This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe triṃśaḥ sargaḥ ..1-30..
अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ । देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥१-३०-१॥
atha tau deśakālajñau rājaputrāvariṃdamau . deśe kāle ca vākyajñāvabrūtāṃ kauśikaṃ vacaḥ ..1-30-1..
भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥१-३०-२॥
bhagavañchrotumicchāvo yasmin kāle niśācarau . saṃrakṣaṇīyau tau brūhi nātivarteta tatkṣaṇam ..1-30-2..
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥१-३०-३॥
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā . sarve te munayaḥ prītāḥ praśaśaṃsurnṛpātmajau ..1-30-3..
अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥१-३०-४॥
adyaprabhṛti ṣaḍrātraṃ rakṣatāṃ rāghavau yuvām . dīkṣāṃ gato hyeṣa munirmaunitvaṃ ca gamiṣyati ..1-30-4..
तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥१-३०-५॥
tau tu tadvacanaṃ śrutvā rājaputrau yaśasvinau . anidraṃ ṣaḍahorātraṃ tapovanamarakṣatām ..1-30-5..
उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥१-३०-६॥
upāsāṃcakraturvīrau yattau paramadhanvinau . rarakṣaturmunivaraṃ viśvāmitramariṃdamau ..1-30-6..
अथ काले गते तस्मिन् षष्ठेऽहनि तदागते । सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥
atha kāle gate tasmin ṣaṣṭhe'hani tadāgate . saumitrimabravīd rāmo yatto bhava samāhitaḥ ..1-30-7..
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया । प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥१-३०-८॥
rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā . prajajvāla tato vediḥ sopādhyāyapurohitā ..1-30-8..
सदर्भचमसस्रुक्का स समित्कुसुमोच्चया । विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥१-३०-९॥
sadarbhacamasasrukkā sa samitkusumoccayā . viśvāmitreṇa sahitā vedirjajvāla sartvijā ..1-30-9..
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते । आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥१-३०-१०॥
mantravacca yathānyāyaṃ yajño'sau sampravartate . ākāśe ca mahāñchbdaḥ prādurāsīd bhayānakaḥ ..1-30-10..
आवार्य गगनं मेघो यथा प्रावृषि दृश्यते । तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥१-३०-११॥
āvārya gaganaṃ megho yathā prāvṛṣi dṛśyate . tathā māyāṃ vikurvāṇau rākṣasāvabhyadhāvatām ..1-30-11..
मारीचश्च सुबाहुश्च तयोरनुचरास्तथा । आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥१-३०-१२॥
mārīcaśca subāhuśca tayoranucarāstathā . āgamya bhīmasaṃkāśā rudhiraughānavāsṛjan ..1-30-12..
ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् । सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥१-३०-१३॥
tām tena rudhiraugheṇa vedīṃ vīkṣya samukṣitām . sahasābhidruto rāmastānapaśyat tato divi ..1-30-13..
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः । लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥१-३०-१४॥
tāvāpatantau sahasā dṛṣṭvā rājīvalocanaḥ . lakṣmaṇaṃ tvabhisamprekṣya rāmo vacanamabravīt ..1-30-14..
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । मानवास्त्रसमाधूताननिलेन यथा घनान् ॥१-३०-१५॥
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān . mānavāstrasamādhūtānanilena yathā ghanān ..1-30-15..
करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥१-३०-१६॥
kariṣyāmi na saṃdeho notsahe hantumīdṛśān . ityuktvā vacanaṃ rāmaścāpe saṃdhāya vegavān ..1-30-16..
मानवं परमोदारमस्त्रं परमभास्वरम् । चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१-३०-१७॥
mānavaṃ paramodāramastraṃ paramabhāsvaram . cikṣepa paramakruddho mārīcorasi rāghavaḥ ..1-30-17..
स तेन परमास्त्रेण मानवेन समाहतः । सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥१-३०-१८॥
sa tena paramāstreṇa mānavena samāhataḥ . sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave ..1-30-18..
विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥१-३०-१९॥
vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam . nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇamabravīt ..1-30-19..
पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् । मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥१-३०-२०॥
paśya lakṣmaṇa śīteṣuṃ mānavaṃ manusaṃhitam . mohayitvā nayatyenaṃ na ca prāṇairviyujyate ..1-30-20..
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः । राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥१-३०-२१॥
imānapi vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ . rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān ..1-30-21..
इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव । विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥१-३०-२२॥
ityuktvā lakṣmaṇaṃ cāśu lāghavaṃ darśayanniva . vigṛhya sumahaccāstramāgneyaṃ raghunandanaḥ ..1-30-22..
सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि । शेषान् वायव्यमादाय निजघान महायशाः । राघवः परमोदारो मुनीनां मुदमावहन् ॥१-३०-२३॥
subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi . śeṣān vāyavyamādāya nijaghāna mahāyaśāḥ . rāghavaḥ paramodāro munīnāṃ mudamāvahan ..1-30-23..
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-२४॥
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ . ṛṣibhiḥ pūjitastatra yathendro vijaye purā ..1-30-24..
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-२५॥
atha yajñe samāpte tu viśvāmitro mahāmuniḥ . nirītikā diśo dṛṣṭvā kākutsthamidamabravīt ..1-30-25..
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया । सिद्धाश्रममिदं सत्यं कृतं वीर महायशः । स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-२६॥
kṛtārtho'smi mahābāho kṛtaṃ guruvacastvayā . siddhāśramamidaṃ satyaṃ kṛtaṃ vīra mahāyaśaḥ . sa hi rāmaṃ praśasyaivaṃ tābhyāṃ saṃdhyāmupāgamat ..1-30-26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe triṃśaḥ sargaḥ ..1-30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In