This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 32

Hanuman Advices Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe dvātriṃśaḥ sargaḥ || 4-32 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   0

अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥ १॥
aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha | lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanamātmavān || 1 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   1

स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् । मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः॥ २॥
sa ca tānabravīd vākyaṃ niścitya gurulāghavam | mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   2

न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् । लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥ ३॥
na me durvyāhṛtaṃ kiṃcinnāpi me duranuṣṭhitam | lakṣmaṇo rāghavabhrātā kruddhaḥ kimiti cintaye || 3 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   3

असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः । मम दोषानसम्भूतान् श्रावितो राघवानुजः॥ ४॥
asuhṛdbhirmamāmitrairnityamantaradarśibhiḥ | mama doṣānasambhūtān śrāvito rāghavānujaḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   4

अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि । भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः॥ ५॥
atra tāvad yathābuddhiḥ sarvaireva yathāvidhi | bhāvasya niścayastāvad vijñeyo nipuṇaṃ śanaiḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   5

न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् । मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम्॥ ६॥
na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt | mitraṃ svasthānakupitaṃ janayatyeva sambhramam || 6 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   6

सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् । अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥ ७॥
sarvathā sukaraṃ mitraṃ duṣkaraṃ pratipālanam | anityatvāt tu cittānāṃ prītiralpe'pi bhidyate || 7 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   7

अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना । यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥ ८॥
ato nimittaṃ trasto'haṃ rāmeṇa tu mahātmanā | yanmamopakṛtaṃ śakyaṃ pratikartuṃ na tanmayā || 8 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   8

सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः । उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्॥ ९॥
sugrīveṇaivamukte tu hanūmān haripuṃgavaḥ | uvāca svena tarkeṇa madhye vānaramantriṇām || 9 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   9

सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर । न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम्॥ १०॥
sarvathā naitadāścaryaṃ yat tvaṃ harigaṇeśvara | na vismarasi susnigdhamupakāraṃ kṛtaṃ śubham || 10 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   10

राघवेण तु वीरेण भयमुत्सृज्य दूरतः । त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥ ११॥
rāghaveṇa tu vīreṇa bhayamutsṛjya dūrataḥ | tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   11

सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः । भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्॥ १२॥
sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ | bhrātaraṃ samprahitavāँllakṣmaṇaṃ lakṣmivardhanam || 12 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   12

त्वं प्रमत्तो न जानीषे कालं कालविदां वर । फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा॥ १३॥
tvaṃ pramatto na jānīṣe kālaṃ kālavidāṃ vara | phullasaptacchadaśyāmā pravṛttā tu śaracchubhā || 13 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   13

निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका । प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥ १४॥
nirmalagrahanakṣatrā dyauḥ praṇaṣṭabalāhakā | prasannāśca diśaḥ sarvāḥ saritaśca sarāṃsi ca || 14 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   14

प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव । त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥ १५॥
prāptamudyogakālaṃ tu nāvaiṣi haripuṃgava | tvaṃ pramatta iti vyaktaṃ lakṣmaṇo'yamihāgataḥ || 15 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   15

आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् । वचनं मर्षणीयं ते राघवस्य महात्मनः॥ १६॥
ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt | vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ || 16 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   16

कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्‍ध्वा लक्ष्मणस्य प्रसादनात्॥ १७॥
kṛtāparādhasya hi te nānyat paśyāmyahaṃ kṣamam | antareṇāñjaliṃ bad‍dhvā lakṣmaṇasya prasādanāt || 17 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   17

नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् । इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः॥ १८॥
niyuktairmantribhirvācyo hyavaśyaṃ pārthivo hitam | ita eva bhayaṃ tyaktvā bravīmyavadhṛtaṃ vacaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   18

अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः । सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्॥ १९॥
abhikruddhaḥ samartho hi cāpamudyamya rāghavaḥ | sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat || 19 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   19

न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् । पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥ २०॥
na sa kṣamaḥ kopayituṃ yaḥ prasādyaḥ punarbhavet | pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   20

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः । राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥ २१॥
tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ | rājaṃstiṣṭha svasamaye bharturbhāryeva tadvaśe || 21 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   21

न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् । मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः॥ २२॥
na rāmarāmānujaśāsanaṃ tvayā kapīndra yuktaṃ manasāpyapohitum | mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe dvātriṃśaḥ sargaḥ || 4-32 ||

Kanda : Kishkinda Kanda

Sarga :   32

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In