This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 61

Viswamithra's Penance & Sunasepha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ||1-61||

Kanda : Bala Kanda

Sarga :   61

Shloka :   0

विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः॥ १॥
viśvāmitro mahātejāḥ prasthitān vīkṣya tānṛṣīn|abravīnnaraśārdūla sarvāṃstān vanavāsinaḥ|| 1||

Kanda : Bala Kanda

Sarga :   61

Shloka :   1

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः॥ २॥
mahāvighnaḥ pravṛtto'yaṃ dakṣiṇāmāsthito diśam|diśamanyāṃ prapatsyāmastatra tapsyāmahe tapaḥ|| 2||

Kanda : Bala Kanda

Sarga :   61

Shloka :   2

पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम्॥ ३॥
paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ|sukhaṃ tapaścariṣyāmaḥ sukhaṃ taddhi tapovanam|| 3||

Kanda : Bala Kanda

Sarga :   61

Shloka :   3

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः॥ ४॥
evamuktvā mahātejāḥ puṣkareṣu mahāmuniḥ|tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ|| 4||

Kanda : Bala Kanda

Sarga :   61

Shloka :   4

एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥ ५॥
etasminneva kāle tu ayodhyādhipatirmahān|ambarīṣa iti khyāto yaṣṭuṃ samupacakrame|| 5||

Kanda : Bala Kanda

Sarga :   61

Shloka :   5

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्॥ ६॥
tasya vai yajamānasya paśumindro jahāra ha|praṇaṣṭe tu paśau vipro rājānamidamabravīt|| 6||

Kanda : Bala Kanda

Sarga :   61

Shloka :   6

पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर॥ ७॥
paśurabhyāhṛto rājan praṇaṣṭastava durnayāt|arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara|| 7||

Kanda : Bala Kanda

Sarga :   61

Shloka :   7

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते॥ ८॥
prāyaścittaṃ mahaddhyetannaraṃ vā puruṣarṣabha|ānayasva paśuṃ śīghraṃ yāvat karma pravartate|| 8||

Kanda : Bala Kanda

Sarga :   61

Shloka :   8

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ ९॥
upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabhaḥ|anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ|| 9||

Kanda : Bala Kanda

Sarga :   61

Shloka :   9

देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः॥ १०॥
deśāñjanapadāṃstāṃstān nagarāṇi vanāni ca|āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ|| 10||

Kanda : Bala Kanda

Sarga :   61

Shloka :   10

स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुंगे समासीनमृचीकं संददर्श ह॥ ११॥
sa putrasahitaṃ tāta sabhāryaṃ raghunandana|bhṛgutuṃge samāsīnamṛcīkaṃ saṃdadarśa ha|| 11||

Kanda : Bala Kanda

Sarga :   61

Shloka :   11

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः॥ १२॥
tamuvāca mahātejāḥ praṇamyābhiprasādya ca|maharṣiṃ tapasā dīptaṃ rājarṣiramitaprabhaḥ|| 12||

Kanda : Bala Kanda

Sarga :   61

Shloka :   12

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि॥ १३॥
pṛṣṭvā sarvatra kuśalamṛcīkaṃ tamidaṃ vacaḥ|gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi|| 13||

Kanda : Bala Kanda

Sarga :   61

Shloka :   13

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम्॥ १४॥
paśorarthe mahābhāga kṛtakṛtyo'smi bhārgava|sarve parigatā deśā yajñiyaṃ na labhe paśum|| 14||

Kanda : Bala Kanda

Sarga :   61

Shloka :   14

दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः॥ १५॥
dātumarhasi mūlyena sutamekamito mama|evamukto mahātejā ṛcīkastvabravīd vacaḥ|| 15||

Kanda : Bala Kanda

Sarga :   61

Shloka :   15

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्॥ १६॥
nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana|ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām|| 16||

Kanda : Bala Kanda

Sarga :   61

Shloka :   16

उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः॥ १७॥
uvāca naraśārdūlamambarīṣamidaṃ vacaḥ|avikreyaṃ sutaṃ jyeṣṭhaṃ bhagavānāha bhārgavaḥ|| 17||

Kanda : Bala Kanda

Sarga :   61

Shloka :   17

ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव॥ १८॥
mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ prabho|tasmāt kanīyasaṃ putraṃ na dāsye tava pārthiva|| 18||

Kanda : Bala Kanda

Sarga :   61

Shloka :   18

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्॥ १९॥
prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ|mātṝṇāṃ ca kanīyāṃsastasmād rakṣye kanīyasam|| 19||

Kanda : Bala Kanda

Sarga :   61

Shloka :   19

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥ २०॥
uktavākye munau tasmin munipatnyāṃ tathaiva ca|śunaḥśepaḥ svayaṃ rāma madhyamo vākyamabravīt|| 20||

Kanda : Bala Kanda

Sarga :   61

Shloka :   20

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्॥ २१॥
pitā jyeṣṭhamavikreyaṃ mātā cāha kanīyasam|vikreyaṃ madhyamaṃ manye rājaputra nayasva mām|| 21||

Kanda : Bala Kanda

Sarga :   61

Shloka :   21

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥ २२॥
atha rājā mahābāho vākyānte brahmavādinaḥ|hiraṇyasya suvarṇasya koṭibhī ratnarāśibhiḥ|| 22||

Kanda : Bala Kanda

Sarga :   61

Shloka :   22

गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥ २३॥
gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ|gṛhītvā paramaprīto jagāma raghunandana|| 23||

Kanda : Bala Kanda

Sarga :   61

Shloka :   23

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः॥ २४॥
ambarīṣastu rājarṣī rathamāropya satvaraḥ|śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ|| 24||

Kanda : Bala Kanda

Sarga :   61

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ||1-61||

Kanda : Bala Kanda

Sarga :   61

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In