :   8

ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥
ṛṣīn yakṣān sagandharvān brāhmaṇānasurāṃstadā |atikrāmati durdharṣo varadānena mohitaḥ ||1-15-9||

Kanda : Bala Kanda

Sarga :   15

Shloka :   9

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ |calormimālī taṃ dṛṣṭvā samudro'pi na kampate ||1-15-10||

Kanda : Bala Kanda

Sarga :   15

Shloka :   10

तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥
tanmahanno bhayaṃ tasmād rākṣasād ghoradarśanāt |vadhārthaṃ tasya bhagavannupāyaṃ kartumarhasi ||1-15-11||

Kanda : Bala Kanda

Sarga :   15

Shloka :   11

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
evamuktaḥ suraiḥ sarvaiścintayitvā tato'bravīt |hantāyaṃ viditastasya vadhopāyo durātmanaḥ ||1-15-12||

Kanda : Bala Kanda

Sarga :   15

Shloka :   12

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥
tena gandharvayakṣāṇāṃ devadānavarakṣasām |avadhyo'smīti vāguktā tathetyuktaṃ ca tanmayā ||1-15-13||

Kanda : Bala Kanda

Sarga :   15

Shloka :   13

नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥
nākīrtayadavajñānāt tad rakṣo mānuṣāṃstadā |tasmāt sa mānuṣād vadhyo mṛtyurnānyo'sya vidyate ||1-15-14||

Kanda : Bala Kanda

Sarga :   15

Shloka :   14

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥
etacchrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam |devā maharṣayaḥ sarve prahṛṣṭāste'bhavaṃstadā ||1-15-15||

Kanda : Bala Kanda

Sarga :   15

Shloka :   15

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥
etasminnantare viṣṇurupayāto mahādyutiḥ |śaṅkhacakragadāpāṇiḥ pītavāsā jagatpatiḥ ||1-15-16||

Kanda : Bala Kanda

Sarga :   15

Shloka :   16

वैनतेयं समारुह्य भास्करस्तोयदम् यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
vainateyaṃ samāruhya bhāskarastoyadam yathā |taptahāṭakakeyūro vandyamānaḥ surottamaiḥ ||1-15-17||

Kanda : Bala Kanda

Sarga :   15

Shloka :   17

ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
brahmaṇā ca samāgatya tatra tasthau samāhitaḥ |tamabruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ ||1-15-18||

Kanda : Bala Kanda

Sarga :   15

Shloka :   18

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā |rājño daśarathasya tvamayodhyādhipatervibho ||1-15-19||

Kanda : Bala Kanda

Sarga :   15

Shloka :   19

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥
dharmajñasya vadānyasya maharṣisamatejasaḥ |tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca ||1-15-20||

Kanda : Bala Kanda

Sarga :   15

Shloka :   20

विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥
viṣṇo putratvamāgaccha kṛtvā''tmānaṃ caturvidham |tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam ||1-15-21||

Kanda : Bala Kanda

Sarga :   15

Shloka :   21

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥
avadhyaṃ daivatairviṣṇo samare jahi rāvaṇam |sa hi devān sagandharvān siddhāṃśca ṛṣisattamān ||1-15-22||

Kanda : Bala Kanda

Sarga :   15

Shloka :   22

राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥
rākṣaso rāvaṇo mūrkho vīryodrekeṇa bādhate |ṛṣayaśca tatastena gandharvāpsarasastathā ||1-15-23||

Kanda : Bala Kanda

Sarga :   15

Shloka :   23

क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥
krīḍanto nandanavane raudreṇa vinipātitāḥ |vadhārthaṃ vayamāyātāstasya vai munibhiḥ saha ||1-15-24||

Kanda : Bala Kanda

Sarga :   15

Shloka :   24

सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः । त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
siddhagandharvayakṣāśca tatastvāṃ śraraṇaṃ gatāḥ |tvaṃ gatiḥ paramā deva sarveṣām naḥ paraṃtapaḥ ||1-15-25||

Kanda : Bala Kanda

Sarga :   15

Shloka :   25

वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥
vadhāya devaśatṝṇāṃ nṛṇāṃ loke manaḥ kuru |evaṃ stutastu deveśo viṣṇustridaśapuṃgavaḥ ||1-15-26||

Kanda : Bala Kanda

Sarga :   15

Shloka :   26

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥
pitāmahapurogāṃstān sarvalokanamaskṛtaḥ |abravīt tridaśān sarvān sametān dharmasaṃhitān ||1-15-27||

Kanda : Bala Kanda

Sarga :   15

Shloka :   27

भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥
bhayaṃ tyajata bhadraṃ vo hitārthaṃ yudhi rāvaṇam |saputrapautraṃ sāmātyaṃ samantrijñātibāndhavam ||1-15-28||

Kanda : Bala Kanda

Sarga :   15

Shloka :   28

हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥
hatvā krūraṃ durādharṣaṃ devarṣīṇāṃ bhayāvaham |daśavarṣasahasrāṇi daśavarṣaśatāni ca ||1-15-29||

Kanda : Bala Kanda

Sarga :   15

Shloka :   29

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥
vatsyāmi mānuṣe loke pālayan pṛthivīmimām |evaṃ dattvā varaṃ devo devānāṃ viṣṇurātmavān ||1-15-30||

Kanda : Bala Kanda

Sarga :   15

Shloka :   30

मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥
mānuṣye cintayāmāsa janmabhūmimathātmanaḥ |tataḥ padmapalāśākṣaḥ kṛtvātmānaṃ caturvidham ||1-15-31||

Kanda : Bala Kanda

Sarga :   15

Shloka :   31

पितरं रोचयामास तदा दशरथं नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥
pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam |tato devarṣigandharvāḥ sarudrāḥ sāpsarogaṇāḥ |stutibhirdivyarūpābhistuṣṭuvurmadhusūdanam ||1-15-32||

Kanda : Bala Kanda

Sarga :   15

Shloka :   32

तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥
tamuddhataṃ rāvaṇamugratejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam |virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvināmuddhara taṃ bhayāvaham ||1-15-33||

Kanda : Bala Kanda

Sarga :   15

Shloka :   33

तमेव हत्वा सबलं सबान्धवम्विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरंसुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥
tameva hatvā sabalaṃ sabāndhavamvirāvaṇaṃ rāvaṇamugrapauruṣam |svarlokamāgaccha gatajvaraściraṃsurendraguptaṃ gatadoṣakalmaṣam ||1-15-34||

Kanda : Bala Kanda

Sarga :   15

Shloka :   34

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcadaśaḥ sargaḥ ||

Kanda : Bala Kanda

Sarga :   15

Shloka :   35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In