This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe ṣaṣṭhitamaḥ sargaḥ ..4-60..
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः । उपविष्टा गिरौ रम्ये परिवार्य समन्ततः॥ १॥
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ . upaviṣṭā girau ramye parivārya samantataḥ.. 1..
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् । जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्॥ २॥
tamaṅgadamupāsīnaṃ taiḥ sarvairharibhirvṛtam . janitapratyayo harṣāt sampātiḥ punarabravīt.. 2..
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम । तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ ३॥
kṛtvā niḥśabdamekāgrāḥ śṛṇvantu harayo mama . tathyaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm.. 3..
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ । सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥ ४॥
asya vindhyasya śikhare patito'smi purānagha . sūryatāpaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ.. 4..
लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन॥ ५॥
labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalanniva . vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana.. 5..
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च । वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता॥ ६॥
tatastu sāgarān śailān nadīḥ sarvāḥ sarāṃsi ca . vanāni ca pradeśāṃśca nirīkṣya matirāgatā.. 6..
हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः॥ ७॥
hṛṣṭapakṣigaṇākīrṇaḥ kandarodarakūṭavān . dakṣiṇasyodadhestīre vindhyo'yamiti niścitaḥ.. 7..
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् । ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत्॥ ८॥
āsīccātrāśramaṃ puṇyaṃ surairapi supūjitam . ṛṣirniśākaro nāma yasminnugratapā'bhavat.. 8..
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ । वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे॥ ९॥
aṣṭau varṣasahasrāṇi tenāsminnṛṣiṇā girau . vasato mama dharmajñe svargate tu niśākare.. 9..
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः॥ १०॥
avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ . tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punarāgataḥ.. 10..
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः॥ ११॥
tamṛṣiṃ draṣṭukāmo'smi duḥkhenābhyāgato bhṛśam . jaṭāyuṣā mayā caiva bahuśo'dhigato hi saḥ.. 11..
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः । वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते॥ १२॥
tasyāśramapadābhyāśe vavurvātāḥ sugandhinaḥ . vṛkṣo nāpuṣpitaḥ kaścidaphalo vā na dṛśyate.. 12..
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः । द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्॥ १३॥
upetya cāśramaṃ puṇyaṃ vṛkṣamūlamupāśritaḥ . draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram.. 13..
अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम् । कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्॥ १४॥
atha paśyāmi dūrasthamṛṣiṃ jvalitatejasam . kṛtābhiṣekaṃ durdharṣamupāvṛttamudaṅmukham.. 14..
तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः । परिवार्योपगच्छन्ति दातारं प्राणिनो यथा॥ १५॥
tamṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nānāsarīsṛpāḥ . parivāryopagacchanti dātāraṃ prāṇino yathā.. 15..
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥ १६॥
tataḥ prāptamṛṣiṃ jñātvā tāni sattvāni vai yayuḥ . praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam.. 16..
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत॥ १७॥
ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ . muhūrtamātrānnirgamya tataḥ kāryamapṛcchata.. 17..
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते । अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके॥ १८॥
saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate . agnidagdhāvimau pakṣau prāṇāścāpi śarīrake.. 18..
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ॥ १९॥
gṛdhrau dvau dṛṣṭapūrvau me mātariśvasamau jave . gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau.. 19..
ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव । मानुषं रूपमास्थाय गृह्णीतां चरणौ मम॥ २०॥
jyeṣṭho'vitastvaṃ sampāte jaṭāyuranujastava . mānuṣaṃ rūpamāsthāya gṛhṇītāṃ caraṇau mama.. 20..
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः॥ २१॥
kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham . daṇḍo vāyaṃ dhṛtaḥ kena sarvamākhyāhi pṛcchataḥ.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe ṣaṣṭhitamaḥ sargaḥ ..4-60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In