This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 46

Rama Asks Sugreeva

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४-४६॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ || 4-46 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   0

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥ १॥
gateṣu vānarendreṣu rāmaḥ sugrīvamabravīt | kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   1

सुग्रीवश्च ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम॥ २॥
sugrīvaśca tato rāmamuvāca praṇatātmavān | śrūyatāṃ sarvamākhyāsye vistareṇa vaco mama || 2 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   2

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । प्रतिकालयते वाली मलयं प्रति पर्वतम्॥ ३॥
yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim | pratikālayate vālī malayaṃ prati parvatam || 3 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   3

तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तज्जिघांसया॥ ४॥
tadā viveśa mahiṣo malayasya guhāṃ prati | viveśa vālī tatrāpi malayaṃ tajjighāṃsayā || 4 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   4

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् । न च निष्क्रामते वाली तदा संवत्सरे गते॥ ५॥
tato'haṃ tatra nikṣipto guhādvāri vinītavat | na ca niṣkrāmate vālī tadā saṃvatsare gate || 5 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   5

ततः क्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषार्दितः॥ ६॥
tataḥ kṣatajavegena āpupūre tadā bilam | tadahaṃ vismito dṛṣṭvā bhrātuḥ śokaviṣārditaḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   6

अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतसंकाशा बिलद्वारि मया कृता॥ ७॥
athāhaṃ gatabuddhistu suvyaktaṃ nihato guruḥ | śilā parvatasaṃkāśā biladvāri mayā kṛtā || 7 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   7

अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति । ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते॥ ८॥
aśaknuvanniṣkramituṃ mahiṣo vinaśiṣyati | tato'hamāgāṃ kiṣkindhāṃ nirāśastasya jīvite || 8 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   8

राज्यं च सुमहत् प्राप्य तारां च रुमया सह । मित्रैश्च सहितस्तत्र वसामि विगतज्वरः॥ ९॥
rājyaṃ ca sumahat prāpya tārāṃ ca rumayā saha | mitraiśca sahitastatra vasāmi vigatajvaraḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   9

आजगाम ततो वाली हत्वा तं वानरर्षभः । ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः॥ १०॥
ājagāma tato vālī hatvā taṃ vānararṣabhaḥ | tato'hamadadāṃ rājyaṃ gauravād bhayayantritaḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   10

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः । परिकालयते वाली धावन्तं सचिवैः सह॥ ११॥
sa māṃ jighāṃsurduṣṭātmā vālī pravyathitendriyaḥ | parikālayate vālī dhāvantaṃ sacivaiḥ saha || 11 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   11

ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च॥ १२॥
tato'haṃ vālinā tena so'nubaddhaḥ pradhāvitaḥ | nadīśca vividhāḥ paśyan vanāni nagarāṇi ca || 12 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   12

आदर्शतलसंकाशा ततो वै पृथिवी मया । अलातचक्रप्रतिमा दृष्टा गोष्पदवत् कृता॥ १३॥
ādarśatalasaṃkāśā tato vai pṛthivī mayā | alātacakrapratimā dṛṣṭā goṣpadavat kṛtā || 13 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   13

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् । पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च॥ १४॥
pūrvāṃ diśaṃ tato gatvā paśyāmi vividhān drumān | parvatān sadarīn ramyān sarāṃsi vividhāni ca || 14 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   14

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम्॥ १५॥
udayaṃ tatra paśyāmi parvataṃ dhātumaṇḍitam | kṣīrodaṃ sāgaraṃ caiva nityamapsarasālayam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   15

परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम् । पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो॥ १६॥
parikālyamānastu tadā vālinābhidruto hyaham | punarāvṛtya sahasā prasthito'haṃ tadā vibho || 16 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   16

दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् । विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम्॥ १७॥
diśastasyāstato bhūyaḥ prasthito dakṣiṇāṃ diśam | vindhyapādapasaṃkīrṇāṃ candanadrumaśobhitām || 17 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   17

द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम् । अपरां च दिशं प्राप्तो वालिना समभिद्रुतः॥ १८॥
drumaśailāntare paśyan bhūyo dakṣiṇato'parām | aparāṃ ca diśaṃ prāpto vālinā samabhidrutaḥ || 18 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   18

स पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् । प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः॥ १९॥
sa paśyan vividhān deśānastaṃ ca girisattamam | prāpya cāstaṃ giriśreṣṭhamuttaraṃ sampradhāvitaḥ || 19 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   19

हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् । यदा न विन्दे शरणं वालिना समभिद्रुतः॥ २०॥
himavantaṃ ca meruṃ ca samudraṃ ca tathottaram | yadā na vinde śaraṇaṃ vālinā samabhidrutaḥ || 20 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   20

ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् । इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः॥ २१॥
tato māṃ buddhisampanno hanumān vākyamabravīt | idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   21

मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले । प्रविशेद् यदि वै वाली मूर्धास्य शतधा भवेत्॥ २२॥
mataṅgena tadā śapto hyasminnāśramamaṇḍale | praviśed yadi vai vālī mūrdhāsya śatadhā bhavet || 22 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   22

तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति । ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज॥ २३॥
tatra vāsaḥ sukho'smākaṃ nirudvigno bhaviṣyati | tataḥ parvatamāsādya ṛṣyamūkaṃ nṛpātmaja || 23 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   23

न विवेश तदा वाली मतङ्गस्य भयात् तदा । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः॥ २४॥
na viveśa tadā vālī mataṅgasya bhayāt tadā | evaṃ mayā tadā rājan pratyakṣamupalakṣitam | pṛthivīmaṇḍalaṃ sarvaṃ guhāmasmyāgatastataḥ || 24 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४-४६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ || 4-46 ||

Kanda : Kishkinda Kanda

Sarga :   46

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In