This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 63

Viswamithra and Menaka

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe triṣaṣṭhitamaḥ sargaḥ ||1-63||

Kanda : Bala Kanda

Sarga :   63

Shloka :   0

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः॥ १॥
pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim|abhyagacchan surāḥ sarve tapaḥ phalacikīrṣavaḥ|| 1||

Kanda : Bala Kanda

Sarga :   63

Shloka :   1

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः। ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः॥ २॥
abravīt sumahātejā brahmā suruciraṃ vacaḥ|ṛṣistvamasi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ|| 2||

Kanda : Bala Kanda

Sarga :   63

Shloka :   2

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्। विश्वामित्रो महातेजा भूयस्तेपे महत् तपः॥ ३॥
tamevamuktvā deveśastridivaṃ punarabhyagāt|viśvāmitro mahātejā bhūyastepe mahat tapaḥ|| 3||

Kanda : Bala Kanda

Sarga :   63

Shloka :   3

ततः कालेन महता मेनका परमाप्सराः। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे॥ ४॥
tataḥ kālena mahatā menakā paramāpsarāḥ|puṣkareṣu naraśreṣṭha snātuṃ samupacakrame|| 4||

Kanda : Bala Kanda

Sarga :   63

Shloka :   4

तां ददर्श महातेजा मेनकां कुशिकात्मजः। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा॥ ५॥
tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ|rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā|| 5||

Kanda : Bala Kanda

Sarga :   63

Shloka :   5

कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे॥ ६॥
kandarpadarpavaśago munistāmidamabravīt|apsaraḥ svāgataṃ te'stu vasa ceha mamāśrame|| 6||

Kanda : Bala Kanda

Sarga :   63

Shloka :   6

अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्॥ ७॥
anugṛhṇīṣva bhadraṃ te madanena vimohitam|ityuktā sā varārohā tatra vāsamathākarot|| 7||

Kanda : Bala Kanda

Sarga :   63

Shloka :   7

तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव॥ ८॥
tapaso hi mahāvighno viśvāmitramupāgamat|tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava|| 8||

Kanda : Bala Kanda

Sarga :   63

Shloka :   8

विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः॥ ९॥
viśvāmitrāśrame saumye sukhena vyaticakramuḥ|atha kāle gate tasmin viśvāmitro mahāmuniḥ|| 9||

Kanda : Bala Kanda

Sarga :   63

Shloka :   9

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन॥ १०॥
savrīḍa iva saṃvṛttaścintāśokaparāyaṇaḥ|buddhirmuneḥ samutpannā sāmarṣā raghunandana|| 10||

Kanda : Bala Kanda

Sarga :   63

Shloka :   10

सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश॥ ११॥
sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat|ahorātrāpadeśena gatāḥ saṃvatsarā daśa|| 11||

Kanda : Bala Kanda

Sarga :   63

Shloka :   11

काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः॥ १२॥
kāmamohābhibhūtasya vighno'yaṃ pratyupasthitaḥ|sa niḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ|| 12||

Kanda : Bala Kanda

Sarga :   63

Shloka :   12

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः॥ १३॥
bhītāmapsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām|menakāṃ madhurairvākyairvisṛjya kuśikātmajaḥ|| 13||

Kanda : Bala Kanda

Sarga :   63

Shloka :   13

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः॥ १४॥
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha|sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ|| 14||

Kanda : Bala Kanda

Sarga :   63

Shloka :   14

कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः॥ १५॥
kauśikītīramāsādya tapastepe durāsadam|tasya varṣasahasrāṇi ghoraṃ tapa upāsataḥ|| 15||

Kanda : Bala Kanda

Sarga :   63

Shloka :   15

उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः॥ १६॥
uttare parvate rāma devatānāmabhūd bhayam|āmantrayan samāgamya sarve sarṣigaṇāḥ surāḥ|| 16||

Kanda : Bala Kanda

Sarga :   63

Shloka :   16

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः॥ १७॥
maharṣiśabdaṃ labhatāṃ sādhvayaṃ kuśikātmajaḥ|devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ|| 17||

Kanda : Bala Kanda

Sarga :   63

Shloka :   17

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः॥ १८॥
abravīnmadhuraṃ vākyaṃ viśvāmitraṃ tapodhanam|maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ|| 18||

Kanda : Bala Kanda

Sarga :   63

Shloka :   18

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः॥ १९॥
mahattvamṛṣimukhyatvaṃ dadāmi tava kauśika|brahmaṇastu vacaḥ śrutvā viśvāmitrastapodhanaḥ|| 19||

Kanda : Bala Kanda

Sarga :   63

Shloka :   19

प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः॥ २०॥
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham|brahmarṣiśabdamatulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ|| 20||

Kanda : Bala Kanda

Sarga :   63

Shloka :   20

यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः॥ २१॥
yadi me bhagavannāha tato'haṃ vijitendriyaḥ|tamuvāca tato brahmā na tāvat tvaṃ jitendriyaḥ|| 21||

Kanda : Bala Kanda

Sarga :   63

Shloka :   21

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः॥ २२॥
yatasva muniśārdūla ityuktvā tridivaṃ gataḥ|viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ|| 22||

Kanda : Bala Kanda

Sarga :   63

Shloka :   22

ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्। घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः॥ २३॥
ūrdhvabāhurnirālambo vāyubhakṣastapaścaran|gharme pañcatapā bhūtvā varṣāsvākāśasaṃśrayaḥ|| 23||

Kanda : Bala Kanda

Sarga :   63

Shloka :   23

शिशिरे सलिलेशायी रात्र्यहानि तपोधनः। एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥ २४॥
śiśire salileśāyī rātryahāni tapodhanaḥ|evaṃ varṣasahasraṃ hi tapo ghoramupāgamat|| 24||

Kanda : Bala Kanda

Sarga :   63

Shloka :   24

तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ। संतापः सुमहानासीत् सुराणां वासवस्य च॥ २५॥
tasmin saṃtapyamāne tu viśvāmitre mahāmunau|saṃtāpaḥ sumahānāsīt surāṇāṃ vāsavasya ca|| 25||

Kanda : Bala Kanda

Sarga :   63

Shloka :   25

रम्भामप्सरसं शक्रः सर्वैः सह मरुद्‍गणैः। उवाचात्महितं वाक्यमहितं कौशिकस्य च॥ २६॥
rambhāmapsarasaṃ śakraḥ sarvaiḥ saha marud‍gaṇaiḥ|uvācātmahitaṃ vākyamahitaṃ kauśikasya ca|| 26||

Kanda : Bala Kanda

Sarga :   63

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe triṣaṣṭhitamaḥ sargaḥ ||1-63||

Kanda : Bala Kanda

Sarga :   63

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In