This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 37

Monkey Warriors Arrival

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe saptatriṃśaḥ sargaḥ || 4-37 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   0

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्॥ १॥
evamuktastu sugrīvo lakṣmaṇena mahātmanā | hanūmantaṃ sthitaṃ pārśve vacanaṃ cedamabravīt || 1 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   1

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ २॥
mahendrahimavadvindhyakailāsaśikhareṣu ca | mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   2

तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः । पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि॥ ३॥
taruṇādityavarṇeṣu bhrājamāneṣu nityaśaḥ | parvateṣu samudrānte paścimasyāṃ tu ye diśi || 3 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   3

आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे । पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः॥ ४॥
ādityabhavane caiva girau saṃdhyābhrasaṃnibhe | padmācalavanaṃ bhīmāḥ saṃśritā haripuṃgavāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   4

अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः॥ ५॥
añjanāmbudasaṃkāśāḥ kuñjarendramahaujasaḥ | añjane parvate caiva ye vasanti plavaṃgamāḥ || 5 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   5

महाशैलगुहावासा वानराः कनकप्रभाः । मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः॥ ६॥
mahāśailaguhāvāsā vānarāḥ kanakaprabhāḥ | merupārśvagatāścaiva ye ca dhūmragiriṃ śritāḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   6

तरुणादित्यवर्णाश्च पर्वते ये महारुणे । पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः॥ ७॥
taruṇādityavarṇāśca parvate ye mahāruṇe | pibanto madhu maireyaṃ bhīmavegāḥ plavaṃgamāḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   7

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च । तापसाश्रमरम्येषु वनान्तेषु समन्ततः॥ ८॥
vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca | tāpasāśramaramyeṣu vanānteṣu samantataḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   8

तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः॥ ९॥
tāṃstāṃstvamānaya kṣipraṃ pṛthivyāṃ sarvavānarān | sāmadānādibhiḥ kalpairvānarairvegavattaraiḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   9

प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः । त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान्॥ १०॥
preṣitāḥ prathamaṃ ye ca mayā''jñātā mahājavāḥ | tvaraṇārthaṃ tu bhūyastvaṃ sampreṣaya harīśvarān || 10 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   10

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान्॥ ११॥
ye prasaktāśca kāmeṣu dīrghasūtrāśca vānarāḥ | ihānayasva tān śīghraṃ sarvāneva kapīśvarān || 11 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   11

अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः॥ १२॥
ahobhirdaśabhirye ca nāgacchanti mamājñayā | hantavyāste durātmāno rājaśāsanadūṣakāḥ || 12 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   12

शतान्यथ सहस्राणि कोट्यश्च मम शासनात् । प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः॥ १३॥
śatānyatha sahasrāṇi koṭyaśca mama śāsanāt | prayāntu kapisiṃhānāṃ nideśe mama ye sthitāḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   13

मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः॥ १४॥
meghaparvatasaṃkāśāśchādayanta ivāmbaram | ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanāditaḥ || 14 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   14

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः । आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम॥ १५॥
te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ | ānayantu harīn sarvāṃstvaritāḥ śāsanānmama || 15 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   15

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः । दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥ १६॥
tasya vānararājasya śrutvā vāyusuto vacaḥ | dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān || 16 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   16

ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः । प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै॥ १७॥
te padaṃ viṣṇuvikrāntaṃ patattrijyotiradhvagāḥ | prayātāḥ prahitā rājñā harayastu kṣaṇena vai || 17 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   17

ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानरा वानरान् सर्वान् रामहेतोरचोदयन्॥ १८॥
te samudreṣu giriṣu vaneṣu ca sarassu ca | vānarā vānarān sarvān rāmahetoracodayan || 18 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   18

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः॥ १९॥
mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ | sugrīvasyāyayuḥ śrutvā sugrīvabhayaśaṅkitāḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   19

ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः । तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः॥ २०॥
tataste'ñjanasaṃkāśā girestasmānmahābalāḥ | tisraḥ koṭyaḥ plavaṃgānāṃ niryayuryatra rāghavaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   20

अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः । संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः॥ २१॥
astaṃ gacchati yatrārkastasmin girivare ratāḥ | saṃtaptahemavarṇābhāstasmāt koṭyo daśa cyutāḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   21

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणां समागमन्॥ २२॥
kailāsaśikharebhyaśca siṃhakesaravarcasām | tataḥ koṭisahasrāṇi vānarāṇāṃ samāgaman || 22 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   22

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः । तेषां कोटिसहस्राणां सहस्रं समवर्तत॥ २३॥
phalamūlena jīvanto himavantamupāśritāḥ | teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata || 23 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   23

अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्॥ २४॥
aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām | vindhyād vānarakoṭīnāṃ sahasrāṇyapatan drutam || 24 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   24

क्षीरोदवेलानिलयास्तमालवनवासिनः । नारिकेलाशनाश्चैव तेषां संख्या न विद्यते॥ २५॥
kṣīrodavelānilayāstamālavanavāsinaḥ | nārikelāśanāścaiva teṣāṃ saṃkhyā na vidyate || 25 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   25

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः । आगच्छद् वानरी सेना पिबन्तीव दिवाकरम्॥ २६॥
vanebhyo gahvarebhyaśca saridbhyaśca mahābalāḥ | āgacchad vānarī senā pibantīva divākaram || 26 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   26

ये तु त्वरयितुं याता वानराः सर्ववानरान् । ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम्॥ २७॥
ye tu tvarayituṃ yātā vānarāḥ sarvavānarān | te vīrā himavacchaile dadṛśustaṃ mahādrumam || 27 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   27

तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा । सर्वदेवमनस्तोषो बभूव सुमनोरमः॥ २८॥
tasmin girivare puṇye yajño māheśvaraḥ purā | sarvadevamanastoṣo babhūva sumanoramaḥ || 28 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   28

अन्ननिस्यन्दजातानि मूलानि च फलानि च । अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः॥ २९॥
annanisyandajātāni mūlāni ca phalāni ca | amṛtasvādukalpāni dadṛśustatra vānarāḥ || 29 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   29

तदन्नसम्भवं दिव्यं फलमूलं मनोहरम् । यः कश्चित् सकृदश्नाति मासं भवति तर्पितः॥ ३०॥
tadannasambhavaṃ divyaṃ phalamūlaṃ manoharam | yaḥ kaścit sakṛdaśnāti māsaṃ bhavati tarpitaḥ || 30 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   30

तानि मूलानि दिव्यानि फलानि च फलाशनाः । औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः॥ ३१॥
tāni mūlāni divyāni phalāni ca phalāśanāḥ | auṣadhāni ca divyāni jagṛhurharipuṃgavāḥ || 31 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   31

तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च । आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्॥ ३२॥
tasmācca yajñāyatanāt puṣpāṇi surabhīṇi ca | āninyurvānarā gatvā sugrīvapriyakāraṇāt || 32 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   32

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः॥ ३३॥
te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān | saṃcodayitvā tvaritaṃ yūthānāṃ jagmuragrataḥ || 33 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   33

ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥ ३४॥
te tu tena muhūrtena kapayaḥ śīghracāriṇaḥ | kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ || 34 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   34

ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः । तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥ ३५॥
te gṛhītvauṣadhīḥ sarvāḥ phalamūlaṃ ca vānarāḥ | taṃ pratigrāhayāmāsurvacanaṃ cedamabruvan || 35 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   35

सर्वे परिसृताः शैलाः सरितश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥ ३६॥
sarve parisṛtāḥ śailāḥ saritaśca vanāni ca | pṛthivyāṃ vānarāḥ sarve śāsanādupayānti te || 36 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   36

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम्॥ ३७॥
evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ | pratijagrāha ca prītasteṣāṃ sarvamupāyanam || 37 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   37

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe saptatriṃśaḥ sargaḥ || 4-37 ||

Kanda : Kishkinda Kanda

Sarga :   37

Shloka :   38

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In