This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 26

Sugreeva Crowned

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaḍviṃśaḥ sargaḥ || 4-26 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   0

ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे॥ १॥
tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsasam | śākhāmṛgamahāmātrāḥ parivāryopatasthire || 1 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   1

अभिगम्य महाबाहुं राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥ २॥
abhigamya mahābāhuṃ rāmamakliṣṭakāriṇam | sthitāḥ prāñjalayaḥ sarve pitāmahamivarṣayaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   2

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः॥ ३॥
tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ | abravīt prāñjalirvākyaṃ hanūmān mārutātmajaḥ || 3 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   3

भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत् । वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्॥ ४॥
bhavatprasādāt kākutstha pitṛpaitāmahaṃ mahat | vānarāṇāṃ sudaṃṣṭrāṇāṃ sampannabalaśālinām || 4 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   4

महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो । भवता समनुज्ञातः प्रविश्य नगरं शुभम्॥ ५॥
mahātmanāṃ suduṣprāpaṃ prāptaṃ rājyamidaṃ prabho | bhavatā samanujñātaḥ praviśya nagaraṃ śubham || 5 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   5

संविधास्यति कार्याणि सर्वाणि ससुहृद‍्गणः । स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि॥ ६॥
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛda‍्gaṇaḥ | snāto'yaṃ vividhairgandhairauṣadhaiśca yathāvidhi || 6 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   6

अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः । इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि॥ ७॥
arcayiṣyati mālyaiśca ratnaiśca tvāṃ viśeṣataḥ | imāṃ giriguhāṃ ramyāmabhigantuṃ tvamarhasi || 7 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   7

कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय । एवमुक्तो हनुमता राघवः परवीरहा॥ ८॥
kuruṣva svāmisambandhaṃ vānarān sampraharṣaya | evamukto hanumatā rāghavaḥ paravīrahā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   8

प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः । चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्॥ ९॥
pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ | caturdaśa samāḥ saumya grāmaṃ vā yadi vā puram || 9 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   9

न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः । सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः॥ १०॥
na pravekṣyāmi hanuman piturnirdeśapālakaḥ | susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   10

प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम् । एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्॥ ११॥
praviṣṭo vidhivad vīraḥ kṣipraṃ rājye'bhiṣicyatām | evamuktvā hanūmantaṃ rāmaḥ sugrīvamabravīt || 11 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   11

वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् । इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय॥ १२॥
vṛttajño vṛttasampannamudārabalavikramam | imamapyaṅgadaṃ vīraṃ yauvarājye'bhiṣecaya || 12 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   12

ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च । अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्॥ १३॥
jyeṣṭhasya hi suto jyeṣṭhaḥ sadṛśo vikrameṇa ca | aṅgado'yamadīnātmā yauvarājyasya bhājanam || 13 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   13

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः॥ १४॥
pūrvo'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ | pravṛttāḥ saumya catvāro māsā vārṣika saṃjñitāḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   14

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् । अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः॥ १५॥
nāyamudyogasamayaḥ praviśa tvaṃ purīṃ śubhām | asmin vatsyāmyahaṃ saumya parvate sahalakṣmaṇaḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   15

इयं गिरिगुहा रम्या विशाला युक्तमारुता । प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥ १६॥
iyaṃ giriguhā ramyā viśālā yuktamārutā | prabhūtasalilā saumya prabhūtakamalotpalā || 16 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   16

कार्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नः समयः सौम्य प्रविश त्वं स्वमालयम्॥ १७॥
kārtike samanuprāpte tvaṃ rāvaṇavadhe yata | eṣa naḥ samayaḥ saumya praviśa tvaṃ svamālayam || 17 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   17

अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय । इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः॥ १८॥
abhiṣiñcasva rājye ca suhṛdaḥ sampraharṣaya | iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   18

प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् । तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्॥ १९॥
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām | taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram || 19 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   19

अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम् । ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्॥ २०॥
abhivārya praviṣṭāni sarvataḥ plavageśvaram | tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram || 20 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   20

प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः । सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्॥ २१॥
praṇamya mūrdhnā patitā vasudhāyaṃ samāhitāḥ | sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān || 21 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   21

भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः । प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्॥ २२॥
bhrāturantaḥpuraṃ saumyaṃ praviveśa mahābalaḥ | praviṣṭaṃ bhīmavikrāntaṃ sugrīvaṃ vānararṣabham || 22 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   22

अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः । तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्॥ २३॥
abhyaṣiñcanta suhṛdaḥ sahasrākṣamivāmarāḥ | tasya pāṇḍuramājahruśchatraṃ hemapariṣkṛtam || 23 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   23

शुक्ले च वालव्यजने हेमदण्डे यशस्करे । तथा रत्नानि सर्वाणि सर्वबीजौषधानि च॥ २४॥
śukle ca vālavyajane hemadaṇḍe yaśaskare | tathā ratnāni sarvāṇi sarvabījauṣadhāni ca || 24 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   24

सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च । शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्॥ २५॥
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca | śuklāni caiva vastrāṇi śvetaṃ caivānulepanam || 25 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   25

सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च । चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून्॥ २६॥
sugandhīni ca mālyāni sthalajānyambujāni ca | candanāni ca divyāni gandhāṃśca vividhān bahūn || 26 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   26

अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी । दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ॥ २७॥
akṣataṃ jātarūpaṃ ca priyaṅguṃ madhusarpiṣī | dadhi carma ca vaiyāghraṃ parārghyau cāpyupānahau || 27 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   27

समालम्भनमादाय गोरोचनमनःशिलाम् । आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश॥ २८॥
samālambhanamādāya gorocanamanaḥśilām | ājagmustatra muditā varāḥ kanyāśca ṣoḍaśa || 28 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   28

ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि । रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्॥ २९॥
tataste vānaraśreṣṭhamabhiṣektuṃ yathāvidhi | ratnairvastraiśca bhakṣyaiśca toṣayitvā dvijarṣabhān || 29 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   29

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् । मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥ ३०॥
tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam | mantrapūtena haviṣā hutvā mantravido janāḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   30

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते । प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥ ३१॥
tato hemapratiṣṭhāne varāstaraṇasaṃvṛte | prāsādaśikhare ramye citramālyopaśobhite || 31 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   31

प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥ ३२॥
prāṅmukhaṃ vidhivanmantraiḥ sthāpayitvā varāsane | nadīnadebhyaḥ saṃhṛtya tīrthebhyaśca samantataḥ || 32 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   32

आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः । अपः कनककुम्भेषु निधाय विमलं जलम्॥ ३३॥
āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ | apaḥ kanakakumbheṣu nidhāya vimalaṃ jalam || 33 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   33

शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च॥ ३४॥
śubhairṛṣabhaśṛṅgaiśca kalaśaiścaiva kāñcanaiḥ | śāstradṛṣṭena vidhinā maharṣivihitena ca || 34 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   34

गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा॥ ३५॥
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ | maindaśca dvividaścaiva hanūmāñjāmbavāṃstathā || 35 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   35

अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ३६॥
abhyaṣiñcata sugrīvaṃ prasannena sugandhinā | salilena sahasrākṣaṃ vasavo vāsavaṃ yathā || 36 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   36

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः । प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्रशः॥ ३७॥
abhiṣikte tu sugrīve sarve vānarapuṅgavāḥ | pracukruśurmahātmāno hṛṣṭāḥ śatasahasraśaḥ || 37 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   37

रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः । अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्॥ ३८॥
rāmasya tu vacaḥ kurvan sugrīvo vānareśvaraḥ | aṅgadaṃ sampariṣvajya yauvarājye'bhyaṣecayat || 38 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   38

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः । साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन्॥ ३९॥
aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ | sādhu sādhviti sugrīvaṃ mahātmāno hyapūjayan || 39 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   39

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः । प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥ ४०॥
rāmaṃ caiva mahātmānaṃ lakṣmaṇaṃ ca punaḥ punaḥ | prītāśca tuṣṭuvuḥ sarve tādṛśe tatra vartini || 40 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   40

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता । बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे॥ ४१॥
hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā | babhūva nagarī ramyā kiṣkindhā girigahvare || 41 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   41

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः । रुमां च भार्यामुपलभ्य वीर्यवा- नवाप राज्यं त्रिदशाधिपो यथा॥ ४२॥
nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ | rumāṃ ca bhāryāmupalabhya vīryavā- navāpa rājyaṃ tridaśādhipo yathā || 42 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   42

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaḍviṃśaḥ sargaḥ || 4-26 ||

Kanda : Kishkinda Kanda

Sarga :   26

Shloka :   43

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In