This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 30

Rama's Protection

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe triṃśaḥ sargaḥ ||1-30||

Kanda : Bala Kanda

Sarga :   30

Shloka :   0

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ । देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥१-३०-१॥
atha tau deśakālajñau rājaputrāvariṃdamau |deśe kāle ca vākyajñāvabrūtāṃ kauśikaṃ vacaḥ ||1-30-1||

Kanda : Bala Kanda

Sarga :   30

Shloka :   1

भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥१-३०-२॥
bhagavañchrotumicchāvo yasmin kāle niśācarau |saṃrakṣaṇīyau tau brūhi nātivarteta tatkṣaṇam ||1-30-2||

Kanda : Bala Kanda

Sarga :   30

Shloka :   2

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥१-३०-३॥
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā |sarve te munayaḥ prītāḥ praśaśaṃsurnṛpātmajau ||1-30-3||

Kanda : Bala Kanda

Sarga :   30

Shloka :   3

अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥१-३०-४॥
adyaprabhṛti ṣaḍrātraṃ rakṣatāṃ rāghavau yuvām |dīkṣāṃ gato hyeṣa munirmaunitvaṃ ca gamiṣyati ||1-30-4||

Kanda : Bala Kanda

Sarga :   30

Shloka :   4

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥१-३०-५॥
tau tu tadvacanaṃ śrutvā rājaputrau yaśasvinau |anidraṃ ṣaḍahorātraṃ tapovanamarakṣatām ||1-30-5||

Kanda : Bala Kanda

Sarga :   30

Shloka :   5

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥१-३०-६॥
upāsāṃcakraturvīrau yattau paramadhanvinau |rarakṣaturmunivaraṃ viśvāmitramariṃdamau ||1-30-6||

Kanda : Bala Kanda

Sarga :   30

Shloka :   6

अथ काले गते तस्मिन् षष्ठेऽहनि तदागते । सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥
atha kāle gate tasmin ṣaṣṭhe'hani tadāgate |saumitrimabravīd rāmo yatto bhava samāhitaḥ ||1-30-7||

Kanda : Bala Kanda

Sarga :   30

Shloka :   7

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया । प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥१-३०-८॥
rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā |prajajvāla tato vediḥ sopādhyāyapurohitā ||1-30-8||

Kanda : Bala Kanda

Sarga :   30

Shloka :   8

सदर्भचमसस्रुक्का स समित्कुसुमोच्चया । विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥१-३०-९॥
sadarbhacamasasrukkā sa samitkusumoccayā |viśvāmitreṇa sahitā vedirjajvāla sartvijā ||1-30-9||

Kanda : Bala Kanda

Sarga :   30

Shloka :   9

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते । आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥१-३०-१०॥
mantravacca yathānyāyaṃ yajño'sau sampravartate |ākāśe ca mahāñchbdaḥ prādurāsīd bhayānakaḥ ||1-30-10||

Kanda : Bala Kanda

Sarga :   30

Shloka :   10

आवार्य गगनं मेघो यथा प्रावृषि दृश्यते । तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥१-३०-११॥
āvārya gaganaṃ megho yathā prāvṛṣi dṛśyate |tathā māyāṃ vikurvāṇau rākṣasāvabhyadhāvatām ||1-30-11||

Kanda : Bala Kanda

Sarga :   30

Shloka :   11

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा । आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥१-३०-१२॥
mārīcaśca subāhuśca tayoranucarāstathā |āgamya bhīmasaṃkāśā rudhiraughānavāsṛjan ||1-30-12||

Kanda : Bala Kanda

Sarga :   30

Shloka :   12

ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् । सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥१-३०-१३॥
tām tena rudhiraugheṇa vedīṃ vīkṣya samukṣitām |sahasābhidruto rāmastānapaśyat tato divi ||1-30-13||

Kanda : Bala Kanda

Sarga :   30

Shloka :   13

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः । लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥१-३०-१४॥
tāvāpatantau sahasā dṛṣṭvā rājīvalocanaḥ |lakṣmaṇaṃ tvabhisamprekṣya rāmo vacanamabravīt ||1-30-14||

Kanda : Bala Kanda

Sarga :   30

Shloka :   14

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । मानवास्त्रसमाधूताननिलेन यथा घनान् ॥१-३०-१५॥
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān |mānavāstrasamādhūtānanilena yathā ghanān ||1-30-15||

Kanda : Bala Kanda

Sarga :   30

Shloka :   15

करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥१-३०-१६॥
kariṣyāmi na saṃdeho notsahe hantumīdṛśān |ityuktvā vacanaṃ rāmaścāpe saṃdhāya vegavān ||1-30-16||

Kanda : Bala Kanda

Sarga :   30

Shloka :   16

मानवं परमोदारमस्त्रं परमभास्वरम् । चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१-३०-१७॥
mānavaṃ paramodāramastraṃ paramabhāsvaram |cikṣepa paramakruddho mārīcorasi rāghavaḥ ||1-30-17||

Kanda : Bala Kanda

Sarga :   30

Shloka :   17

स तेन परमास्त्रेण मानवेन समाहतः । सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥१-३०-१८॥
sa tena paramāstreṇa mānavena samāhataḥ |sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave ||1-30-18||

Kanda : Bala Kanda

Sarga :   30

Shloka :   18

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥१-३०-१९॥
vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam |nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇamabravīt ||1-30-19||

Kanda : Bala Kanda

Sarga :   30

Shloka :   19

पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् । मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥१-३०-२०॥
paśya lakṣmaṇa śīteṣuṃ mānavaṃ manusaṃhitam |mohayitvā nayatyenaṃ na ca prāṇairviyujyate ||1-30-20||

Kanda : Bala Kanda

Sarga :   30

Shloka :   20

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः । राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥१-३०-२१॥
imānapi vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ |rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān ||1-30-21||

Kanda : Bala Kanda

Sarga :   30

Shloka :   21

इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव । विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥१-३०-२२॥
ityuktvā lakṣmaṇaṃ cāśu lāghavaṃ darśayanniva |vigṛhya sumahaccāstramāgneyaṃ raghunandanaḥ ||1-30-22||

Kanda : Bala Kanda

Sarga :   30

Shloka :   22

सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि । शेषान् वायव्यमादाय निजघान महायशाः । राघवः परमोदारो मुनीनां मुदमावहन् ॥१-३०-२३॥
subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi |śeṣān vāyavyamādāya nijaghāna mahāyaśāḥ |rāghavaḥ paramodāro munīnāṃ mudamāvahan ||1-30-23||

Kanda : Bala Kanda

Sarga :   30

Shloka :   23

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-२४॥
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |ṛṣibhiḥ pūjitastatra yathendro vijaye purā ||1-30-24||

Kanda : Bala Kanda

Sarga :   30

Shloka :   24

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-२५॥
atha yajñe samāpte tu viśvāmitro mahāmuniḥ |nirītikā diśo dṛṣṭvā kākutsthamidamabravīt ||1-30-25||

Kanda : Bala Kanda

Sarga :   30

Shloka :   25

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया । सिद्धाश्रममिदं सत्यं कृतं वीर महायशः । स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-२६॥
kṛtārtho'smi mahābāho kṛtaṃ guruvacastvayā |siddhāśramamidaṃ satyaṃ kṛtaṃ vīra mahāyaśaḥ |sa hi rāmaṃ praśasyaivaṃ tābhyāṃ saṃdhyāmupāgamat ||1-30-26||

Kanda : Bala Kanda

Sarga :   30

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe triṃśaḥ sargaḥ ||1-30||

Kanda : Bala Kanda

Sarga :   30

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In