This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ..1-38..
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥
tāṃ kathāṃ kauśiko rāme nivedya madhurākṣarām . punarevāparaṃ vākyaṃ kākutsthamidamabravīt ..1-38-1..
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥१-३८-२॥
ayodhyādhipatirvīra pūrvamāsīnnarādhipaḥ . sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ ..1-38-2..
वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥१-३८-३॥
vaidarbhaduhitā rāma keśinī nāma nāmataḥ . jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī ..1-38-3..
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥
ariṣṭanemerduhitā suparṇabhaginī tu sā . dvitīyā sagarasyāsīt patnī sumatisaṃjñitā ..1-38-4..
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥
tābhyāṃ saha mahārājaḥ patnībhyāṃ taptavāṃstapaḥ . himavantaṃ samāsādya bhṛguprasravaṇe girau ..1-38-5..
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥१-३८-६॥
atha varṣaśate pūrṇe tapasā''rādhito muniḥ . sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ ..1-38-6..
अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
apatyalābhaḥ sumahān bhaviṣyati tavānagha . kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha ..1-38-7..
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
ekā janayitā tāta putraṃ vaṃśakaraṃ tava . ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati ..1-38-8..
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥
bhāṣamāṇaṃ mahātmānaṃ rājaputryau prasādya tam . ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā ..1-38-9..
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति । श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥
ekaḥ kasyāḥ suto brahman kā bahūñjanayiṣyati . śrotumicchāvahe brahman satyamastu vacastava ..1-38-10..
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥
tayostad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ . uvāca paramāṃ vāṇīṃ svacchando'tra vidhīyatām ..1-38-11..
एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१-३८-१२॥
eko vaṃśakaro vāstu bahavo vā mahābalāḥ . kīrtimanto mahotsāhāḥ kā vā kaṃ varamicchati ..1-38-12..
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१-३८-१३॥
munestu vacanaṃ śrutvā keśinī raghunandana . putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau ..1-38-13..
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā . mahotsāhān kīrtimato jagrāha sumatiḥ sutān ..1-38-14..
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् । जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥१-३८-१५॥
pradakṣiṇamṛṣiṃ kṛtvā śirasābhipraṇamya tam . jagāma svapuraṃ rājā sabhāryo raghunandana ..1-38-15..
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥
atha kāle gate tasya jyeṣṭhā putraṃ vyajāyata . asamañja iti khyātaṃ keśinī sagarātmajam ..1-38-16..
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥
sumatistu naravyāghra garbhatumbaṃ vyajāyata . ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ ..1-38-17..
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-१८॥
ghṛtapūrṇeṣu kumbheṣu dhātryastān samavardhayan . kālena mahatā sarve yauvanaṃ pratipedire ..1-38-18..
अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-१९॥
atha dīrgheṇa kālena rūpayauvanaśālinaḥ . ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃstadā ..1-38-19..
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-२०॥
sa ca jyeṣṭho naraśreṣṭha sagarasyātmasambhavaḥ . bālān gṛhītvā tu jale sarayvā raghunandana ..1-38-20..
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥
prakṣipya prāhasannityaṃ majjatastān nirīkṣya vai . evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ ..1-38-21..
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-२२॥
paurāṇāmahite yuktaḥ pitrā nirvāsitaḥ purāt . tasya putroṃ'śumān nāma asamañjasya vīryavān ..1-38-22..
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
sammataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ . tataḥ kālena mahatā matiḥ samabhijāyata ..1-38-23..
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-२४॥
sagarasya naraśreṣṭha yajeyamiti niścitā . sa kṛtvā niścayaṃ rājā sopādhyāyagaṇastadā . yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame ..1-38-24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ..1-38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In