This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 18

Dasaratha's Sons Birth and Education

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭādaśaḥ sargaḥ ||1-18||

Kanda : Bala Kanda

Sarga :   18

Shloka :   0

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥१-१८-१॥
nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ |pratigṛhyamarā bhāgān pratijagmuryathāgatam ||1-18-1||

Kanda : Bala Kanda

Sarga :   18

Shloka :   1

समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥१-१८-२॥
samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ |praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ ||1-18-2||

Kanda : Bala Kanda

Sarga :   18

Shloka :   2

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् ॥१-१८-३॥
yathārhaṃ pūjitāstena rājñā vai pṛthivīśvarāḥ |muditāḥ prayayurdeśān praṇamya munipuṃgavam ||1-18-3||

Kanda : Bala Kanda

Sarga :   18

Shloka :   3

श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
śrīmatāṃ gacchatāṃ teṣāṃ svagṛhāṇi purāt tataḥ |balāni rājñāṃ śubhrāṇi prahṛṣṭāni cakāśire ||1-18-4||

Kanda : Bala Kanda

Sarga :   18

Shloka :   4

गतेषु पृथिवीशेषु राजा दशरथः पुनः । प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ |praviveśa purīṃ śrīmān puraskṛtya dvijottamān ||1-18-5||

Kanda : Bala Kanda

Sarga :   18

Shloka :   5

शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः । अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
śāntayā prayayau sārdhamṛśaṣyaśṛṅgaḥ supūjitaḥ |amugamyamāno rājñā ca sānuyātreṇa dhīmatā ||1-18-6||

Kanda : Bala Kanda

Sarga :   18

Shloka :   6

एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः । उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥१-१८-७॥
evaṃ visṛjya tān sarvān rājā sampūrṇamānasaḥ |uvāsa sukhitastatra putrotpattiṃ vicintayan ||1-18-7||

Kanda : Bala Kanda

Sarga :   18

Shloka :   7

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः । ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
tato yajñe samāpte tu ṛtūnāṃ ṣaṭ samatyayuḥ |tataśca dvādaśe māse caitre nāvamike tithau ||1-18-8||

Kanda : Bala Kanda

Sarga :   18

Shloka :   8

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु । ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥१-१८-९॥
nakṣatre'ditidaivatye svoccasaṃstheṣu pañcasu |graheṣu karkaṭe lagne vākpatāvindunā saha ||1-18-9||

Kanda : Bala Kanda

Sarga :   18

Shloka :   9

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् । कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥१-१८-१०॥
prodyamāne jagannāthaṃ sarvalokanamaskṛtam |kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam ||1-18-10||

Kanda : Bala Kanda

Sarga :   18

Shloka :   10

विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् । लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥१-१८-११॥
viṣṇorardhaṃ mahābhāgaṃ putramaikṣvākunandanam |lohitākṣaṃ mahābāhuṃ raktoṣṭhaṃ dundubhisvanam ||1-18-11||

Kanda : Bala Kanda

Sarga :   18

Shloka :   11

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥१-१८-१२॥
kausalyā śuśubhe tena putreṇāmitatejasā |yathā vareṇa devānāmaditirvajrapāṇinā ||1-18-12||

Kanda : Bala Kanda

Sarga :   18

Shloka :   12

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ |sākṣād viṣṇoścaturbhāgaḥ sarvaiḥ samudito guṇaiḥ ||1-18-13||

Kanda : Bala Kanda

Sarga :   18

Shloka :   13

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ । वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥१-१८-१४॥
atha lakṣmaṇaśatrughnau sumitrājanayat sutau |vīrau sarvāstrakuśalau viṣṇorardhasamanvitau ||1-18-14||

Kanda : Bala Kanda

Sarga :   18

Shloka :   14

पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः । सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१-१८-१५॥
puṣye jātastu bharato mīnalagne prasannadhīḥ |sārpe jātau tu saumitrī kulīre'bhyudite ravau ||1-18-15||

Kanda : Bala Kanda

Sarga :   18

Shloka :   15

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥१-१८-१६॥
rājñaḥ putrā mahātmānaścatvāro jajñire pṛthak |guṇavanto'nurūpāśca rucyā proṣṭhapadopamāḥ ||1-18-16||

Kanda : Bala Kanda

Sarga :   18

Shloka :   16

जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥१-१८-१७॥
jaguḥ kalaṃ ca gandharvā nanṛtuścāpsarogaṇāḥ |devadundubhayo neduḥ puṣpavṛṣṭiśca khāt patat ||1-18-17||

Kanda : Bala Kanda

Sarga :   18

Shloka :   17

उत्सवश्च महानासीदयोध्यायां जनाकुलः । रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥१-१८-१८॥
utsavaśca mahānāsīdayodhyāyāṃ janākulaḥ |rathyāśca janasambādhā naṭanartakasaṃkulāḥ ||1-18-18||

Kanda : Bala Kanda

Sarga :   18

Shloka :   18

गायनैश्च विराविण्यो वादनैश्च तथापरैः । विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥१-१८-१९॥
gāyanaiśca virāviṇyo vādanaiśca tathāparaiḥ |virejurvipulāstatra sarvaratnasamanvitāḥ ||1-18-19||

Kanda : Bala Kanda

Sarga :   18

Shloka :   19

प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः ॥१-१८-२०॥
pradeyāṃśca dadau rājā sūtamāgadhavandinām |brāhmaṇebhyo dadau vittam godhanāni sahasraśaḥ ||1-18-20||

Kanda : Bala Kanda

Sarga :   18

Shloka :   20

अतीत्यैकादशाहं तु नामकर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥१-१८-२१॥
atītyaikādaśāhaṃ tu nāmakarma tathākarot |jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam ||1-18-21||

Kanda : Bala Kanda

Sarga :   18

Shloka :   21

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा । वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
saumitriṃ lakṣmaṇamiti śatrughnamaparaṃ tathā |vasiṣṭhaḥ paramaprīto nāmāni kurute tadā ||1-18-22||

Kanda : Bala Kanda

Sarga :   18

Shloka :   22

ब्राह्मणान् भोजयामास पौराजानपदानपि । अददद् ब्राह्मणानां च रत्नौघमलं बहु ॥१-१८-२३॥
brāhmaṇān bhojayāmāsa paurājānapadānapi |adadad brāhmaṇānāṃ ca ratnaughamalaṃ bahu ||1-18-23||

Kanda : Bala Kanda

Sarga :   18

Shloka :   23

तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् । तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
teṣāṃ janmakriyādīni sarvakarmāṇyakārayat |teṣāṃ keturiva jyeṣṭho rāmo ratikaraḥ pituḥ ||1-18-24||

Kanda : Bala Kanda

Sarga :   18

Shloka :   24

बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः । सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
babhūva bhūyo bhūtānāṃ svayambhūriva sammataḥ |sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ ||1-18-25||

Kanda : Bala Kanda

Sarga :   18

Shloka :   25

सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः । तेषामपि महातेजा रामः सत्यपराक्रमः ॥१-१८-२६॥
sarve jñānopasampannāḥ sarve samuditā guṇaiḥ |teṣāmapi mahātejā rāmaḥ satyaparākramaḥ ||1-18-26||

Kanda : Bala Kanda

Sarga :   18

Shloka :   26

इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः । गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥१-१८-२७॥
iṣṭaḥ sarvasya lokasya śaśāṅka iva nirmalaḥ |gajaskandhe'śvapṛṣṭhe ca rathacaryāsu sammataḥ ||1-18-27||

Kanda : Bala Kanda

Sarga :   18

Shloka :   27

धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः । बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥१-१८-२८॥
dhanurvede ca nirataḥ pituḥ śuśrūṣaṇe rataḥ |bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ ||1-18-28||

Kanda : Bala Kanda

Sarga :   18

Shloka :   28

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः । सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥१-१८-२९॥
rāmasya lokarāmasya bhrāturjyeṣṭhasya nityaśaḥ |sarvapriyakarastasya rāmasyāpi śarīrataḥ ||1-18-29||

Kanda : Bala Kanda

Sarga :   18

Shloka :   29

लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः । न च तेन विना निद्रां लभते पुरुषोत्तमः ॥१-१८-३०॥
lakṣmaṇo lakṣmisampanno bahiḥprāṇa ivāparaḥ |na ca tena vinā nidrāṃ labhate puruṣottamaḥ ||1-18-30||

Kanda : Bala Kanda

Sarga :   18

Shloka :   30

मृष्टमन्नमुपानीतमश्नाति न हि तं विना । यदा हि हयमारूढो मृगयां याति राघवः ॥१-१८-३१॥
mṛṣṭamannamupānītamaśnāti na hi taṃ vinā |yadā hi hayamārūḍho mṛgayāṃ yāti rāghavaḥ ||1-18-31||

Kanda : Bala Kanda

Sarga :   18

Shloka :   31

अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् । भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥१-१८-३२॥
athainaṃ pṛṣṭhato'bhyeti sadhanuḥ paripālayan |bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ ||1-18-32||

Kanda : Bala Kanda

Sarga :   18

Shloka :   32

प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः । स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥१-१८-३३॥
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ |sa caturbhirmahābhāgaiḥ putrairdaśarathaḥ priyaiḥ ||1-18-33||

Kanda : Bala Kanda

Sarga :   18

Shloka :   33

बभूव परमप्रीतो देवैरिव पितामहः । ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ॥१-१८-३४॥
babhūva paramaprīto devairiva pitāmahaḥ |te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ ||1-18-34||

Kanda : Bala Kanda

Sarga :   18

Shloka :   34

ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः । तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥१-१८-३५॥
hrīmantaḥ kīrtimantaśca sarvajñā dīrghadarśinaḥ |teṣāmevaṃprabhāvāṇāṃ sarveṣāṃ dīptatejasām ||1-18-35||

Kanda : Bala Kanda

Sarga :   18

Shloka :   35

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा । ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥१-१८-३६॥
pitā daśaratho hṛṣṭo brahmā lokādhipo yathā |te cāpi manujavyāghrā vaidikādhyayane ratāḥ ||1-18-36||

Kanda : Bala Kanda

Sarga :   18

Shloka :   36

पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः । अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥१-१८-३७॥
pitṛśuśrūṣaṇaratā dhanurvede ca niṣṭhitāḥ |atha rājā daśarathasteṣāṃ dārakriyāṃ prati ||1-18-37||

Kanda : Bala Kanda

Sarga :   18

Shloka :   37

चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः । तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥१-१८-३८॥
cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ |tasya cintayamānasya mantrimadhye mahātmanaḥ ||1-18-38||

Kanda : Bala Kanda

Sarga :   18

Shloka :   38

अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः । स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥१-१८-३९॥
abhyāgacchanmahātejo viśvāmitro mahāmuniḥ |sa rājño darśanākāṅkṣī dvārādhyakṣānuvāca ha ||1-18-39||

Kanda : Bala Kanda

Sarga :   18

Shloka :   39

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् । तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
śīghramākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam |tacchrutvā vacanaṃ tasya rājño veśma pradudruvuḥ ||1-18-40||

Kanda : Bala Kanda

Sarga :   18

Shloka :   40

संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः । ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥१-१८-४१॥
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ |te gatvā rājabhavanaṃ viśvāmitramṛṣiṃ tadā ||1-18-41||

Kanda : Bala Kanda

Sarga :   18

Shloka :   41

प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा । तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
prāptamāvedayāmāsurnṛpāyekṣvākave tadā |teṣāṃ tadvacanaṃ śrutvā sapurodhāḥ samāhitaḥ ||1-18-42||

Kanda : Bala Kanda

Sarga :   18

Shloka :   42

प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः । स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥१-१८-४३॥
pratyujjagāma saṃhṛṣṭo brahmāṇamiva vāsavaḥ |sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam ||1-18-43||

Kanda : Bala Kanda

Sarga :   18

Shloka :   43

प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् । स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥१-१८-४४॥
prahṛṣṭavadano rājā tato'rghyamupahārayat |sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā ||1-18-44||

Kanda : Bala Kanda

Sarga :   18

Shloka :   44

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् । पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
kuśalaṃ cāvyayaṃ caiva paryapṛcchannarādhipam |pure kośe janapade bāndhaveṣu suhṛtsu ca ||1-18-45||

Kanda : Bala Kanda

Sarga :   18

Shloka :   45

कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः । अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥१-१८-४६॥
kuśalaṃ kauśiko rājñaḥ paryapṛcchat sudhārmikaḥ |api te saṃnatāḥ sarve sāmantaripavo jitāḥ ||1-18-46||

Kanda : Bala Kanda

Sarga :   18

Shloka :   46

दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् । वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥१-१८-४७॥
daivaṃ ca mānuṣaṃ caiva karma te sādhvanuṣṭhitam |vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṅgavaḥ ||1-18-47||

Kanda : Bala Kanda

Sarga :   18

Shloka :   47

ऋषींश्च तान् यथान्यायं महाभाग उवाच ह । ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
ṛṣīṃśca tān yathānyāyaṃ mahābhāga uvāca ha |te sarve hṛṣṭamanasastasya rājño niveśanam ||1-18-48||

Kanda : Bala Kanda

Sarga :   18

Shloka :   48

विविशुः पूजितास्तेन निषेदुश्च यथार्हतः । अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥१-१८-४९॥
viviśuḥ pūjitāstena niṣeduśca yathārhataḥ |atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim ||1-18-49||

Kanda : Bala Kanda

Sarga :   18

Shloka :   49

उवाच परमोदारो हृष्टस्तमभिपूजयन् । यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥१-१८-५०॥
uvāca paramodāro hṛṣṭastamabhipūjayan |yathāmṛtasya samprāptiryathā varṣamanūdake ||1-18-50||

Kanda : Bala Kanda

Sarga :   18

Shloka :   50

यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै । प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥१-१८-५१॥
yathā sadṛśadāreṣu putrajanmāprajasya vai |praṇaṣṭasya yathā lābho yathā harṣo mahodayaḥ ||1-18-51||

Kanda : Bala Kanda

Sarga :   18

Shloka :   51

तथैवागमनं मन्ये स्वागतं ते महामुने । कं च ते परमं कामं करोमि किमु हर्षितः ॥१-१८-५२॥
tathaivāgamanaṃ manye svāgataṃ te mahāmune |kaṃ ca te paramaṃ kāmaṃ karomi kimu harṣitaḥ ||1-18-52||

Kanda : Bala Kanda

Sarga :   18

Shloka :   52

पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद । अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥१-१८-५३॥
pātrabhūto'si me vipra diṣṭyā prāpto'si mānada |adya me saphalaṃ janma jīvitaṃ ca sujīvitam ||1-18-53||

Kanda : Bala Kanda

Sarga :   18

Shloka :   53

यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम । पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥१-१८-५४॥
yasmād viprendramadrākṣaṃ suprabhātā niśā mama |pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ ||1-18-54||

Kanda : Bala Kanda

Sarga :   18

Shloka :   54

ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया । तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥१-१८-५५॥
brahmarṣitvamanuprāptaḥ pūjyo'si bahudhā mayā |tadadbhutamabhūd vipra pavitraṃ paramaṃ mama ||1-18-55||

Kanda : Bala Kanda

Sarga :   18

Shloka :   55

शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो । ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥१-१८-५६॥
śubhakṣetragataścāhaṃ tava saṃdarśanāt prabho |brūhi yat prārthitaṃ tubhyaṃ kāryamāgamanaṃ prati ||1-18-56||

Kanda : Bala Kanda

Sarga :   18

Shloka :   56

इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये । कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥१-१८-५७॥
icchāmyanugṛhīto'haṃ tvadarthaṃ parivṛddhaye |kāryasya na vimarśaṃ ca gantumarhasi suvrata ||1-18-57||

Kanda : Bala Kanda

Sarga :   18

Shloka :   57

कर्ता चाहमशेषेण दैवतं हि भवान् मम । मम च अयमनुप्राप्तो महानभ्युदयो द्विज । तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥१-१८-५८॥
kartā cāhamaśeṣeṇa daivataṃ hi bhavān mama |mama ca ayamanuprāpto mahānabhyudayo dvija |tavāgamanajaḥ kṛtsno dharmaścānuttamo dvija ||1-18-58||

Kanda : Bala Kanda

Sarga :   18

Shloka :   58

इति हृदयसुखं निशम्य वाक्यंश्रुतिसुखमात्मवता विनीतमुक्तम् । प्रथितगुणयशा गुणैर्विशिष्टःपरमऋषिः परमं जगाम हर्षम् ॥१-१८-५९॥
iti hṛdayasukhaṃ niśamya vākyaṃśrutisukhamātmavatā vinītamuktam |prathitaguṇayaśā guṇairviśiṣṭaḥparamaṛṣiḥ paramaṃ jagāma harṣam ||1-18-59||

Kanda : Bala Kanda

Sarga :   18

Shloka :   59

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭādaśaḥ sargaḥ ||1-18||

Kanda : Bala Kanda

Sarga :   18

Shloka :   60

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In