This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 60

Sampathi and Sage Nisakara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṣṭhitamaḥ sargaḥ || 4-60 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   0

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः । उपविष्टा गिरौ रम्ये परिवार्य समन्ततः॥ १॥
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ | upaviṣṭā girau ramye parivārya samantataḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   1

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् । जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्॥ २॥
tamaṅgadamupāsīnaṃ taiḥ sarvairharibhirvṛtam | janitapratyayo harṣāt sampātiḥ punarabravīt || 2 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   2

कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम । तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ ३॥
kṛtvā niḥśabdamekāgrāḥ śṛṇvantu harayo mama | tathyaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm || 3 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   3

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ । सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥ ४॥
asya vindhyasya śikhare patito'smi purānagha | sūryatāpaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   4

लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन॥ ५॥
labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalanniva | vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana || 5 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   5

ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च । वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता॥ ६॥
tatastu sāgarān śailān nadīḥ sarvāḥ sarāṃsi ca | vanāni ca pradeśāṃśca nirīkṣya matirāgatā || 6 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   6

हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः॥ ७॥
hṛṣṭapakṣigaṇākīrṇaḥ kandarodarakūṭavān | dakṣiṇasyodadhestīre vindhyo'yamiti niścitaḥ || 7 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   7

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् । ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत्॥ ८॥
āsīccātrāśramaṃ puṇyaṃ surairapi supūjitam | ṛṣirniśākaro nāma yasminnugratapā'bhavat || 8 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   8

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ । वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे॥ ९॥
aṣṭau varṣasahasrāṇi tenāsminnṛṣiṇā girau | vasato mama dharmajñe svargate tu niśākare || 9 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   9

अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः॥ १०॥
avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ | tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punarāgataḥ || 10 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   10

तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः॥ ११॥
tamṛṣiṃ draṣṭukāmo'smi duḥkhenābhyāgato bhṛśam | jaṭāyuṣā mayā caiva bahuśo'dhigato hi saḥ || 11 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   11

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः । वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते॥ १२॥
tasyāśramapadābhyāśe vavurvātāḥ sugandhinaḥ | vṛkṣo nāpuṣpitaḥ kaścidaphalo vā na dṛśyate || 12 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   12

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः । द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्॥ १३॥
upetya cāśramaṃ puṇyaṃ vṛkṣamūlamupāśritaḥ | draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram || 13 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   13

अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम् । कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्॥ १४॥
atha paśyāmi dūrasthamṛṣiṃ jvalitatejasam | kṛtābhiṣekaṃ durdharṣamupāvṛttamudaṅmukham || 14 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   14

तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः । परिवार्योपगच्छन्ति दातारं प्राणिनो यथा॥ १५॥
tamṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nānāsarīsṛpāḥ | parivāryopagacchanti dātāraṃ prāṇino yathā || 15 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   15

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥ १६॥
tataḥ prāptamṛṣiṃ jñātvā tāni sattvāni vai yayuḥ | praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam || 16 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   16

ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत॥ १७॥
ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ | muhūrtamātrānnirgamya tataḥ kāryamapṛcchata || 17 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   17

सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते । अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके॥ १८॥
saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate | agnidagdhāvimau pakṣau prāṇāścāpi śarīrake || 18 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   18

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ॥ १९॥
gṛdhrau dvau dṛṣṭapūrvau me mātariśvasamau jave | gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau || 19 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   19

ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव । मानुषं रूपमास्थाय गृह्णीतां चरणौ मम॥ २०॥
jyeṣṭho'vitastvaṃ sampāte jaṭāyuranujastava | mānuṣaṃ rūpamāsthāya gṛhṇītāṃ caraṇau mama || 20 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   20

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः॥ २१॥
kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham | daṇḍo vāyaṃ dhṛtaḥ kena sarvamākhyāhi pṛcchataḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   21

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṣṭhitamaḥ sargaḥ || 4-60 ||

Kanda : Kishkinda Kanda

Sarga :   60

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In