श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ||1-38||
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥
tāṃ kathāṃ kauśiko rāme nivedya madhurākṣarām |punarevāparaṃ vākyaṃ kākutsthamidamabravīt ||1-38-1||
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥१-३८-२॥
ayodhyādhipatirvīra pūrvamāsīnnarādhipaḥ |sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ ||1-38-2||
वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥१-३८-३॥
vaidarbhaduhitā rāma keśinī nāma nāmataḥ |jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī ||1-38-3||
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥
ariṣṭanemerduhitā suparṇabhaginī tu sā |dvitīyā sagarasyāsīt patnī sumatisaṃjñitā ||1-38-4||
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥
tābhyāṃ saha mahārājaḥ patnībhyāṃ taptavāṃstapaḥ |himavantaṃ samāsādya bhṛguprasravaṇe girau ||1-38-5||
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥१-३८-६॥
atha varṣaśate pūrṇe tapasā''rādhito muniḥ |sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ ||1-38-6||
अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
apatyalābhaḥ sumahān bhaviṣyati tavānagha |kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha ||1-38-7||
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
ekā janayitā tāta putraṃ vaṃśakaraṃ tava |ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati ||1-38-8||
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥
bhāṣamāṇaṃ mahātmānaṃ rājaputryau prasādya tam |ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā ||1-38-9||
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति । श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥
ekaḥ kasyāḥ suto brahman kā bahūñjanayiṣyati |śrotumicchāvahe brahman satyamastu vacastava ||1-38-10||
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥
tayostad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ |uvāca paramāṃ vāṇīṃ svacchando'tra vidhīyatām ||1-38-11||
एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१-३८-१२॥
eko vaṃśakaro vāstu bahavo vā mahābalāḥ |kīrtimanto mahotsāhāḥ kā vā kaṃ varamicchati ||1-38-12||
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१-३८-१३॥
munestu vacanaṃ śrutvā keśinī raghunandana |putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau ||1-38-13||
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā |mahotsāhān kīrtimato jagrāha sumatiḥ sutān ||1-38-14||
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् । जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥१-३८-१५॥
pradakṣiṇamṛṣiṃ kṛtvā śirasābhipraṇamya tam |jagāma svapuraṃ rājā sabhāryo raghunandana ||1-38-15||
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥
atha kāle gate tasya jyeṣṭhā putraṃ vyajāyata |asamañja iti khyātaṃ keśinī sagarātmajam ||1-38-16||
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥
sumatistu naravyāghra garbhatumbaṃ vyajāyata |ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ ||1-38-17||
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-१८॥
ghṛtapūrṇeṣu kumbheṣu dhātryastān samavardhayan |kālena mahatā sarve yauvanaṃ pratipedire ||1-38-18||
अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-१९॥
atha dīrgheṇa kālena rūpayauvanaśālinaḥ |ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃstadā ||1-38-19||
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-२०॥
sa ca jyeṣṭho naraśreṣṭha sagarasyātmasambhavaḥ |bālān gṛhītvā tu jale sarayvā raghunandana ||1-38-20||
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥
prakṣipya prāhasannityaṃ majjatastān nirīkṣya vai |evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ ||1-38-21||
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-२२॥
paurāṇāmahite yuktaḥ pitrā nirvāsitaḥ purāt |tasya putroṃ'śumān nāma asamañjasya vīryavān ||1-38-22||
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
sammataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ |tataḥ kālena mahatā matiḥ samabhijāyata ||1-38-23||
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-२४॥
sagarasya naraśreṣṭha yajeyamiti niścitā |sa kṛtvā niścayaṃ rājā sopādhyāyagaṇastadā |yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame ||1-38-24||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ||1-38||