This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 24

Saryu-Ganga Confluence & Thataka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe caturviṃśaḥ sargaḥ ||1-24||

Kanda : Bala Kanda

Sarga :   24

Shloka :   0

ततः प्रभाते विमले कृताह्निकमरिन्दमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥१-२४-१॥
tataḥ prabhāte vimale kṛtāhnikamarindamau |viśvāmitraṃ puraskṛtya nadyāstīramupāgatau ||1-24-1||

Kanda : Bala Kanda

Sarga :   24

Shloka :   1

ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥१-२४-२॥
te ca sarve mahātmāno munayaḥ saṃśitavratāḥ |upasthāpya śubhāṃ nāvaṃ viśvāmitramathābruvan ||1-24-2||

Kanda : Bala Kanda

Sarga :   24

Shloka :   2

आरोहतु भवान् नावं राजपुत्रपुरस्कृतः । अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥
ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ |ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ ||1-24-3||

Kanda : Bala Kanda

Sarga :   24

Shloka :   3

विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च । ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥
viśvāmitrastathetyuktvā tānṛṣīn pratipūjya ca |tatāra sahitastābhyāṃ saritaṃ sāgaraṅgamām ||1-24-4||

Kanda : Bala Kanda

Sarga :   24

Shloka :   4

तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् । मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
tatra śuśrāva vai śabdaṃ toyasaṃrambhavardhitam |madhyamāgamya toyasya tasya śabdasya niścayam ||1-24-5||

Kanda : Bala Kanda

Sarga :   24

Shloka :   5

ज्ञातुकामो महातेजाः सह रामः कनीयसा । अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥१-२४-६॥
jñātukāmo mahātejāḥ saha rāmaḥ kanīyasā |atha rāmaḥ sarinmadhye papraccha munipuṅgavam ||1-24-6||

Kanda : Bala Kanda

Sarga :   24

Shloka :   6

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः । राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥१-२४-७॥
vāriṇo bhidyamānasya kimayaṃ tumulo dhvaniḥ |rāghavasya vacaḥ śrutvā kautūhalasamanvitam ||1-24-7||

Kanda : Bala Kanda

Sarga :   24

Shloka :   7

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । कैलासपर्वते राम मनसा निर्मितं परम् ॥१-२४-८॥
kathayāmāsa dharmātmā tasya śabdasya niścayam |kailāsaparvate rāma manasā nirmitaṃ param ||1-24-8||

Kanda : Bala Kanda

Sarga :   24

Shloka :   8

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः । तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥
brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ |tasmāt susrāva sarasaḥ sāyodhyāmupagūhate ||1-24-9||

Kanda : Bala Kanda

Sarga :   24

Shloka :   9

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता । तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥
saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā |tasyāyamatulaḥ śabdo jāhnavīmabhivartate ||1-24-10||

Kanda : Bala Kanda

Sarga :   24

Shloka :   10

वारिसंक्षोभजो राम प्रणामं नियतः कुरु । ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥१-२४-११॥
vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru |tābhyāṃ tu tāvubhau kṛtvā praṇāmamatidhārmikau ||1-24-11||

Kanda : Bala Kanda

Sarga :   24

Shloka :   11

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ । स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
tīraṃ dakṣiṇamāsādya jagmaturlaghuvikramau |sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā naravarātmajaḥ ||1-24-12||

Kanda : Bala Kanda

Sarga :   24

Shloka :   12

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् । अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥१-२४-१३॥
aviprahatamaikṣvākaḥ papraccha munipuṅgavam |aho vanamidaṃ durgaṃ jhillikāgaṇasaṃyutam ||1-24-13||

Kanda : Bala Kanda

Sarga :   24

Shloka :   13

भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः । नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥१-२४-१४॥
bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntairdāruṇāravaiḥ |nānāprakāraiḥ śakunairvāśyadbhirbhairavasvanaiḥ ||1-24-14||

Kanda : Bala Kanda

Sarga :   24

Shloka :   14

सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् । धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥१-२४-१५॥
siṃhavyāghravarāhaiśca vāraṇaiścāpi śobhitam |dhavāśvakarṇakakubhairbilvatindukapāṭalaiḥ ||1-24-15||

Kanda : Bala Kanda

Sarga :   24

Shloka :   15

संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् । तमुवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
saṃkīrṇaṃ badarībhiśca kiṃ nvidaṃ dāruṇaṃ vanam |tamuvāca mahātejā viśvāmitro mahāmuniḥ ||1-24-16||

Kanda : Bala Kanda

Sarga :   24

Shloka :   16

श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् । एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥१-२४-१७॥
śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam |etau janapadau sphītau pūrvamāstāṃ narottama ||1-24-17||

Kanda : Bala Kanda

Sarga :   24

Shloka :   17

मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ । पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
maladāśca karūṣāśca devanirmāṇanirmitau |purā vṛtravadhe rāma malena samabhiplutam ||1-24-18||

Kanda : Bala Kanda

Sarga :   24

Shloka :   18

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् । तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥१-२४-१९॥
kṣudhā caiva sahasrākṣaṃ brahmahatyā samāviśat |tamindraṃ malinaṃ devā ṛṣayaśca tapodhanāḥ ||1-24-19||

Kanda : Bala Kanda

Sarga :   24

Shloka :   19

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् । इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च ॥१-२४-२०॥
kalaśaiḥ snāpayāmāsurmalaṃ cāsya pramocayan |iha bhūmyāṃ malaṃ dattvā devāḥ kārūṣameva ca ||1-24-20||

Kanda : Bala Kanda

Sarga :   24

Shloka :   20

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे । निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥
śarīrajaṃ mahendrasya tato harṣaṃ prapedire |nirmalo niṣkarūṣaśca śuddha indro yathābhavat ||1-24-21||

Kanda : Bala Kanda

Sarga :   24

Shloka :   21

ददौ देशस्य सुप्रीतो वरं प्रादातनुत्तमम् । इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥
dadau deśasya suprīto varaṃ prādātanuttamam |imau janapadau sphītau khyātiṃ loke gamiṣyataḥ ||1-24-22||

Kanda : Bala Kanda

Sarga :   24

Shloka :   22

मलदाश्च करूषाश्च ममाङ्गमलधारिणौ । साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥१-२४-२३॥
maladāśca karūṣāśca mamāṅgamaladhāriṇau |sādhu sādhviti taṃ devāḥ pākaśāsanamabruvan ||1-24-23||

Kanda : Bala Kanda

Sarga :   24

Shloka :   23

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता । एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥१-२४-२४॥
deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā |etau janapadau sphītau dīrghakālamariṃdama ||1-24-24||

Kanda : Bala Kanda

Sarga :   24

Shloka :   24

मलदाश्च करूषाश्च मुदिता धनधान्यतः । कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥१-२४-२५॥
maladāśca karūṣāśca muditā dhanadhānyataḥ |kasyacittvatha kālasya yakṣiṇī kāmarūpiṇī ||1-24-25||

Kanda : Bala Kanda

Sarga :   24

Shloka :   25

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् । ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
balaṃ nāgasahasrasya dhārayantī tadā hyabhūt |tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ ||1-24-26||

Kanda : Bala Kanda

Sarga :   24

Shloka :   26

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः । वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥१-२४-२७॥
mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ |vṛttabāhurmahāśīrṣo vipulāsyatanurmahān ||1-24-27||

Kanda : Bala Kanda

Sarga :   24

Shloka :   27

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः । इमौ जनपदौ नित्यं विनाशयति राघव ॥१-२४-२८॥
rākṣaso bhairavākāro nityaṃ trāsayate prajāḥ |imau janapadau nityaṃ vināśayati rāghava ||1-24-28||

Kanda : Bala Kanda

Sarga :   24

Shloka :   28

मलदांश्च करूषांश्च ताटका दुष्टचारिणी । सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥१-२४-२९॥
maladāṃśca karūṣāṃśca tāṭakā duṣṭacāriṇī |seyaṃ panthānamāvṛtya vasatyatyardhayojane ||1-24-29||

Kanda : Bala Kanda

Sarga :   24

Shloka :   29

अत एव च गन्तव्यं ताटकाया वनं यतः । स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥१-२४-३०॥
ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ |svabāhubalamāśritya jahīmāṃ duṣṭacāriṇīm ||1-24-30||

Kanda : Bala Kanda

Sarga :   24

Shloka :   30

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः । नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥१-२४-३१॥
manniyogādimaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ |nahi kaścidimaṃ deśaṃ śakto hyāgantumīdṛśam ||1-24-31||

Kanda : Bala Kanda

Sarga :   24

Shloka :   31

यक्षिण्या घोरया राम उत्सादितमसह्यया । एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् । यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥१-२४-३२॥
yakṣiṇyā ghorayā rāma utsāditamasahyayā |etatte sarvamākhyātaṃ yathaitad dāruṇaṃ vanam |yakṣyā cotsāditaṃ sarvamadyāpi na nivartate ||1-24-32||

Kanda : Bala Kanda

Sarga :   24

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturviṃśaḥ sargaḥ ||1-24||

Kanda : Bala Kanda

Sarga :   24

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In