This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Kishkinda Kanda- Sarga 64

Monkeys at Sea Shore

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-६४॥
śrīmadvālmīkiyarāmāyaṇe kiṣkindhākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ || 4-64 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   0

आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः । संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥ १॥
ākhyātā gṛdhrarājena samutplutya plavaṅgamāḥ | saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ || 1 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   1

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः॥ २॥
sampātervacanaṃ śrutvā harayo rāvaṇakṣayam | hṛṣṭāḥ sāgaramājagmuḥ sītādarśanakāṃkṣiṇaḥ || 2 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   2

अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः । कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम्॥ ३॥
abhigamya tu taṃ deśaṃ dadṛśurbhīmavikramāḥ | kṛtsnaṃ lokasya mahataḥ pratibimbamavasthitam || 3 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   3

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् । संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः॥ ४॥
dakṣiṇasya samudrasya samāsādyottarāṃ diśam | saṃniveśaṃ tataścakrurharivīrā mahābalāḥ || 4 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   4

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः । क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्॥ ५॥
prasuptamiva cānyatra krīḍantamiva cānyataḥ | kvacit parvatamātraiśca jalarāśibhirāvṛtam || 5 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   5

संकुलं दानवेन्द्रैश्च पातालतलवासिभिः । रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः॥ ६॥
saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ | romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ || 6 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   6

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः । विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्॥ ७॥
ākāśamiva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ | viṣeduḥ sahitāḥ sarve kathaṃ kāryamiti bruvan || 7 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   7

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भयार्तान् हरिसत्तमः॥ ८॥
viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt | āśvāsayāmāsa harīn bhayārtān harisattamaḥ || 8 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   8

न विषादे मनः कार्यं विषादो दोषवत्तरः । विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥ ९॥
na viṣāde manaḥ kāryaṃ viṣādo doṣavattaraḥ | viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ || 9 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   9

यो विषादं प्रसहते विक्रमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति॥ १०॥
yo viṣādaṃ prasahate vikrame samupasthite | tejasā tasya hīnasya puruṣārtho na siddhyati || 10 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   10

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह । हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥ ११॥
tasyāṃ rātryāṃ vyatītāyāmaṅgado vānaraiḥ saha | harivṛddhaiḥ samāgamya punarmantramamantrayat || 11 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   11

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थिता॥ १२॥
sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau | vāsavaṃ parivāryeva marutāṃ vāhinī sthitā || 12 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   12

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः॥ १३॥
ko'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet | anyatra vālitanayādanyatra ca hanūmataḥ || 13 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   13

ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः । अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्॥ १४॥
tatastān harivṛddhāṃśca tacca sainyamariṃdamaḥ | anumānyāṅgadaḥ śrīmān vākyamarthavadabravīt || 14 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   14

क इदानीं महातेजा लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्॥ १५॥
ka idānīṃ mahātejā laṅghayiṣyati sāgaram | kaḥ kariṣyati sugrīvaṃ satyasaṃdhamariṃdamam || 15 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   15

को वीरो योजनशतं लङ्घयेत प्लवङ्गमः । इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात्॥ १६॥
ko vīro yojanaśataṃ laṅghayeta plavaṅgamaḥ | imāṃśca yūthapān sarvān mocayet ko mahābhayāt || 16 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   16

कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च । इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्॥ १७॥
kasya prasādād dārāṃśca putrāṃścaiva gṛhāṇi ca | ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam || 17 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   17

कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम्॥ १८॥
kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam | abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca vanaukasam || 18 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   18

यदि कश्चित् समर्थो वः सागरप्लवने हरिः । स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्॥ १९॥
yadi kaścit samartho vaḥ sāgaraplavane hariḥ | sa dadātviha naḥ śīghraṃ puṇyāmabhayadakṣiṇām || 19 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   19

अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् । स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी॥ २०॥
aṅgadasya vacaḥ śrutvā na kaścit kiṃcidabravīt | stimitevābhavat sarvā sā tatra harivāhinī || 20 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   20

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः । सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः । व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः॥ २१॥
punarevāṅgadaḥ prāha tān harīn harisattamaḥ | sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ | vyapadeśakule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ || 21 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   21

नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् । ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः॥ २२॥
nahi vo gamane bhaṅgaḥ kadācit kasyacid bhavet | bruvadhvaṃ yasya yā śaktiḥ plavane plavagarṣabhāḥ || 22 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-६४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye kiṣkindhākāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ || 4-64 ||

Kanda : Kishkinda Kanda

Sarga :   64

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In